Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 1, 24.2 kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //
SkPur, 1, 26.2 bhūtasammohanaṃ hy etat kathayasva yathātatham //
SkPur, 2, 29.1 etaj jñātvā yathāvaddhi kumārānucaro bhavet /
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 3, 24.2 etamadyābhiṣekeṇa saṃpādayata māciram //
SkPur, 4, 27.1 etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam /
SkPur, 4, 30.2 kathaṃ paśyema taṃ caiva etan naḥ śaṃsa sarvaśaḥ //
SkPur, 4, 37.2 kṣiptametanmayā cakramanuvrajata māciram //
SkPur, 5, 9.1 etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ /
SkPur, 5, 16.2 tāmapṛcchanta kā nv eṣā vāyuṃ devaṃ mahādhiyam //
SkPur, 5, 20.2 kathameṣā mahāpuṇyā pravṛttā brahmalokagā /
SkPur, 5, 20.3 kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum //
SkPur, 5, 25.1 yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ /
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 62.3 nanu smareyametac ca śirasaśchedanaṃ vibho //
SkPur, 6, 9.2 eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
SkPur, 7, 27.1 ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ /
SkPur, 8, 1.2 evameṣā bhagavatī brahmalokānusāriṇī /
SkPur, 8, 6.1 niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ /
SkPur, 8, 19.3 tamānaya namaste 'stu eṣa no vara uttamaḥ //
SkPur, 9, 16.2 eṣa no dīyatāṃ deva varo varasahasrada //
SkPur, 10, 12.2 cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ //
SkPur, 10, 15.2 māṃ hitvā nārhase hy etāḥ saha bhartṛbhirarcitum //
SkPur, 10, 17.1 māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ /
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
SkPur, 10, 22.1 tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā /
SkPur, 11, 3.2 apatyena mahābāho sarvametadavāpyate /
SkPur, 11, 21.3 etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho //
SkPur, 11, 29.1 etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
SkPur, 11, 29.2 etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati //
SkPur, 11, 38.3 jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 53.1 gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite /
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
SkPur, 12, 61.1 mahyametattapo devi tvayā dattaṃ mahāvrate /
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 14, 27.2 tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām /
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 15, 10.1 dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate /
SkPur, 15, 31.2 tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam /
SkPur, 16, 7.2 icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ //
SkPur, 18, 9.1 tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ /
SkPur, 18, 28.3 aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam //
SkPur, 18, 31.2 kṛtametanna saṃdeho yathā brūṣe mahāmate /
SkPur, 18, 31.3 kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
SkPur, 19, 14.3 kathaṃ cāpagataṃ bhūya etadicchāmi veditum //
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
SkPur, 20, 32.3 ayonijaḥ purā dattaḥ sa eṣa pratinandaya //
SkPur, 20, 50.2 tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ /
SkPur, 20, 60.2 kathaṃ draṣṭā mahādevametadicchāmi veditum //
SkPur, 21, 14.3 varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
SkPur, 21, 51.2 draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ //
SkPur, 21, 54.2 pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ //
SkPur, 21, 57.1 śrutvā sakṛdapi hy etaṃ stavaṃ pāpapraṇāśanam /
SkPur, 21, 58.1 yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
SkPur, 22, 29.1 etatpañcanadaṃ nāma japyeśvarasamīpagam /
SkPur, 22, 29.2 vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā //
SkPur, 23, 21.1 airāvataṃ supratīkaṃ gajāv etau ca pūjitau /
SkPur, 25, 10.3 ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ //
SkPur, 25, 25.3 etadicchāmi deveśau varaṃ varasahasradau //
SkPur, 25, 26.2 tatastāv evametatte bhaviteti śucismite /