Occurrences

Mahābhārata
Manusmṛti
Liṅgapurāṇa
Mṛgendraṭīkā
Spandakārikānirṇaya

Mahābhārata
MBh, 12, 231, 30.1 tad evāṇor aṇutaraṃ tanmahadbhyo mahattaram /
Manusmṛti
ManuS, 12, 122.1 praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api /
Liṅgapurāṇa
LiPur, 1, 8, 103.1 alakṣaṇamanirdeśyamaṇoralpataraṃ śubham /
LiPur, 1, 71, 106.2 aṇoralpataraṃ prāhur mahato'pi mahattaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //