Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 26.0 tadetad dūṣayanti //
SarvSund zu AHS, Sū., 9, 1.2, 31.0 na ca śuklatvam etasyopapadyate nirākāratvāt //
SarvSund zu AHS, Sū., 9, 1.2, 52.0 udakāt pṛthivī jātā bhūtānāmeṣa sambhavaḥ //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 3.1, 21.0 etacca rasabhedīye savistaraṃ kathayiṣyāmaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 21.2, 17.0 śītavīryatvenaitayoḥ pittahartṛtvāt //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 15, 1.2, 22.0 etāni madanādīni chardanāni chardikarāṇi //
SarvSund zu AHS, Sū., 15, 2.2, 14.0 nikumbhādīnyetāni virecanāni //
SarvSund zu AHS, Sū., 15, 3.2, 9.0 etāni nirūhaṇāni nirūhaṇasādhanāni //
SarvSund zu AHS, Sū., 15, 4.2, 14.0 etānyuttamāṅgaṃ śodhayanti mūrdhavirecanānītyarthaḥ //
SarvSund zu AHS, Sū., 15, 5.2, 6.0 etāni bhadradārvādīni cāparaṃ vakṣyamāṇo vīratarādir vidāryādiśca gaṇo vāyuṃ nāśayati //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 13.2, 3.0 pitte pavana ity etat doṣavikārobhayopalakṣaṇārthaṃ vedyam //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 5.0 tadetatpūrvāparavyāhatamiva manyāmahe //
SarvSund zu AHS, Sū., 16, 18.2, 18.0 munerapi naitanmatam //
SarvSund zu AHS, Sū., 16, 20.1, 5.0 eṣa ca sneho'lpo hrasīyasīto'pi mātrāto'lpaḥ //
SarvSund zu AHS, Utt., 39, 2.2, 2.0 kasmādetāni rasāyanāllabhyante ityāha lābhopāya iti //
SarvSund zu AHS, Utt., 39, 10.2, 4.0 etac ca bāhulyenoktam //
SarvSund zu AHS, Utt., 39, 10.2, 8.0 tathā ityeṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ //
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 27.2, 5.0 evametat sarvam upayujya saṃvatsaraśataṃ nīrogo jarārahito jīvati //
SarvSund zu AHS, Utt., 39, 41.3, 3.0 śarkarātulārdhenānvitaṃ tadetatsarvaṃ lehamiva pacet //
SarvSund zu AHS, Utt., 39, 45.2, 5.0 ityetāni rasāyanānyāyuṣpradāni rogaghnāni balādivardhanāni medhāyai hitāni ca //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 49.2, 2.0 gavāmapi jaḍānāmapi etan medhyam //
SarvSund zu AHS, Utt., 39, 53.2, 6.0 etadekato yojayet //
SarvSund zu AHS, Utt., 39, 93.2, 3.0 etena prayogeṇa śīghraṃ kuṣṭhavantaṃ puruṣam upakramet //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //