Occurrences

Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Tantrāloka

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Tantrāloka
TĀ, 8, 347.2 sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena //