Occurrences

Mahābhārata
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 95, 12.2 kururājye mahābāhur abhyaṣiñcad anantaram //
MBh, 7, 9, 31.2 vāsudevasamaṃ yuddhe vāsudevād anantaram //
MBh, 12, 28, 5.2 utpannam imam ātmānaṃ narasyānantaraṃ tataḥ /
Matsyapurāṇa
MPur, 171, 47.1 tato'nurūpamāyaṃ ca yamastasmādanantaram /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 28.2 ayātayāmopahavairanantaraṃ prasahya rājanjuhavāma te 'hitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 12.2 vāsudevamanirdeśyamapratarkyamanantaram //