Occurrences

Gobhilagṛhyasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 1, 10.0 lakṣaṇāvṛd eṣā sarvatra //
GobhGS, 1, 2, 10.0 tatraitad āhuḥ //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 1, 4, 15.0 svayaṃ tv evaitān yāvad vased balīn haret //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo vā parvāgamayeta //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 5.0 adha evaitāṃ rātriṃ śayīyātām //
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa vā kenacid vā //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 7, 15.0 eṣa paristaraṇanyāyaḥ sarveṣv āhutimatsu //
GobhGS, 1, 7, 27.0 athaitad ājyam adhiśṛtyodag udvāsayet //
GobhGS, 1, 8, 10.0 sakṛd vā trir vaitenaiva kalpena //
GobhGS, 1, 8, 19.0 hutvaitan mekṣaṇam anupraharet //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 8, 29.0 etad yajñavāstv ity ācakṣate //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 15.0 etenaivāvakāśena havyaṃ vā hotāraṃ vā lipseta //
GobhGS, 1, 9, 24.0 eṣo 'ta ūrdhvaṃ havirāhutiṣu nyāyaḥ //
GobhGS, 2, 1, 11.0 jñātikarmaitat //
GobhGS, 2, 1, 18.0 ahatena vasanena patiḥ paridadhyād yā akṛntann ity etayarcā paridhatta dhatta vāsaseti ca //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 2, 3, 6.0 prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ //
GobhGS, 2, 3, 12.0 athainām anumantrayate dhruvā dyaur ity etayarcā //
GobhGS, 2, 4, 1.0 yānam ārohantyāṃ sukiṃśukaṃ śalmalim ity etām ṛcaṃ japet //
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 7, 6.0 atha vīratareṇa yenāditer ity etayarcā //
GobhGS, 2, 7, 7.0 atha pūrṇacāttreṇa rākām aham ityetayarcā //
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 2, 8, 15.0 etad ataddhitam //
GobhGS, 2, 9, 3.0 tatraitāny upakᄆptāni bhavanti //
GobhGS, 2, 9, 18.0 etayaivāvṛtā kapucchalam //
GobhGS, 2, 9, 19.0 etayottarāṃ kapuṣṇikām //
GobhGS, 2, 9, 22.0 etayaivāvṛtā striyāḥ //
GobhGS, 2, 10, 13.0 etenaivetarāṇi dravyāṇi vyākhyātāni //
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 3, 2, 55.0 tatraitāni nityavratāni bhavanti //
GobhGS, 3, 3, 13.0 śravaṇām eka upākṛtyaitam ā sāvitrāt kālaṃ kāṅkṣante //
GobhGS, 3, 3, 32.0 duḥsvapneṣv adya no deva savitar ity etām ṛcaṃ japet //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
GobhGS, 3, 5, 2.0 tatraitāny ācāryāḥ parisaṃcakṣate //
GobhGS, 3, 5, 19.0 bhadram ity etāṃ vṛthāvācaṃ pariharet //
GobhGS, 3, 5, 21.0 tatraite trayaḥ snātakā bhavanti //
GobhGS, 3, 5, 37.0 etāni samāvṛttavratāni //
GobhGS, 3, 6, 8.0 tatraitāny aharahaḥ kṛtyāni bhavanti //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 8, 3.0 gonāmabhiś ca pṛthak kāmyāsīty etatprabhṛtibhiḥ //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
GobhGS, 3, 8, 22.0 etayaivāvṛtā śyāmākayavānām //
GobhGS, 3, 8, 24.0 etam u tyaṃ madhunā saṃyutaṃ yavam iti yavānām //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 9, 6.0 jātaśilāsu maṇikaṃ pratiṣṭhāpayati vāstoṣpata ity etena dvikena sarcena //
GobhGS, 3, 9, 7.0 dvāv udakumbhau maṇika āsiñcet sam anyā yantīty etayarcā //
GobhGS, 3, 9, 11.0 paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhṛtīr japati //
GobhGS, 3, 9, 18.0 samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati //
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
GobhGS, 4, 4, 30.0 etā eva devatāḥ sītāyajñakhalayajñapravapaṇapralavanaparyayaṇeṣu //
GobhGS, 4, 5, 27.0 etad vratam ardhamāsavrateṣu //
GobhGS, 4, 6, 15.0 etayaivāvṛtāparau tāmisrau //
GobhGS, 4, 7, 26.0 etāś caiva devatā abhiyajet //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //