Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
RājNigh, 2, 10.2 ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā //
RājNigh, 2, 13.2 vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk //
RājNigh, 2, 14.1 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
RājNigh, 2, 18.2 śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam //
RājNigh, 2, 21.2 ity etāḥ kāmataḥ pañca kṣetrabhūtādhidevatāḥ //
RājNigh, 2, 25.1 kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān /
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, 2, 32.2 sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ //
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, Dharaṇyādivarga, 10.2 vṛṣṭyambujais tu tair eṣa deśaḥ syād devamātṛkaḥ //
RājNigh, Dharaṇyādivarga, 14.1 śākāder yatra niṣpattir etat syāc chākaśākaṭam /
RājNigh, Dharaṇyādivarga, 14.2 śākaśākinam ity etat tathā vāstūkaśākaṭam //
RājNigh, Dharaṇyādivarga, 25.1 phalitaḥ phalavān eṣa phalinaś ca phalī tathā /
RājNigh, Guḍ, 8.1 sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ /
RājNigh, Guḍ, 26.2 ity eṣā khalu kākolī jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 29.1 jīvavallī jīvaśuklā syād ity eṣā navāhvayā /
RājNigh, Guḍ, 32.2 ity eṣā māṣaparṇī syād ekaviṃśatināmakā //
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Parp., 12.2 dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa //
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Parp., 79.2 vikhyātā kila vidvadbhir eṣā dvādaśanāmabhiḥ //
RājNigh, Parp., 112.2 haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā //
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 33.2 dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram //
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, Śat., 35.2 nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā //
RājNigh, Śat., 60.2 martyendramātā damanī syād ity eṣā daśāhvayā //
RājNigh, Śat., 73.2 śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane //
RājNigh, Śat., 81.2 sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā //
RājNigh, Śat., 106.2 tṛṇaśītā bahuśikhā syād ity eṣā trayodaśa //
RājNigh, Śat., 128.2 svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā //
RājNigh, Śat., 160.2 pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā /
RājNigh, Śat., 202.1 itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam /
RājNigh, Mūl., 15.2 kuñjarakṣāramūlaṃ ca mūlasyaite trayodaśa //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, Āmr, 247.2 ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca //
RājNigh, Āmr, 261.2 vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā //
RājNigh, Āmr, 262.2 teṣām eṣa phalānāṃ vargaḥ phalavarga iti kathitaḥ //
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, 12, 93.3 mṛgabhakṣāpi cety etā ekaviṃśatidhābhidhāḥ //
RājNigh, 12, 103.3 divyas tu mahiṣākṣaś ca nāmāny etāni viṃśatiḥ //
RājNigh, 13, 109.2 pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //
RājNigh, 13, 155.2 matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 187.2 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //
RājNigh, 13, 194.2 sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //
RājNigh, 13, 196.1 ittham etāni ratnāni tattaduddeśataḥ kramāt /
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, 13, 212.2 āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Pānīyādivarga, 95.1 abhukte pittahāś caite bhukte vātaprakopaṇāḥ /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 102.2 pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī //
RājNigh, Pānīyādivarga, 124.1 ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt /
RājNigh, Pānīyādivarga, 137.2 mākṣīkaśarkarā caiṣā kṣaudrajā kṣaudraśarkarā //
RājNigh, Pānīyādivarga, 142.2 baladīptikaraṃ hṛdyaṃ saram etanmadāvaham //
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 52.1 trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca /
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 29.3 etāni śālināmāni prakhyātāni prasiddhataḥ //
RājNigh, Māṃsādivarga, 28.2 pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt //
RājNigh, Manuṣyādivargaḥ, 122.1 ityeṣa mānuṣavayottaravarṇagātradhātvaṅgalakṣaṇanirūpaṇapūryamāṇaḥ /
RājNigh, Siṃhādivarga, 135.1 eteṣu cañcucaraṇeṣvaruṇeṣu rājahaṃso'pi dhūsaratareṣu ca mallikākṣaḥ /
RājNigh, Siṃhādivarga, 135.2 kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ //
RājNigh, Siṃhādivarga, 139.2 raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Rogādivarga, 50.1 pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam /
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Rogādivarga, 85.2 martyair gāḍhaṃ pratyahaṃ sevitaścettīvraṃ datte rājayakṣmāṇameṣaḥ //
RājNigh, Rogādivarga, 88.2 eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca //
RājNigh, Rogādivarga, 96.2 caturthe caika ityete trikabhedāstu viṃśatiḥ //
RājNigh, Rogādivarga, 98.2 catuṣkabhedā ityete kramāt pañcadaśeritāḥ //
RājNigh, Sattvādivarga, 25.1 ete dvādaśataḥ sarve dviṣaṣṭiḥ samudāhṛtāḥ /
RājNigh, Sattvādivarga, 26.1 evaṃ doṣatrayasyaitān bhedān vijñāya tattvataḥ /
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
RājNigh, Sattvādivarga, 35.0 tribhis tribhiḥ kramād etaiḥ syātāṃ ca viṣuvāyane //
RājNigh, Sattvādivarga, 56.1 pratipadamārabhyaitāḥ kramāt dvitīyādikāśca pañcadaśa /
RājNigh, Sattvādivarga, 75.2 māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete //
RājNigh, Sattvādivarga, 81.2 ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam //
RājNigh, Sattvādivarga, 95.2 prādakṣiṇyakrameṇaitāś catasraḥ syur mahādiśaḥ //
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
RājNigh, Miśrakādivarga, 2.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
RājNigh, Miśrakādivarga, 6.1 candanaṃ kuṅkumaṃ vāri trayametad varārdhakam /
RājNigh, Miśrakādivarga, 14.2 tridoṣasamam ityetat samadoṣatrayaṃ tathā //
RājNigh, Miśrakādivarga, 16.0 nāgarātiviṣā mustā trayametattrikārṣikam //
RājNigh, Miśrakādivarga, 27.2 sarvaistu militairetaiḥ syānmahāpañcamūlakam //
RājNigh, Miśrakādivarga, 28.1 pañcamūlakayor etaddvayaṃ ca militaṃ yadā /
RājNigh, Miśrakādivarga, 29.2 ekatra yojitenaitanmadhyamaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 32.2 yuktametadyathāyogaṃ pañcagavyamudāhṛtam //
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //
RājNigh, Miśrakādivarga, 43.2 etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ //
RājNigh, Miśrakādivarga, 45.0 suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam //
RājNigh, Miśrakādivarga, 51.2 kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam //
RājNigh, Miśrakādivarga, 52.2 śarīrasthairyadair etaiḥ saptadhātumayo gaṇaḥ //
RājNigh, Miśrakādivarga, 53.2 mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ //
RājNigh, Miśrakādivarga, 60.2 ekatra militairetairaṣṭavargaḥ prakīrtitaḥ //
RājNigh, Miśrakādivarga, 66.2 kusumbhapuṣpaṃ mañjiṣṭhā ityetai raktavargakaḥ //
RājNigh, Miśrakādivarga, 69.1 aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena /
RājNigh, Miśrakādivarga, 69.2 dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ //