Occurrences

Śira'upaniṣad

Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 44.4 etaddhi paramaṃ tapaḥ /