Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 11.2, 15.0 etac ca granthānte svayaṃ spaṣṭayiṣyati //
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 18.1, 4.0 athaiteṣāṃ doṣāṇāṃ pratyekaṃ vikārānāha //
RAdhyṬ zu RAdhy, 30.2, 2.0 ete sūtasyāṣṭādaśa saṃskārāḥ //
RAdhyṬ zu RAdhy, 69.2, 5.0 eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate //
RAdhyṬ zu RAdhy, 137.2, 5.0 rasajñās tv etaṃ dhānyābhrakaṃ vadanti //
RAdhyṬ zu RAdhy, 150.2, 13.0 etat thūthāviḍam ityucyate //
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
RAdhyṬ zu RAdhy, 166.2, 4.0 gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā //
RAdhyṬ zu RAdhy, 195.2, 12.0 atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ //
RAdhyṬ zu RAdhy, 208.2, 4.0 evameṣa sāraṇasaṃskāraḥ procyate //
RAdhyṬ zu RAdhy, 214.2, 3.0 etanmāraṇam ucyate //
RAdhyṬ zu RAdhy, 215.2, 2.0 etat pratisāraṇaṃ bhaṇyate //
RAdhyṬ zu RAdhy, 216.2, 2.0 etat krāmaṇaṃ kathyate //
RAdhyṬ zu RAdhy, 218.2, 5.0 eṣa sahasravedhako rasaḥ //
RAdhyṬ zu RAdhy, 242.2, 3.0 eṣā nāgarājiḥ procyate //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 324.2, 2.0 eṣa eva śuddhagandhakaḥ //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 426.2, 4.0 drutikaraṇe'bhrakasyaita eva trayo bhedāḥ //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 29.0 eṣā kila vādinīti guṭikā procyate //