Occurrences

Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Daśakumāracarita

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
Jaiminīyabrāhmaṇa
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //
JB, 1, 145, 9.0 varṣam evāsāv amuto 'syai śulkam akarod devayajanam ita iyam amuṣyai //
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
Āpastambaśrautasūtra
ĀpŚS, 19, 20, 14.1 yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 3, 13, 5.2 divā digbhiś ca sarvābhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.4 māsāś cārdhamāsāś cānyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.6 adbhiḥ sarvasya bhartṛbhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
Daśakumāracarita
DKCar, 2, 3, 46.1 punarahamabhilikhyātmanaḥ pratikṛtim iyamamuṣyai neyā //