Occurrences

Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Tantrasāra
Tantrāloka

Kālikāpurāṇa
KālPur, 53, 18.2 tatastu devībījena aṇuṃ jāmbūnadākṛtim //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 9.2 svāpe'ṇumanugṛhṇāti sādhikāramidaṃ yataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 2.0 svāpe'ṇumanugṛhṇātīti yatprāguktaṃ tato'ṇuśabdaṃ lakṣayitum āha //
Tantrasāra
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
Tantrāloka
TĀ, 8, 349.1 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
TĀ, 17, 55.1 tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet /