Occurrences

Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.4 vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca /
Kauśikasūtra
KauśS, 2, 5, 19.0 evam aṇūn //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 21.0 aṇavaś ca me priyaṅgavaś ca me //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 4.0 vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 27, 17.2 praśāntikāmbhaḥsyāmākalauhityāṇupriyaṅgavaḥ //
Ca, Cik., 2, 4, 48.2 aṇupravaṇabhāvācca drutatvān mārutasya ca //
Lalitavistara
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.2 saptāṇavastrutiḥ /
Mahābhārata
MBh, 5, 16, 12.2 aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum //
MBh, 12, 231, 30.1 tad evāṇor aṇutaraṃ tanmahadbhyo mahattaram /
MBh, 12, 329, 28.2 tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa //
Manusmṛti
ManuS, 12, 122.1 praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api /
Nyāyasūtra
NyāSū, 2, 1, 37.0 senāvanavat grahaṇam iti cet nātīndriyatvāt aṇūnām //
NyāSū, 2, 2, 24.0 nāṇunityatvāt //
NyāSū, 4, 2, 16.0 na pralayo 'ṇusadbhāvāt //
Vaiśeṣikasūtra
VaiśSū, 5, 2, 14.0 agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni //
VaiśSū, 7, 1, 15.1 aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte //
Amarakośa
AKośa, 2, 593.2 tilyatailīnavan māṣomāṇubhaṅgā dvirūpatā //
AKośa, 2, 607.1 mātulānī tu bhaṅgāyāṃ vrīhibhedas tvaṇuḥ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 12.1 mūrtāṇūn sikatāmehī sikatārūpiṇo malān /
Bodhicaryāvatāra
BoCA, 2, 24.1 sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham /
BoCA, 6, 117.1 guṇasāraikarāśīnāṃ guṇo'ṇurapi cet kvacit /
BoCA, 9, 87.2 digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ //
BoCA, 9, 95.1 nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ /
BoCA, 9, 95.1 nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ /
BoCA, 9, 127.1 ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 110.1 neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ /
Harṣacarita
Harṣacarita, 1, 68.1 mahatāṃ copari nipatann aṇur api sṛṇiriva kariṇāṃ kleśaḥ kadarthanāyālam //
Laṅkāvatārasūtra
LAS, 2, 76.1 sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati /
LAS, 2, 79.1 vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati /
LAS, 2, 101.19 kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 142.2 pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā /
LAS, 2, 166.3 na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 173.2 tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ /
Liṅgapurāṇa
LiPur, 1, 6, 23.1 aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt /
LiPur, 1, 8, 103.1 alakṣaṇamanirdeśyamaṇoralpataraṃ śubham /
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 21, 29.1 aṇave mahate caiva namaḥ sarvagatāya ca /
LiPur, 1, 71, 106.2 aṇoralpataraṃ prāhur mahato'pi mahattaram //
LiPur, 1, 87, 4.2 akartajñaḥ paśurjīvo vibhurbhoktā hyaṇuḥ pumān //
LiPur, 1, 98, 132.1 tejomayo dyutidharo lokamāyo 'graṇīr aṇuḥ /
LiPur, 2, 27, 101.1 paramātmā hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 7.1 aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 16.1 aṇū rajaśca vālaśca likṣā yūkā yavastathā /
NāṭŚ, 2, 17.1 aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 13.3 aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ //
Saṃvitsiddhi
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
Suśrutasaṃhitā
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
Viṃśatikākārikā
ViṃKār, 1, 12.2 ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 24.1 vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ /
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 3, 16, 7.2 rājamāṣān aṇūṃścaiva masūrāṃśca vivarjayet //
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 5.1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
BhāgPur, 11, 10, 9.1 nirodhotpattyaṇubṛhannānātvaṃ tatkṛtān guṇān /
Kālikāpurāṇa
KālPur, 53, 18.2 tatastu devībījena aṇuṃ jāmbūnadākṛtim //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 1.2 pūrvavyatyāsitasyāṇoḥ pāśajālam apohati //
MṛgT, Vidyāpāda, 3, 5.2 kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ //
MṛgT, Vidyāpāda, 3, 13.2 sadyo'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātas tena sadyo'bhidhānaḥ /
MṛgT, Vidyāpāda, 4, 2.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute'ṣṭakam /
MṛgT, Vidyāpāda, 5, 1.2 vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ //
MṛgT, Vidyāpāda, 5, 2.2 saṃhṛtau vā samudbhūtāv aṇavaḥ patayo'thavā //
MṛgT, Vidyāpāda, 5, 9.2 svāpe'ṇumanugṛhṇāti sādhikāramidaṃ yataḥ //
MṛgT, Vidyāpāda, 5, 10.2 sa yad vyapāsya kriyate tadvidho yo 'ṇur ucyate //
MṛgT, Vidyāpāda, 7, 1.2 yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ //
MṛgT, Vidyāpāda, 7, 6.1 tadāvaraṇam asyāṇoḥ pañcasrotasi śāṃkare /
MṛgT, Vidyāpāda, 7, 15.1 na todanāya kurute malasyāṇor anugraham /
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
MṛgT, Vidyāpāda, 10, 5.1 tena pradīpakalpena tadāsvacchaciter aṇoḥ /
MṛgT, Vidyāpāda, 10, 26.2 sāṃsiddhikā vainayikāḥ prākṛtāśca bhavantyaṇoḥ //
MṛgT, Vidyāpāda, 11, 14.1 vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 3.0 mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 12.0 kiṃ karotīty āha pūrvavyatyāsitasyāṇoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 20.0 te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.2 viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.3 rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 2.0 svāpe'ṇumanugṛhṇātīti yatprāguktaṃ tato'ṇuśabdaṃ lakṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 2.0 svāpe'ṇumanugṛhṇātīti yatprāguktaṃ tato'ṇuśabdaṃ lakṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 2.1 atha mukteḥ prāk kuto'vasīyate pāśitatvam aṇor iti cet jñānakriyayoḥ sarvārthatāvyāhateḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 5.0 taijasatvaṃ cāsya sahajamalatiraskaraṇenāṇor ekadeśena prakāśanahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 1.0 ete bhāvāḥ sāṃsiddhikādibhedāttridhā saṃsāryaṇorbhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
Rasaratnasamuccaya
RRS, 11, 4.1 truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 2.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, 1, 20.2, 2.3 rudrāṇūnyāḥ samāliṅghaya ghorataryo 'parāḥ smṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 5.2 anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.3 rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 1, 39.2 ṣaṭkañcukābilāṇūtthapratibimbanato yadā //
TĀ, 1, 137.1 tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
TĀ, 1, 141.2 aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu //
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 1, 221.1 aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ /
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 3, 170.2 viṣasya cāmṛtaṃ tattvaṃ chādyatve 'ṇoścyute sati //
TĀ, 5, 5.2 tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ //
TĀ, 5, 6.2 aṇuśabdena te coktā dūrāntikavibhedataḥ //
TĀ, 5, 93.1 ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ /
TĀ, 5, 119.1 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
TĀ, 8, 323.1 māyātattvādhipatiḥ so 'nantaḥ samuditānvicāryāṇūn /
TĀ, 8, 347.2 sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena //
TĀ, 8, 349.1 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
TĀ, 16, 83.2 tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate //
TĀ, 16, 240.1 dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam /
TĀ, 17, 2.2 karmamāyāṇumalinatrayaṃ bāhau gale tathā //
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 55.1 tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet /
TĀ, 21, 56.2 pratyakṣe 'pi sthitasyāṇoḥ pāpino bhagavanmayīm //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 6.0 atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 11.0 saṃkocād aṇutāyogāc cittam ātmeti lakṣitam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 13.0 asya cittasvarūpasya dehāder ātmanas tv aṇoḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 3.0 bhedābhāsātmakaṃ cāsya jñānaṃ bandho 'ṇurūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 4.0 tatpāśitatvād evāsāv aṇuḥ saṃsarati dhruvam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 31.1 ekena bilvapatreṇāpy aṇumātrajalena vā /
Janmamaraṇavicāra
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //