Occurrences

Śukasaptati

Śukasaptati
Śusa, 6, 6.4 tataścintitaṃ kimasau mama vidhāsyati uktaṃ ca /
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śusa, 7, 10.4 dhūrto 'sau matsutālubdho dhanahīno bhavatyasau /
Śusa, 7, 10.4 dhūrto 'sau matsutālubdho dhanahīno bhavatyasau /
Śusa, 21, 9.2 yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ /
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Śusa, 23, 41.4 tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 25, 2.10 yadasau kṣapaṇako na sitavastraḥ /
Śusa, 27, 2.7 tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /