Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 6.1 tāsu putrāḥ savarṇānantarāsu savarṇāḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 19.5 tad etad brahmāpūrvam anaparam anantaram abāhyam /
BĀU, 4, 5, 13.1 sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva /
BĀU, 4, 5, 13.2 evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva /
Gautamadharmasūtra
GautDhS, 1, 4, 14.1 anulomānantaraikāntaradvyantarāsu jñātāḥ savarṇāmbaṣṭhograniṣādadauṣyantapāraśavāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 16.0 anantarā avare yathājyeṣṭham //
GobhGS, 3, 9, 17.0 anantarāś ca bhāryāḥ sajātāḥ //
Kauśikasūtra
KauśS, 1, 8, 7.0 anantarāṇi samānāni yuktāni //
KauśS, 8, 4, 13.0 liṅgaṃ parihitasya liṅgasyānantaraṃ karmakarmānupūrveṇa liṅgaṃ parīkṣeta //
Khādiragṛhyasūtra
KhādGS, 3, 3, 22.0 anantarā bhāryā putrāśca //
Vaitānasūtra
VaitS, 8, 4, 10.1 eteṣām anantaro 'nurūpaḥ saṃbhave /
Vasiṣṭhadharmasūtra
VasDhS, 2, 22.1 ajīvantaḥ svadharmeṇānantarāṃ yavīyasīṃ vṛttim ātiṣṭheran //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 29.0 yau tābhyām anantarau tāv agniṣṭhasya samau //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 23.0 sarvāhṇaṃ suyukto 'dhyayanād anantaro 'dhyāye //
ĀpDhS, 1, 8, 30.0 nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet //
Āpastambagṛhyasūtra
ĀpGS, 19, 10.1 dakṣiṇataḥ pitottarā mātaivam avaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 9.1 jyāyāñjyāyān vānantaraḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
Avadānaśataka
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 7.1 halo 'nantarāḥ saṃyogaḥ //
Aṣṭādhyāyī, 6, 2, 49.0 gatiranantaraḥ //
Carakasaṃhitā
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 20, 20.2 rogamādau parīkṣeta tato'nantaram auṣadham /
Ca, Nid., 7, 7.1 tato 'nantaram evam unmādābhinirvṛttir eva /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 40.4 tathā ca kurvatī śanaiḥ pūrvaṃ pravāheta tato'nantaraṃ balavattaram /
Ca, Śār., 8, 43.3 tato'syānantaraṃ saindhavopahitena sarpiṣā kāryaṃ pracchardanam //
Ca, Śār., 8, 46.1 ato'nantaraṃ jātakarma kumārasya kāryam /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Mahābhārata
MBh, 1, 2, 44.4 tathaivājagaraṃ parva vijñeyaṃ tadanantaram //
MBh, 1, 2, 45.1 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 46.5 vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate /
MBh, 1, 2, 46.8 tato nahuṣam ākhyānaṃ tato 'nantaram ucyate //
MBh, 1, 2, 48.1 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram /
MBh, 1, 2, 53.1 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 55.1 jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram /
MBh, 1, 2, 58.2 mokṣo nārāyaṇāstrasya parvānantaram ucyate //
MBh, 1, 2, 63.2 pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram //
MBh, 1, 2, 90.3 anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram /
MBh, 1, 2, 115.1 tataḥ śyenakapotīyam upākhyānam anantaram /
MBh, 1, 2, 126.17 tataḥ śyenakapotīyam upākhyānam anantaram /
MBh, 1, 2, 126.57 matsyopākhyānam atraiva procyate tadanantaram /
MBh, 1, 2, 132.4 anantaraṃ ca kurubhistasya gograhaṇaṃ kṛtam //
MBh, 1, 16, 34.1 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī /
MBh, 1, 31, 5.1 śeṣaḥ prathamato jāto vāsukistadanantaram /
MBh, 1, 46, 25.2 asya carṣer uttaṅkasya vidhatsva yad anantaram /
MBh, 1, 46, 36.1 anantaram ahaṃ manye takṣakāya durātmane /
MBh, 1, 53, 13.4 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram /
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 59, 18.1 prahrādaḥ pūrvajasteṣāṃ saṃhrādastadanantaram /
MBh, 1, 67, 16.3 mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram //
MBh, 1, 78, 26.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MBh, 1, 87, 6.4 uktvāhaṃ vaḥ prapatiṣyāmyanantaraṃ tvaranti māṃ brāhmaṇā lokapālāḥ //
MBh, 1, 94, 64.14 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram /
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 95, 12.2 kururājye mahābāhur abhyaṣiñcad anantaram //
MBh, 1, 97, 19.2 mātā satyavatī bhīṣmam uvāca tadanantaram //
MBh, 1, 99, 5.4 tasmān niśamya vākyaṃ me kuruṣva yad anantaram /
MBh, 1, 99, 27.3 satyavatyabhivīkṣyainam uvācedam anantaram //
MBh, 1, 107, 27.1 ayaṃ tvanantarastasmād api rājā bhaviṣyati /
MBh, 1, 117, 29.2 tasyāstasya ca yat kāryaṃ kriyatāṃ tadanantaram /
MBh, 1, 122, 11.12 tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ /
MBh, 1, 146, 36.4 tato 'nantaram evāsya duhitā vaktum udyatā /
MBh, 1, 196, 9.2 uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati /
MBh, 1, 196, 13.2 yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau /
MBh, 1, 224, 22.2 jyeṣṭhaḥ sutaste katamaḥ katamastadanantaraḥ /
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā /
MBh, 2, 2, 4.1 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ /
MBh, 2, 2, 7.2 dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ //
MBh, 2, 5, 102.3 papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram //
MBh, 3, 30, 27.1 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram /
MBh, 3, 72, 16.1 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā /
MBh, 3, 143, 12.1 te yathānantarān vṛkṣān valmīkān viṣamāṇi ca /
MBh, 3, 152, 1.2 pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ /
MBh, 3, 158, 20.2 mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram //
MBh, 3, 176, 3.1 pāṇḍavo bhīmaseno 'haṃ dharmarājād anantaraḥ /
MBh, 3, 178, 7.1 evam etad bhaved rājan kāryāpekṣam anantaram /
MBh, 3, 188, 73.1 ācāryopanidhiścaiva vatsyate tadanantaram /
MBh, 3, 200, 41.2 prājñasyānantarā vṛttir iha loke paratra ca //
MBh, 3, 203, 49.1 guṇāguṇam anāsaṅgam ekakāryam anantaram /
MBh, 3, 247, 45.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 3, 247, 45.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 3, 264, 7.2 uktaḥ prakṛtim āpede kārye cānantaro 'bhavat //
MBh, 3, 264, 51.2 iti jānīta satyaṃ me kriyatāṃ yad anantaram //
MBh, 3, 280, 16.3 āhārakālaḥ samprāptaḥ kriyatāṃ yad anantaram //
MBh, 4, 4, 46.1 yad evānantaraṃ kāryaṃ tad bhavān kartum arhati /
MBh, 4, 20, 15.2 pratyupasthitakālasya kāryasyānantaro bhava //
MBh, 4, 24, 21.2 kṛtakṛtyaśca kauravya vidhatsva yad anantaram //
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
MBh, 4, 45, 20.1 putrād anantaraḥ śiṣya iti dharmavido viduḥ /
MBh, 5, 64, 2.1 brūhi saṃjaya yaccheṣaṃ vāsudevād anantaram /
MBh, 5, 76, 20.2 tad āśu kuru vārṣṇeya yannaḥ kāryam anantaram //
MBh, 5, 154, 9.1 rocate me mahābāho kriyatāṃ yad anantaram /
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 7, 9, 31.2 vāsudevasamaṃ yuddhe vāsudevād anantaram //
MBh, 7, 39, 30.1 tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ /
MBh, 7, 73, 12.1 iṣujālāvṛtaṃ ghoram andhakāram anantaram /
MBh, 7, 74, 40.3 tvam apyatra yathānyāyaṃ kuru kāryam anantaram //
MBh, 7, 85, 40.2 kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam //
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 166, 7.2 śūraḥ śāradvatīputraḥ saṃkhye droṇād anantaraḥ //
MBh, 8, 62, 44.1 kuṇindarājāvarajād anantaraḥ stanāntare patrivarair atāḍayat /
MBh, 9, 6, 23.2 bhavānnetā ca goptā ca vidhatsva yad anantaram //
MBh, 9, 22, 73.2 jaghnuḥ parān svakāṃścaiva prāptān prāptān anantarān //
MBh, 10, 18, 26.2 mahādevaprasādaḥ sa kuru kāryam anantaram //
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 26, 23.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 26, 23.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 28, 5.2 utpannam imam ātmānaṃ narasyānantaraṃ tataḥ /
MBh, 12, 53, 13.2 yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati //
MBh, 12, 68, 4.2 dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam //
MBh, 12, 128, 16.2 anantaraḥ kṣatriyasya iti vai vicikitsase //
MBh, 12, 128, 24.1 svadharmānantarā vṛttir yānyān anupajīvataḥ /
MBh, 12, 149, 84.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 149, 84.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
MBh, 12, 168, 18.3 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham //
MBh, 12, 168, 18.3 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham //
MBh, 12, 188, 11.1 tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram /
MBh, 12, 227, 23.2 prājñasyānantarā siddhir iha loke paratra ca //
MBh, 12, 258, 31.1 śiśoḥ śuśrūṣaṇācchuśrūr mātā deham anantaram /
MBh, 12, 259, 29.2 daṇḍayecca mahādaṇḍair api bandhūn anantarān //
MBh, 12, 271, 23.1 bhruvor anantarāstasya grahā dānavasattama /
MBh, 12, 293, 20.1 athavānantarakṛtaṃ kiṃcid eva nidarśanam /
MBh, 12, 326, 103.1 pitāmaho hi bhagavāṃstasmāddevādanantaraḥ /
MBh, 12, 329, 24.5 tad arhasi no vidhātuṃ śreyo yad anantaram iti //
MBh, 12, 337, 21.2 aprajñāvān ahaṃ deva vidhatsva yad anantaram //
MBh, 13, 49, 3.2 ātmā putrastu vijñeyastasyānantarajaśca yaḥ /
MBh, 13, 112, 36.2 sukhasyānantaraṃ duḥkhaṃ sa jīvo 'pyadhigacchati //
MBh, 14, 1, 7.1 uttiṣṭha kuruśārdūla kuru kāryam anantaram /
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 76, 3.2 na bhayaṃ cakrire pārthād bhīmasenād anantarāt //
Manusmṛti
ManuS, 2, 19.2 eṣa brahmarṣideśo vai brahmāvartād anantaraḥ //
ManuS, 9, 183.4 anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet /
ManuS, 10, 7.1 anantarāsu jātānāṃ vidhir eṣa sanātanaḥ /
ManuS, 10, 14.1 putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām /
ManuS, 10, 14.2 tān anantaranāmnas tu mātṛdoṣāt pracakṣate //
ManuS, 10, 81.2 jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //
Nyāyasūtra
NyāSū, 1, 1, 2.0 duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarāpāyāt apavargaḥ //
Rāmāyaṇa
Rām, Bā, 36, 4.1 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā /
Rām, Bā, 46, 13.2 sucandra iti vikhyāto hemacandrād anantaraḥ //
Rām, Bā, 56, 20.2 tasmād anantaraṃ sarve bhavanto daivataṃ mama //
Rām, Ay, 13, 18.2 budhyasva nṛpaśārdūla kuru kāryam anantaram //
Rām, Ay, 20, 20.1 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram /
Rām, Ay, 46, 42.2 prītyābhihitam icchāmi bhava me patyanantaraḥ //
Rām, Ay, 81, 4.1 tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ /
Rām, Ay, 86, 12.1 anantaraṃ tat saritaś citrakūṭaś ca parvataḥ /
Rām, Ār, 11, 8.2 yad atrānantaraṃ tattvam ājñāpayitum arhasi //
Rām, Ār, 21, 23.2 kharasyāpi rathaḥ kiṃcij jagāma tadanantaram //
Rām, Ār, 64, 8.1 tam udvīkṣyātha dīnātmā vilapantam anantaram /
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Ki, 11, 3.2 tan mamaikamanāḥ śrutvā vidhatsva yadanantaram //
Rām, Ki, 21, 14.2 pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ //
Rām, Ki, 24, 2.2 yad atrānantaraṃ kāryaṃ tat samādhātum arhatha //
Rām, Ki, 24, 13.1 kuru tvam asya sugrīva pretakāryam anantaram /
Rām, Ki, 28, 30.3 svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu //
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 56, 90.2 uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram //
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Utt, 100, 17.3 sarvair eva guṇair yukte brahmalokād anantare //
Abhidharmakośa
AbhidhKo, 1, 17.1 ṣaṇṇām anantarātītaṃ vijñānaṃ yaddhi tanmanaḥ /
Amarakośa
AKośa, 2, 352.1 vyāmo bāhvoḥ sakarayostatayostiryaganantaram /
AKośa, 2, 475.2 viṣayānantaro rājā śatrurmitramataḥ param //
Amaruśataka
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 12.2 tarpaṇānantaraṃ tasmād dṛgbalādhānakāriṇam //
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ /
AHS, Utt., 5, 53.1 yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam /
Bodhicaryāvatāra
BoCA, 9, 46.1 kleśaprahāṇān muktiścet tadanantaramastu sā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 67.2 yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ //
BKŚS, 18, 465.2 āceraś cābhavat ṣaṣṭhaḥ pṛṣṭhato 'nantaro mama //
Kirātārjunīya
Kir, 2, 53.2 abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 23.1 prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi /
KumSaṃ, 2, 53.2 garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya yā //
Kāmasūtra
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
Kāvyālaṃkāra
KāvyAl, 2, 16.1 anantaraikāntarayorevaṃ pādāntayorapi /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kūrmapurāṇa
KūPur, 1, 1, 15.1 kaurmaṃ mātsyaṃ gāruḍaṃ ca vāyavīyamanantaram /
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
Laṅkāvatārasūtra
LAS, 2, 137.10 bhūmilakṣaṇapravicayāvabodhāt pramuditānantaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate /
LAS, 2, 143.29 lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati /
Liṅgapurāṇa
LiPur, 1, 20, 48.2 yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham //
LiPur, 1, 53, 29.1 dvīpasyānantaro yastu samudraḥ saptamastu vai /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
Matsyapurāṇa
MPur, 4, 50.1 dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ /
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 32, 27.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MPur, 53, 3.3 anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ //
MPur, 123, 27.2 dvīpasyānantaro yastu samudrastatsamastu vai //
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 126, 44.2 bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt //
MPur, 135, 22.2 jñāsyase'nantareṇeti kālo vistārato mahān //
MPur, 148, 42.1 teṣāmagresaro jambhaḥ kujambho'nantarastataḥ /
MPur, 150, 97.2 anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām //
MPur, 150, 114.2 praṇāśamagamattīvraṃ tamo ghoramanantaram //
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 153, 94.1 tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram /
MPur, 153, 100.2 tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram //
MPur, 153, 122.2 kimanantaramatrāsti kartavyasyāvaśeṣitam //
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 54.1 śeṣaścāpyasya vibhavo vinaśyettadanantaram /
MPur, 155, 31.1 eṣa strīlampaṭo devo yātāyāṃ mayyanantaram /
MPur, 155, 33.1 śīghram eva kariṣyāmi yathāyuktam anantaram /
MPur, 156, 7.1 tato'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram /
MPur, 157, 4.1 evamutsṛṣṭaśapāyā giriputryāstvanantaram /
MPur, 163, 21.1 tato'śmavarṣe vihate jalavarṣamanantaram /
MPur, 168, 4.2 anantarormibhiḥ sūkṣmamatha chidramabhūtpurā //
MPur, 171, 47.1 tato'nurūpamāyaṃ ca yamastasmādanantaram /
Nyāyabindu
NyāBi, 1, 9.0 svaviṣayānantaraviṣayasahakāriṇā indriyajñānena samanantarapratyayena janitaṃ tan manovijñānam //
Nāradasmṛti
NāSmṛ, 2, 1, 52.1 āpatsv anantarā vṛttir brāhmaṇasya vidhīyate /
NāSmṛ, 2, 5, 30.2 athopagamayed enaṃ sa vikrītād anantaraḥ //
NāSmṛ, 2, 12, 39.2 rākṣaso 'nantaras tasmāt paiśācas tv aṣṭamaḥ smṛtaḥ //
NāSmṛ, 2, 12, 104.1 anantaraḥ smṛtaḥ putraḥ putra ekāntaras tathā /
NāSmṛ, 2, 12, 110.1 savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ /
NāSmṛ, 2, 12, 113.2 prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ //
NāSmṛ, 2, 12, 114.1 anantaraḥ smṛtaḥ sūto brāhmaṇyāṃ kṣatriyāt sutaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 20, 2.0 tataḥ caryābhiniveśād anantaraṃ tajjanyadharmād ity arthaḥ //
PABh zu PāśupSūtra, 2, 14, 10.0 caryānantaroktatvāt //
PABh zu PāśupSūtra, 2, 14, 11.0 yadanantaraṃ yadavāpnoti tata eva tad āsādayatītyarthaḥ //
PABh zu PāśupSūtra, 4, 19, 7.0 vidhyanantaroktatvāt //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 3.0 kāraṇasyānantaro nirodhaḥ kāryasyotpattipratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 4.0 tadyathā bījasyānantaro nirodho 'ṅkurasyotpādapratyayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 7.0 eka ity anantaroktāṣṭasaṃkhyāśaṅkānirākaraṇārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 20.0 asya anantaroddiṣṭasya lābhādikasyety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
Suśrutasaṃhitā
Su, Sū., 34, 12.1 skandhāvāre ca mahati rājagehād anantaram /
Su, Sū., 44, 39.1 prakṣipya kalase samyak samastaṃ tadanantaram /
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 2.0 tatra vyaktād anantaram avyaktaṃ pañcabhiḥ kāraṇair adhigatam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.6 viśeṣalakṣaṇānantaraṃ caitad upapādayiṣyāmaḥ /
STKau zu SāṃKār, 5.2, 2.13 tatra pratyakṣakāryatvād anumānaṃ pratyakṣād anantaraṃ nirūpaṇīyam /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
Viṣṇupurāṇa
ViPur, 1, 3, 13.2 saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ //
ViPur, 2, 2, 28.1 meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ /
ViPur, 2, 4, 3.2 jyeṣṭhaḥ śāntabhayo nāma śiśirastadanantaraḥ //
ViPur, 2, 13, 12.2 sasnau tatra tadā cakre snānasyānantarakriyāḥ //
ViPur, 3, 10, 12.1 tato 'nantarasaṃskārasaṃskṛto guruveśmani /
ViPur, 3, 15, 4.2 brāhmaṇān pitṛpuṣṭyarthamanukalpeṣvanantarān //
ViPur, 6, 5, 20.1 janmaduḥkhāny anekāni janmano 'nantarāṇi ca /
Viṣṇusmṛti
ViSmṛ, 2, 15.1 āpady anantarā vṛttiḥ //
ViSmṛ, 15, 36.1 patanīye karmaṇi kṛte tvanantarotpannāḥ //
ViSmṛ, 17, 3.1 pitṛvibhaktā vibhāgānantarotpannasya bhāgaṃ dadyuḥ //
ViSmṛ, 26, 3.1 samānavarṇāyā abhāve tvanantarayaivāpadi ca //
ViSmṛ, 58, 7.1 anantaravṛttyupāttaṃ śabalam //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.2 kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 28.2 ayātayāmopahavairanantaraṃ prasahya rājanjuhavāma te 'hitam //
Bhāratamañjarī
BhāMañj, 1, 554.2 saṃvatsarānantarajaṃ dvitīyaṃ prāpa dārakam //
Garuḍapurāṇa
GarPur, 1, 8, 4.1 tadanantarakoṇeṣu evameva hi kārayet /
GarPur, 1, 113, 62.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
GarPur, 1, 113, 62.1 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 4.2 rākṣaso'nantarastasmāt paiśācaścāṣṭamo'dhamaḥ //
Hitopadeśa
Hitop, 1, 29.1 anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma /
Hitop, 1, 37.2 anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 115.9 anantaraṃ tasya priyasuhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 2, 31.7 anantaraṃ sa ca sahajacapalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān /
Hitop, 2, 32.5 tadanantaraṃ tadgṛhadravyāṇi hartuṃ cauraḥ praviṣṭaḥ /
Hitop, 2, 85.2 anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Kathāsaritsāgara
KSS, 5, 1, 54.2 tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 19.1 pravṛttyanantaraṃ dveṣo rāgastatpūrvakālataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 4.0 tasyātmano lakṣaṇamīśvaroktyanantaram avasaraprāptaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 2.0 asya cānantaraprakaraṇopasaṃhāre māyāśabdopakṣepāt pāṭalikaḥ sambandho jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 1.0 tato māyātaḥ puṃstattvaprasavādanantaraṃ kalātattvād avyaktaṃ tattvam udapadyata //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 8.0 bhojanādipravṛttyanantaraṃ ca tatraiva dveṣaḥ tatpūrvakālatastu rāgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 anuttānaṃ doṣaprastāve kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti hṛtadoṣaḥ yathāhi rasajānabhidhāya yadītyādi //
Rasaratnasamuccaya
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 12, 85.2 jīvitvā yāvad āyuṣyaṃ mriyate tadanantaram //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
Rasārṇava
RArṇ, 3, 5.2 hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, Rogādivarga, 43.1 jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 12.1, 1.0 bahuvaktavyatvād uttaratra anantare 'dhyāye rasān bhedaiḥ triṣaṣṭisaṃkhyāvacchinnaiḥ upadekṣyate tantrakṛt //
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 23.2, 9.0 anantaraṃ khajenāloḍitaṃ ghṛtabhāṇḍe nidadhyāt //
SarvSund zu AHS, Utt., 39, 71.2, 7.0 anantaraṃ tāny aruṣkarāṇi vṛddhivaddhrāsayet //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 11.0 anantaram aparāhṇe 'snehalavaṇāṃ yavāgūṃ śiśirāṃ pibet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
Tantrasāra
TantraS, 5, 2.0 tad etac ca nirṇītam anantara eva āhnike //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
TantraS, 6, 16.0 tadanantaraṃ yat tuṭyardhaṃ sa pakṣasaṃdhiḥ //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
Tantrāloka
TĀ, 1, 254.2 prasarānantarodbhūtasaṃhārodayabhāgapi //
TĀ, 4, 2.1 anantarāhnikokte 'sminsvabhāve pārameśvare /
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 24.1 ṣoḍhānyāsaṃ tataḥ kṛtvā vyāpakaṃ tadanantaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 16.0 āyurvedam adhītyānantaram evāyaṃ tamṛṣibhyo dattavān //
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
ĀVDīp zu Ca, Sū., 27, 37.1, 1.0 sūpyānantaraṃ māṃsasya vyañjanatvena prādhānyān māṃsavargābhidhānam //
ĀVDīp zu Ca, Sū., 27, 98.1, 1.0 śākānāmapi vyañjanatvenānantaramupadeśaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 2, 2.0 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati //
ĀVDīp zu Ca, Cik., 1, 14.2, 6.0 agre iti anantaram //
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 15, 1.0 bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ //
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 1, 3, 2, 1.0 āmalakarasāyanatvasāmyād anantaraṃ karapracitīya ucyate //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 2.0 prakṣiptānantaramuddhṛtaṃ prakṣiptoddhṛtam //
Śukasaptati
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Śyainikaśāstra
Śyainikaśāstra, 6, 17.2 uḍḍīyānyatra patanaṃ nilīyānantarāḥ sthalīḥ //
Śyainikaśāstra, 6, 28.2 nipātānantarānveṣe sutarāṃ manda iṣyate //
Haribhaktivilāsa
HBhVil, 1, 96.1 praṇavaḥ śrīs tato nāma viṣṇuśabdād anantaram /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 115.2 kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 5.0 samabhāgābhrakaniyojanānantaraṃ balivasayā mardanaṃ kāryamiti tātparyārthaḥ //
MuA zu RHT, 3, 27.2, 5.0 gaganacāraṇānantaramanyotkṛṣṭaprakāro nirdiśyate iti bhāvaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 29.1 caret sāṃtapanaṃ vipraḥ prājāpatyam anantaraḥ /
ParDhSmṛti, 7, 13.1 ardhakṛcchraṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 7, 14.1 pādahīnaṃ caret pūrvā pādam ekam anantarā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 135, 1.2 tasyaivānantaraṃ cānyatsiddheśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 149, 1.2 tasyaivānantaraṃ tīrthaṃ liṅgeśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 162, 1.2 gopeśvaraṃ tato gacchet sarpakṣetrādanantaram /
SkPur (Rkh), Revākhaṇḍa, 168, 15.1 tatastvanantare kāle kaikasī nāma rākṣasī /
SkPur (Rkh), Revākhaṇḍa, 192, 12.2 vāsudevamanirdeśyamapratarkyamanantaram //
SkPur (Rkh), Revākhaṇḍa, 209, 77.2 avadhāraya deveśa budhyasva yadanantaram //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 25, 4.0 anantaraṃ vābhijito mahāvratam //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //