Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 8.2 kālaḥ kamalapattrākṣa śaṃsaitat pṛcchato mama /
MBh, 1, 1, 24.8 etena satyavākyena sarvārthān sādhayāmyaham //
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 1, 50.1 vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt /
MBh, 1, 1, 57.4 etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ /
MBh, 1, 1, 73.2 pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ //
MBh, 1, 1, 75.1 āhuḥ kecinna tasyaite tasyaita iti cāpare /
MBh, 1, 1, 75.1 āhuḥ kecinna tasyaite tasyaita iti cāpare /
MBh, 1, 1, 181.1 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 1, 206.2 yathaitāni variṣṭhāni tathā bhāratam ucyate //
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 1, 214.20 nindyāvapi sthitāvetau dharmamokṣavivakṣayā /
MBh, 1, 1, 214.27 etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ /
MBh, 1, 2, 1.3 etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam //
MBh, 1, 2, 6.8 ataśca pāpān mucye'ham eṣa me prārthito varaḥ /
MBh, 1, 2, 12.1 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ /
MBh, 1, 2, 13.3 etad icchāmahe śrotuṃ sarvam eva yathātatham //
MBh, 1, 2, 16.1 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ /
MBh, 1, 2, 20.2 gajānāṃ tu parīmāṇam etad evātra nirdiśet //
MBh, 1, 2, 23.1 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ /
MBh, 1, 2, 24.1 etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ /
MBh, 1, 2, 70.1 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā /
MBh, 1, 2, 95.1 ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram /
MBh, 1, 2, 103.1 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā /
MBh, 1, 2, 128.1 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam /
MBh, 1, 2, 129.2 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 134.1 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam /
MBh, 1, 2, 151.1 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate /
MBh, 1, 2, 158.1 ṣaṣṭham etan mahāparva bhārate parikīrtitam /
MBh, 1, 2, 166.1 saptamaṃ bhārate parva mahad etad udāhṛtam /
MBh, 1, 2, 172.1 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ /
MBh, 1, 2, 172.4 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 176.1 navamaṃ parva nirdiṣṭam etad adbhutam arthavat /
MBh, 1, 2, 187.4 etad vai daśamaṃ parva sauptikaṃ samudāhṛtam /
MBh, 1, 2, 188.2 sutasyaitad iha proktaṃ daśamaṃ parva sauptikam //
MBh, 1, 2, 194.1 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat /
MBh, 1, 2, 199.1 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam /
MBh, 1, 2, 204.1 etat subahuvṛttāntam uttamaṃ cānuśāsanam /
MBh, 1, 2, 205.1 etat trayodaśaṃ parva dharmaniścayakārakam /
MBh, 1, 2, 210.1 ityāśvamedhikaṃ parva proktam etan mahādbhutam /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 218.2 dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā //
MBh, 1, 2, 229.1 ityetan mausalaṃ parva ṣoḍaśaṃ parikīrtitam /
MBh, 1, 2, 230.9 etat saptadaśaṃ parva mahāprasthānikaṃ smṛtam //
MBh, 1, 2, 232.14 etad aṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā /
MBh, 1, 2, 232.23 adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā /
MBh, 1, 2, 233.1 aṣṭādaśaivam etāni parvāṇyuktānyaśeṣataḥ /
MBh, 1, 2, 233.43 evam aṣṭādaśaitāni parvāṇyuktāni dhīmatā /
MBh, 1, 2, 233.46 eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam /
MBh, 1, 2, 233.52 eṣā vai parvaṇāṃ saṃkhyā khilānyāha tataḥ param //
MBh, 1, 2, 234.1 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt /
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 3, 15.7 yady etad utsahase tato nayasvainam iti //
MBh, 1, 3, 19.1 etasminn antare kaścid ṛṣir dhaumyo nāmāyodaḥ /
MBh, 1, 3, 40.2 naiṣā nyāyyā guruvṛttiḥ /
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 45.2 naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti //
MBh, 1, 3, 49.2 ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti /
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 3, 71.4 eṣa te 'pūpaḥ /
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 78.1 eṣā tasyāpi parīkṣopamanyoḥ //
MBh, 1, 3, 82.3 eṣā tasyāpi parīkṣā vedasya //
MBh, 1, 3, 89.5 etad viṣīdatīti //
MBh, 1, 3, 98.5 eṣā yad bravīti tad upaharasveti //
MBh, 1, 3, 102.2 uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti //
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 3, 114.2 etat tad evaṃ hi /
MBh, 1, 3, 117.2 ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti //
MBh, 1, 3, 119.2 ete kuṇḍale takṣako nāgarājaḥ prārthayati /
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 1, 3, 131.4 kiṃ caitad bhavatā na jñāyate yathā //
MBh, 1, 3, 132.2 viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram //
MBh, 1, 3, 134.5 duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti //
MBh, 1, 3, 137.1 etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat /
MBh, 1, 5, 3.2 kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava //
MBh, 1, 7, 26.1 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ /
MBh, 1, 8, 5.1 etasminn eva kāle tu menakāyāṃ prajajñivān /
MBh, 1, 9, 7.1 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā /
MBh, 1, 9, 16.1 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ /
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 13, 4.2 mahad ākhyānam āstīkaṃ yatraitat procyate dvija /
MBh, 1, 13, 4.3 sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara //
MBh, 1, 13, 5.2 śrotum icchāmyaśeṣeṇa kathām etāṃ manoramām /
MBh, 1, 13, 22.2 putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam //
MBh, 1, 13, 45.1 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā /
MBh, 1, 14, 1.2 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ /
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 14, 9.3 ukte samāhite garbhāvetau dhārayatastadā /
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 15, 1.2 etasminn eva kāle tu bhaginyau te tapodhana /
MBh, 1, 16, 27.3 etasminnantare jātaṃ vāsuker mukhaniḥsravāt /
MBh, 1, 16, 31.2 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ /
MBh, 1, 16, 36.15 etasminn antare daityā devān nirjitya kṛtsnaśaḥ /
MBh, 1, 16, 36.18 etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ /
MBh, 1, 16, 38.1 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ /
MBh, 1, 18, 1.2 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā /
MBh, 1, 18, 11.1 tigmavīryaviṣā hyete dandaśūkā mahābalāḥ /
MBh, 1, 18, 11.8 yad ete dandaśūkāśca sarpā jātāstvayānagha /
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 20, 1.7 etasminn antare te tu sapatnyau paṇite tadā /
MBh, 1, 20, 4.1 etasminn antare caiva garuḍaḥ kāla āgate /
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 20, 8.3 garuḍo balavān eṣa mama tulyaḥ svatejasā /
MBh, 1, 20, 15.36 udite bhagavan bhānau katham etad bhaviṣyati /
MBh, 1, 20, 15.37 eṣa lokavināśāya ravir udyantum udyataḥ /
MBh, 1, 20, 15.46 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat /
MBh, 1, 24, 4.7 tad etair vividhair liṅgaistvaṃ vidyāstaṃ dvijottamam /
MBh, 1, 24, 6.5 etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet /
MBh, 1, 24, 6.9 etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn /
MBh, 1, 25, 4.2 etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata /
MBh, 1, 25, 13.2 viditvā bhedayantyetān amitrā mitrarūpiṇaḥ //
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 1, 25, 25.1 tāvetau yuddhasaṃmattau parasparajayaiṣiṇau /
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 25, 32.2 etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau //
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 1, 26, 3.5 guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ /
MBh, 1, 26, 38.2 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ /
MBh, 1, 26, 39.1 yuṣmān saṃbodhayāmyeṣa yathā sa na hared balāt /
MBh, 1, 27, 3.2 etad icchāmyahaṃ śrotuṃ purāṇe yadi paṭhyate //
MBh, 1, 27, 4.3 śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija //
MBh, 1, 27, 20.1 bhavatveṣa patatrīṇām indro 'tibalasattvavān /
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 27, 30.2 tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ //
MBh, 1, 27, 31.1 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara /
MBh, 1, 27, 35.2 tasyaitat karma sumahacchrūyatāṃ bhṛgunandana //
MBh, 1, 28, 8.2 vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta //
MBh, 1, 29, 7.3 katham etau mahāvīryau jetavyau haribhojinau /
MBh, 1, 29, 16.6 etasminn eva kāle tu bhagavān harivāhanaḥ //
MBh, 1, 29, 20.1 eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase /
MBh, 1, 30, 3.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam /
MBh, 1, 30, 15.7 parituṣṭāham etena karmaṇā tava putraka /
MBh, 1, 30, 17.2 yathoktaṃ bhavatām etad vaco me pratipāditam //
MBh, 1, 30, 19.3 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
MBh, 1, 31, 16.1 ete prādhānyato nāgāḥ kīrtitā dvijasattama /
MBh, 1, 31, 17.1 eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ /
MBh, 1, 32, 9.2 tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta //
MBh, 1, 32, 17.2 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 33, 19.2 abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā //
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 34, 1.4 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ /
MBh, 1, 34, 8.2 etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā //
MBh, 1, 34, 18.2 ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā //
MBh, 1, 35, 8.2 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ /
MBh, 1, 35, 9.1 tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā /
MBh, 1, 35, 10.2 tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu //
MBh, 1, 35, 12.2 etacchrutvā sa nāgendraḥ pitāmahavacastadā /
MBh, 1, 36, 1.3 icchāmyetad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ //
MBh, 1, 36, 2.1 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi /
MBh, 1, 36, 5.5 yathā tu jāto hyāstīka etad icchāmi veditum /
MBh, 1, 37, 20.2 na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām /
MBh, 1, 37, 20.6 kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet /
MBh, 1, 37, 26.2 ajānatā vratam idaṃ kṛtam etad asaṃśayam /
MBh, 1, 38, 1.2 yadyetat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam /
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 39, 11.2 uvāca takṣako brahmann etad atyadbhutaṃ tvayi //
MBh, 1, 41, 1.2 etasminn eva kāle tu jaratkārur mahātapāḥ /
MBh, 1, 41, 8.1 chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva /
MBh, 1, 41, 12.3 na tu viprāgrya tapasā śakyam etad vyapohitum //
MBh, 1, 41, 22.2 eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ //
MBh, 1, 41, 23.2 ete nastantavastāta kālena paribhakṣitāḥ //
MBh, 1, 41, 24.1 yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam /
MBh, 1, 41, 25.1 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ /
MBh, 1, 42, 1.2 etacchrutvā jaratkārur duḥkhaśokaparāyaṇaḥ /
MBh, 1, 42, 8.2 anyathā na kariṣye tu satyam etat pitāmahāḥ /
MBh, 1, 43, 2.4 tvadarthaṃ rakṣyate caiṣā mayā munivarottama /
MBh, 1, 43, 2.5 na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ /
MBh, 1, 43, 2.5 na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ /
MBh, 1, 43, 8.2 etad gṛhāṇa vacanaṃ mayā yat samudīritam //
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 43, 28.2 samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ //
MBh, 1, 43, 38.1 astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ /
MBh, 1, 44, 14.1 etacchrutvā sa nāgendro vāsukiḥ parayā mudā /
MBh, 1, 46, 24.1 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama /
MBh, 1, 46, 25.1 śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam /
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 46, 26.2 etat tu śrotum icchāmi aṭavyāṃ nirjane vane /
MBh, 1, 46, 28.2 śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā /
MBh, 1, 46, 32.1 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam /
MBh, 1, 46, 35.1 śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati /
MBh, 1, 46, 40.1 mahān atikramo hyeṣa takṣakasya durātmanaḥ /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 48, 10.1 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ /
MBh, 1, 49, 12.3 tathā vidhīyatām etad devadeva jagatpate //
MBh, 1, 49, 14.2 etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ /
MBh, 1, 49, 18.2 tasmācchāpān mahāsattva satyam etad bravīmi te //
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 6.3 sa rājānaṃ prāha pṛṣṭastadānīṃ yathāhur viprāstadvad etan nṛdeva //
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 51, 14.1 vartate tava rājendra karmaitad vidhivat prabho /
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 52, 6.2 ete vāsukijā nāgāḥ praviṣṭā havyavāhanam /
MBh, 1, 52, 9.2 ete takṣakajā nāgāḥ praviṣṭā havyavāhanam //
MBh, 1, 52, 11.1 airāvatakulād ete praviṣṭā havyavāhanam /
MBh, 1, 52, 12.3 kauravyakulajāstvete praviṣṭā havyavāhanam /
MBh, 1, 52, 12.4 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ //
MBh, 1, 52, 19.1 eteṣāṃ putrapautrāstu prasavasya ca saṃtatiḥ /
MBh, 1, 53, 7.2 kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam //
MBh, 1, 53, 18.1 etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ /
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 54, 20.2 kārtsnyenaitat samācakṣva bhagavan kuśalo hyasi //
MBh, 1, 55, 3.16 etasminn antare tatra mūrcchām āpuḥ sudīrghikām /
MBh, 1, 55, 3.22 etasminn antare tatra vāg uvācāśarīriṇī /
MBh, 1, 55, 43.1 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām /
MBh, 1, 56, 11.1 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana /
MBh, 1, 56, 13.4 saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa /
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 56, 32.9 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata /
MBh, 1, 57, 9.1 atyanyān eṣa deśo hi dhanaratnādibhir yutaḥ /
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 30.1 ete tasya sutā rājan rājarṣer bhūritejasaḥ /
MBh, 1, 57, 38.7 etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam /
MBh, 1, 57, 57.53 etān utpādya putrāṃstvaṃ punar evāgamiṣyasi /
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 57, 68.11 dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam /
MBh, 1, 57, 68.27 etair dattāṃ niṣeveta nādattām ādadīta ca /
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 57, 75.17 etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam /
MBh, 1, 57, 106.3 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam //
MBh, 1, 58, 1.2 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ /
MBh, 1, 59, 13.2 etāsāṃ vīryasampannaṃ putrapautram anantakam //
MBh, 1, 59, 37.1 ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām /
MBh, 1, 59, 38.1 eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ /
MBh, 1, 59, 43.3 ityete devagandharvā mauneyāḥ parikīrtitāḥ //
MBh, 1, 59, 46.2 ityete devagandharvāḥ prāveyāḥ parikīrtitāḥ //
MBh, 1, 60, 4.2 ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ //
MBh, 1, 60, 14.2 dvārāṇyetāni dharmasya vihitāni svayaṃbhuvā //
MBh, 1, 60, 36.1 trayastriṃśata ityete devāsteṣām ahaṃ tava /
MBh, 1, 60, 39.2 eṣa devagaṇo rājan kīrtitaste 'nupūrvaśaḥ /
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 60, 68.1 ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa /
MBh, 1, 61, 2.2 janma karma ca bhūtānām eteṣām anupūrvaśaḥ //
MBh, 1, 61, 11.1 pañcaite jajñire rājan vīryavanto mahāsurāḥ /
MBh, 1, 61, 83.34 etad ekaśataṃ rājan kanyā caikā prakīrtitā /
MBh, 1, 61, 86.5 samayaḥ kriyatām eṣa na śakyam ativartitum /
MBh, 1, 61, 86.25 etat somavacaḥ śrutvā tathāstviti divaukasaḥ /
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 61, 100.5 ete tu mukhyāḥ kathitā mayā te rājasattama //
MBh, 1, 65, 35.1 etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije /
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
MBh, 1, 66, 16.1 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye /
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 67, 15.2 yadi dharmapathastveṣa yadi cātmā prabhur mama /
MBh, 1, 67, 17.1 yuvarājo mahārāja satyam etad bravīhi me /
MBh, 1, 67, 17.2 yadyetad evaṃ duḥṣanta astu me saṃgamastvayā /
MBh, 1, 67, 18.11 yathā tvam arhā suśroṇi satyam etad bravīmi te //
MBh, 1, 67, 24.5 evam etan mayā jñātam //
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 68, 9.15 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava /
MBh, 1, 68, 9.16 etenaiva ca vṛttena puṇyāṃllokān avāpya ca /
MBh, 1, 68, 9.29 tasyāgramahiṣī caiṣā tava mātā śucivratā /
MBh, 1, 68, 13.39 kāryasiddhiṃ vadantyete dhruvaṃ rājñī bhaviṣyasi /
MBh, 1, 68, 13.97 duḥṣantena samo hyeṣa kasya putro bhaviṣyati /
MBh, 1, 68, 16.2 yathāsamayam etasmin vartasva puruṣottama //
MBh, 1, 68, 31.1 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ /
MBh, 1, 68, 42.1 sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ /
MBh, 1, 68, 46.1 etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate /
MBh, 1, 68, 57.3 putreṇa lokāñ jayati śrutir eṣā sanātanī /
MBh, 1, 68, 80.1 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi /
MBh, 1, 69, 20.3 ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi /
MBh, 1, 69, 29.8 striyaḥ pavitram atulam etad duḥṣanta dharmataḥ /
MBh, 1, 69, 29.11 āhitastvattanor eṣa //
MBh, 1, 69, 30.4 anyonyaprakṛtir hyeṣā //
MBh, 1, 69, 32.1 abhūtir eṣā kastyajyājjīvañ jīvantam ātmajam /
MBh, 1, 69, 35.1 śṛṇvantvetad bhavanto 'sya devadūtasya bhāṣitam /
MBh, 1, 69, 40.4 tasmād etan mayā tvadya tannimittaṃ prabhāṣitam /
MBh, 1, 69, 40.5 tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam /
MBh, 1, 69, 51.6 tasmācchrotavyam etad vai śrāvayecca prayatnataḥ /
MBh, 1, 70, 23.2 svarbhānavīsutān etān āyoḥ putrān pracakṣate //
MBh, 1, 71, 2.1 etad icchāmyahaṃ śrotuṃ vistareṇa dvijottama /
MBh, 1, 72, 16.4 tataḥ kaca na te vidyā siddhim eṣā gamiṣyati //
MBh, 1, 73, 20.1 eṣa me dakṣiṇo rājan pāṇistāmranakhāṅguliḥ /
MBh, 1, 73, 30.4 satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ //
MBh, 1, 74, 6.9 tasyaitānyapayāsyanti krodhaśīlasya niścitam //
MBh, 1, 75, 22.3 sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ /
MBh, 1, 76, 10.8 anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati /
MBh, 1, 77, 18.2 yathā vadasi kalyāṇi mamāpyetaddhi kāṅkṣitam /
MBh, 1, 77, 19.2 samāvetau matau rājan patiḥ sakhyāśca yaḥ patiḥ /
MBh, 1, 78, 7.2 yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama /
MBh, 1, 78, 13.1 kasyaite dārakā rājan devaputropamāḥ śubhāḥ /
MBh, 1, 78, 29.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MBh, 1, 78, 29.2 atikrāntaśca maryādāṃ kāvyaitat kathayāmi te //
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 78, 33.5 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām //
MBh, 1, 78, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MBh, 1, 78, 38.2 nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa /
MBh, 1, 78, 38.3 jarāṃ tvetāṃ tvam anyasmai saṃkrāmaya yadīcchasi //
MBh, 1, 79, 11.3 turvaśo tvaṃ priyaṃ kāmaṃ naitat sampatsyate kvacit /
MBh, 1, 79, 23.10 na ca kṛtyaṃ karotyeṣa tāṃ jarāṃ nābhikāmaye /
MBh, 1, 80, 9.11 tathāpyanudinaṃ tṛṣṇā mamaiteṣvabhijāyate /
MBh, 1, 80, 15.2 etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya /
MBh, 1, 81, 6.3 sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ /
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 82, 5.14 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam /
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 85, 5.1 tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma /
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 12.3 āpadyamāno narayonim etām ācakṣva me saṃśayāt prabravīmi //
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 87, 1.2 katarastvetayoḥ pūrvaṃ devānām eti sātmyatām /
MBh, 1, 87, 7.2 śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitale narendra //
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 12.17 etasminn antare caiva mādhavī sā tapodhanā /
MBh, 1, 88, 12.40 yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava /
MBh, 1, 88, 13.2 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 15.3 eṣa no virajāḥ panthā dṛśyate devasadmanaḥ //
MBh, 1, 88, 19.2 rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā /
MBh, 1, 88, 26.6 etat puṇyatamaṃ rājan yayāteścaritaṃ mahat /
MBh, 1, 89, 11.4 etān vai suṣuve sādhvī antinārād yaśasvinī //
MBh, 1, 89, 44.3 pañcaitān vāhinī putrān vyajāyata manasvinī //
MBh, 1, 89, 46.3 eteṣām anvavāye tu khyātāste karmajair guṇaiḥ //
MBh, 1, 89, 51.7 dhārtarāṣṭrasutān āhustrīn etān prathitān bhuvi /
MBh, 1, 90, 3.1 etām eva kathāṃ divyām ā prajāpatito manoḥ /
MBh, 1, 91, 17.3 priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpsitam //
MBh, 1, 91, 19.2 evam etat kariṣyāmi putrastasya vidhīyatām /
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 92, 9.2 apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetad āsanam //
MBh, 1, 92, 17.1 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ /
MBh, 1, 92, 32.1 etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca /
MBh, 1, 92, 35.3 eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam /
MBh, 1, 92, 53.1 devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā /
MBh, 1, 92, 55.1 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ /
MBh, 1, 93, 1.2 āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam /
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 93, 20.1 etacchrutvā tu sā devī nṛpottama sumadhyamā /
MBh, 1, 93, 25.1 etan mama mahābhāga kartum arhasyanindita /
MBh, 1, 93, 26.1 etacchrutvā vacastasyā devyāḥ priyacikīrṣayā /
MBh, 1, 93, 38.3 na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ //
MBh, 1, 93, 43.1 etad ākhyāya sā devī tatraivāntaradhīyata /
MBh, 1, 94, 5.1 etānyāsan mahāsattve śaṃtanau bharatarṣabha /
MBh, 1, 94, 60.2 sarvāṇyetānyapatyasya kalāṃ nārhanti ṣoḍaśīm //
MBh, 1, 94, 61.4 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
MBh, 1, 94, 64.5 apatyaphalasaṃyuktam etacchrutvā pitur vacaḥ /
MBh, 1, 94, 64.11 etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā /
MBh, 1, 94, 71.1 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ /
MBh, 1, 94, 76.2 etajjānīhi bhadraṃ te dānādāne paraṃtapa //
MBh, 1, 94, 79.1 evam etat kariṣyāmi yathā tvam anubhāṣase /
MBh, 1, 94, 87.2 apatyahetor api ca karomyeṣa viniścayam //
MBh, 1, 96, 36.1 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ /
MBh, 1, 96, 48.2 tena cāsmi vṛtā pūrvam eṣa kāmaśca me pituḥ //
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 96, 53.16 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ /
MBh, 1, 96, 53.70 eṣā puṣkariṇī divyā yathāvat samupasthitā /
MBh, 1, 96, 53.72 etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati /
MBh, 1, 96, 53.108 na tu tasyānyathā bhāvo daivam etad amānuṣam /
MBh, 1, 96, 53.112 tato visrambham āsthāya tūṣṇīm etām upaikṣata /
MBh, 1, 97, 9.3 dharmyam etat paraṃ jñātvā //
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 1, 97, 13.4 bhavatyā matam ājñāya kṛtam etad vrataṃ mayā //
MBh, 1, 97, 15.2 yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana //
MBh, 1, 98, 17.34 gaṅgām ānīyatām eṣa putrā ityevam abravīt //
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 98, 33.2 etacchrutvā tvam apyatra mātaḥ kuru yathepsitam //
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 99, 3.19 dharmam etat paraṃ jñātvā saṃtānāya kulasya ca /
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi /
MBh, 1, 99, 3.27 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje /
MBh, 1, 99, 4.1 satyam etan mahābāho yathā vadasi bhārata /
MBh, 1, 99, 9.6 yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā /
MBh, 1, 99, 18.2 sarvavit sarvakartā ca yadyetat tat karoti ca /
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 99, 42.3 virūpatāṃ me sahatām etad asyāḥ paraṃ vratam //
MBh, 1, 100, 17.2 tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati //
MBh, 1, 100, 28.3 kṛṣṇadvaipāyano 'pyetat satyavatyai nyavedayat /
MBh, 1, 101, 24.3 karmaṇastasya te prāptaṃ phalam etat tapodhana /
MBh, 1, 101, 27.2 etena tvaparādhena śāpāt tasya mahātmanaḥ /
MBh, 1, 102, 1.4 kuravo 'tha kurukṣetraṃ trayam etad avardhata //
MBh, 1, 104, 7.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 17.11 atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 105, 7.25 etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 105, 7.35 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā /
MBh, 1, 107, 6.1 etad vidvan yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 22.2 vighaṭṭanīyānyetāni kuṇḍānīti sma saubalīm /
MBh, 1, 107, 24.1 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ /
MBh, 1, 107, 25.5 etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 107, 27.2 etaddhi brūta me satyaṃ yad atra bhavitā dhruvam /
MBh, 1, 107, 28.1 vākyasyaitasya nidhane dikṣu sarvāsu bhārata /
MBh, 1, 107, 29.5 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ /
MBh, 1, 107, 30.1 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava /
MBh, 1, 107, 37.24 etasminnantare sādhvī gāndhārī sudṛḍhavratā /
MBh, 1, 107, 37.26 manasācintayad devī etat putraśataṃ mama /
MBh, 1, 107, 37.36 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 1, 107, 37.41 eṣā te subhage kanyā bhaviṣyati yathepsitā /
MBh, 1, 107, 37.44 etat te kathitaṃ rājan duḥśalājanma bhārata /
MBh, 1, 108, 14.2 etad ekaśataṃ rājan kanyā caikā prakīrtitā //
MBh, 1, 110, 19.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 1, 110, 29.2 yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam /
MBh, 1, 111, 13.1 etāni tu yathākālaṃ yo na budhyati mānavaḥ /
MBh, 1, 111, 16.1 dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ /
MBh, 1, 111, 25.1 so 'ham evaṃ viditvaitat prapaśyāmi śucismite /
MBh, 1, 113, 2.1 evam etat purā kunti vyuṣitāśvaścakāra ha /
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 7.9 etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe //
MBh, 1, 113, 13.3 mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ //
MBh, 1, 113, 18.2 pativratām etad eva bhavitā pātakaṃ bhuvi //
MBh, 1, 113, 19.2 na kariṣyati tasyāśca bhaviṣyatyetad eva hi //
MBh, 1, 113, 24.1 ata etāni sarvāṇi kāraṇāni samīkṣya vai /
MBh, 1, 113, 24.2 mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite //
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 113, 31.3 adharmaḥ sumahān eṣa strīṇāṃ bharatasattama /
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 40.10 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa /
MBh, 1, 113, 40.13 daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ /
MBh, 1, 113, 40.14 etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ /
MBh, 1, 113, 40.31 ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ /
MBh, 1, 113, 40.36 etāsāṃ pārago yaśca sa cokto vedapāragaḥ /
MBh, 1, 114, 6.1 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 11.7 etad icchāmi bhagavaṃstvattaḥ śrotuṃ dvijottama /
MBh, 1, 114, 29.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 114, 29.4 eṣa śakra ivājeyo yaśaste prathayiṣyati //
MBh, 1, 114, 31.1 eṣa madrān vaśe kṛtvā kurūṃśca saha kekayaiḥ /
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 1, 114, 32.1 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ /
MBh, 1, 114, 33.1 grāmaṇīśca mahīpālān eṣa jitvā mahābalaḥ /
MBh, 1, 114, 34.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 114, 34.3 eṣa yuddhe mahādevaṃ toṣayiṣyati śaṃkaram /
MBh, 1, 114, 36.1 etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake /
MBh, 1, 114, 48.2 ityete devagandharvā jagustatra nararṣabham //
MBh, 1, 114, 54.3 urvaśyekādaśītyetā jagur āyatalocanāḥ //
MBh, 1, 114, 56.2 ityete dvādaśādityā jvalantaḥ sūryavarcasaḥ /
MBh, 1, 114, 61.2 ete cānye ca bahavastatra nāgā vyavasthitāḥ /
MBh, 1, 114, 61.11 ete cānye ca bahavo naralokādhipāstathā /
MBh, 1, 114, 66.4 evam etad dharmaśāstraṃ yathā vadasi tat tathā //
MBh, 1, 115, 7.2 mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate /
MBh, 1, 115, 18.1 rūpasattvaguṇopetāvetāvanyāñ janān ati /
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 115, 24.2 tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama //
MBh, 1, 116, 22.69 etacchrutvā tu moditvā gantum arhasi kaurava /
MBh, 1, 116, 29.2 dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru //
MBh, 1, 116, 30.25 yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ /
MBh, 1, 116, 30.30 tasmājjīvitam evaitad yuvayor vidma śobhanam /
MBh, 1, 116, 30.58 ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā /
MBh, 1, 116, 30.59 didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet /
MBh, 1, 117, 3.4 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ /
MBh, 1, 117, 23.12 eṣa jetā manuṣyāṃśca sarvān gandharvarākṣasān /
MBh, 1, 117, 23.13 eṣa duryodhanaṃ kīrtyā bhāratāṃśca vijeṣyati /
MBh, 1, 117, 25.2 eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 117, 29.5 yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ /
MBh, 1, 117, 29.6 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca /
MBh, 1, 119, 16.1 harṣād etān krīḍamānān gṛhya kākanilīyane /
MBh, 1, 121, 2.17 etad icchāmyahaṃ śrotuṃ vistareṇa prakīrtaya /
MBh, 1, 121, 20.3 astrāṇi vā śarīraṃ vā varayaitan mayodyatam /
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 1, 121, 21.6 prayaccha bhagavan mahyaṃ varam etan mayā vṛtam /
MBh, 1, 121, 21.11 saputrasya dadāmyetat tava droṇa mahad varam /
MBh, 1, 122, 15.1 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām /
MBh, 1, 122, 15.3 vīṭāṃ ca mudrikāṃ caiva hyaham etad api dvayam /
MBh, 1, 122, 16.1 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ /
MBh, 1, 122, 18.3 mudrikām api viprarṣe śīghram etāṃ samuddhara /
MBh, 1, 122, 19.1 abhivādayāmahe brahman naitad anyeṣu vidyate /
MBh, 1, 123, 6.4 etaddhṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam /
MBh, 1, 123, 6.26 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam /
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 123, 39.4 prajñānityaṃ khecarāścocur etau /
MBh, 1, 123, 47.3 bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ //
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 123, 58.2 tvayedānīṃ prahartavyam etallakṣyaṃ niśamyatām //
MBh, 1, 123, 75.1 na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana /
MBh, 1, 123, 75.2 jagad vinirdahed etad alpatejasi pātitam //
MBh, 1, 125, 4.1 vārayaitau mahāvīryau kṛtayogyāvubhāvapi /
MBh, 1, 125, 11.1 eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ /
MBh, 1, 125, 11.1 eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ /
MBh, 1, 125, 11.2 eṣa putro mahendrasya kurūṇām eṣa rakṣitā //
MBh, 1, 125, 11.2 eṣa putro mahendrasya kurūṇām eṣa rakṣitā //
MBh, 1, 125, 12.1 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ /
MBh, 1, 125, 12.1 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ /
MBh, 1, 125, 12.2 eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ /
MBh, 1, 125, 12.3 eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā /
MBh, 1, 125, 12.4 eṣa yat pratijānāti tasya pāraṃ gamiṣyati //
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 125, 16.2 eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ /
MBh, 1, 125, 16.3 avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ //
MBh, 1, 126, 1.2 etasminn eva kāle tu tasmiñ janasamāgame /
MBh, 1, 126, 35.2 tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate /
MBh, 1, 128, 4.6 ete cānye ca bahavaḥ kumārā bahuvikramāḥ /
MBh, 1, 129, 13.1 matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati /
MBh, 1, 129, 15.1 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ /
MBh, 1, 129, 18.30 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ /
MBh, 1, 129, 18.40 naite viṣayam iccheyur dharmatyāge viśeṣataḥ /
MBh, 1, 129, 18.42 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām /
MBh, 1, 130, 9.2 evam etan mayā tāta bhāvitaṃ doṣam ātmani /
MBh, 1, 130, 13.2 duryodhana mamāpyetaddhṛdi samparivartate /
MBh, 1, 130, 13.3 abhiprāyasya pāpatvān naitat tu vivṛṇomyaham //
MBh, 1, 130, 15.1 samā hi kauraveyāṇāṃ vayam ete ca putraka /
MBh, 1, 130, 15.2 naite viṣamam iccheyur dharmayuktā manasvinaḥ //
MBh, 1, 130, 16.1 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām /
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 1, 130, 21.2 śokapāvakam udbhūtaṃ karmaṇaitena nāśaya //
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 133, 17.1 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam /
MBh, 1, 134, 14.2 mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ /
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 136, 19.5 etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ /
MBh, 1, 137, 16.39 etacca cintayānasya bahudhā vyathitaṃ manaḥ /
MBh, 1, 138, 11.1 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ /
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 139, 9.1 hatvaitān mānuṣān sarvān ānayasva mamāntikam /
MBh, 1, 139, 9.2 asmadviṣayasuptebhyo naitebhyo bhayam asti te //
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 139, 23.2 nānyaṃ bhartāram icchāmi satyam etad bravīmi te //
MBh, 1, 139, 24.1 etad vijñāya dharmajña yuktaṃ mayi samācara /
MBh, 1, 139, 26.3 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ /
MBh, 1, 139, 28.6 sodarān utsṛjaitāṃstvam āroha jaghanaṃ mama /
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 140, 4.1 āpatatyeṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ /
MBh, 1, 140, 7.2 mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo vā dānavo 'pi vā /
MBh, 1, 140, 19.2 eṣa tān adya vai sarvān haniṣyāmi tvayā saha //
MBh, 1, 141, 2.1 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ /
MBh, 1, 141, 4.2 coditaiṣā hyanaṅgena śarīrāntaracāriṇā /
MBh, 1, 141, 5.2 kāmayatyadya māṃ bhīrur naiṣā dūṣayate kulam //
MBh, 1, 141, 12.2 vanam etaccariṣyanti puruṣā vanacāriṇaḥ //
MBh, 1, 141, 13.4 kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ //
MBh, 1, 141, 15.1 na tāvad etān hiṃsiṣye svapantvete yathāsukham /
MBh, 1, 141, 15.1 na tāvad etān hiṃsiṣye svapantvete yathāsukham /
MBh, 1, 141, 15.2 eṣa tvām eva durbuddhe nihanmyadyāpriyaṃvadam //
MBh, 1, 141, 22.6 etān anyān mahāvṛkṣān utkhāya tarasākhilān /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 142, 5.3 nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca //
MBh, 1, 142, 12.2 paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau /
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 143, 17.2 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ /
MBh, 1, 143, 19.6 eṣa te samayo bhadre śuśrūṣyaścāpramattayā /
MBh, 1, 144, 8.2 na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ /
MBh, 1, 144, 11.3 etad vai śālihotrasya tapasā nirmitaṃ saraḥ /
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 145, 4.15 naite yathārthato viprāḥ sukumārāstapasvinaḥ /
MBh, 1, 145, 7.11 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ /
MBh, 1, 145, 22.2 etaiśca viprayogo 'pi duḥkhaṃ paramakaṃ matam //
MBh, 1, 145, 38.2 svayaṃ ca na parityaktuṃ śaknomyetān ahaṃ yathā /
MBh, 1, 145, 38.3 tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum //
MBh, 1, 146, 4.1 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 146, 26.6 sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ //
MBh, 1, 146, 26.6 sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ //
MBh, 1, 146, 27.2 na samaṃ sarvam eveti budhānām eṣa niścayaḥ /
MBh, 1, 146, 27.7 etajjagad idaṃ sarvam ātmanā na samaṃ kila //
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 147, 18.4 ityetad ubhayaṃ tāta niśāmya tava yaddhitam /
MBh, 1, 148, 2.2 upapannaṃ satām etad yad bravīṣi tapodhane /
MBh, 1, 148, 2.4 tathāpi tattvam ākhyāsye etadduḥkhasya saṃbhavam /
MBh, 1, 148, 10.1 etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye /
MBh, 1, 148, 11.2 guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā //
MBh, 1, 148, 16.2 sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam /
MBh, 1, 149, 4.2 nāham etat kariṣyāmi jīvitārthī kathaṃcana /
MBh, 1, 149, 5.1 na tvetad akulīnāsu nādharmiṣṭhāsu vidyate /
MBh, 1, 149, 13.2 mamāpyeṣā matir brahman viprā rakṣyā iti sthirā /
MBh, 1, 150, 4.2 mamaiva vacanād eṣa kariṣyati paraṃtapaḥ /
MBh, 1, 150, 17.1 jātamātraḥ purā caiṣa mamāṅkāt patito girau /
MBh, 1, 150, 25.2 provāca sutarāṃ prājñas tasmād etaccikīrṣitam //
MBh, 1, 151, 1.27 ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati /
MBh, 1, 151, 25.45 etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ /
MBh, 1, 151, 25.56 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam /
MBh, 1, 152, 17.2 tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam //
MBh, 1, 155, 39.3 harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā //
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 1, 155, 46.5 na caitān harṣasampūrṇān iyaṃ sehe vasuṃdharā //
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 157, 16.24 eṣa mṛtyuśca śiṣyaśca bhāradvājasya jāyate /
MBh, 1, 157, 16.39 etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca /
MBh, 1, 158, 17.1 purā himavataścaiṣā hemaśṛṅgād viniḥsṛtā /
MBh, 1, 158, 20.2 katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ //
MBh, 1, 158, 24.2 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate /
MBh, 1, 158, 24.3 astrajñeṣu prayuktaiṣā phenavat pravilīyate //
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 159, 7.2 pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān /
MBh, 1, 159, 7.3 pitṝn etān ahaṃ pārtha devamānuṣasattamān //
MBh, 1, 160, 2.1 tapatī nāma kā caiṣā tāpatyā yatkṛte vayam /
MBh, 1, 160, 4.2 hanta te kathayiṣyāmi kathām etāṃ manoramām /
MBh, 1, 160, 6.1 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā /
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 160, 35.2 vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam //
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 164, 3.2 etad icchāmyahaṃ śrotuṃ yathāvat tad vadasva me //
MBh, 1, 164, 4.1 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 165, 12.4 śubhānyetāni dhenūnām āyatāni pracakṣate /
MBh, 1, 165, 12.7 pṛthūnyetāni śasyante dhenūnāṃ pañca sūribhiḥ /
MBh, 1, 165, 18.4 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ //
MBh, 1, 165, 30.3 dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt /
MBh, 1, 166, 6.3 mama panthā mahārāja dharma eṣa sanātanaḥ /
MBh, 1, 167, 12.1 anuvrajati ko nveṣa mām ityeva ca so 'bravīt /
MBh, 1, 167, 13.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ /
MBh, 1, 167, 21.2 rakṣo 'ttum iha hyāvāṃ nūnam etaccikīrṣati //
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 168, 2.2 sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ //
MBh, 1, 168, 9.2 vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat /
MBh, 1, 169, 8.1 manyase yaṃ tu tāteti naiṣa tātastavānagha /
MBh, 1, 169, 8.2 āryastveṣa pitā tasya pitustava mahātmanaḥ //
MBh, 1, 170, 19.3 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara //
MBh, 1, 170, 20.1 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi /
MBh, 1, 171, 14.1 mama cāpi bhaved etad īśvarasya sato mahat /
MBh, 1, 171, 15.2 dahed eṣa ca mām eva nigṛhītaḥ svatejasā //
MBh, 1, 171, 17.2 ya eṣa manyujaste 'gnir lokān ādātum icchati /
MBh, 1, 172, 12.2 naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 172, 14.1 rakṣasāṃ ca samuccheda eṣa tāta tapasvinām /
MBh, 1, 173, 22.1 vasiṣṭhaśca mahābhāgaḥ sarvam etad apaśyata /
MBh, 1, 173, 22.7 apakalkastu rājendra nistīryaitad dvijottamaḥ /
MBh, 1, 173, 25.1 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat /
MBh, 1, 174, 2.2 yavīyān devalasyaiṣa vane bhrātā tapasyati /
MBh, 1, 175, 9.4 eṣa śiṣyaśca mṛtyuśca bharadvājasya jāyate //
MBh, 1, 176, 8.2 kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ //
MBh, 1, 176, 35.1 etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ /
MBh, 1, 177, 4.1 ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ /
MBh, 1, 177, 5.2 ete gāndhārarājasya sutāḥ sarve samāgatāḥ //
MBh, 1, 177, 21.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 1, 177, 22.1 ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam /
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 179, 5.3 sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet //
MBh, 1, 179, 7.1 yadyeṣa darpād dharṣād vā yadi vā brahmacāpalāt /
MBh, 1, 179, 13.5 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān /
MBh, 1, 179, 14.5 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim /
MBh, 1, 179, 14.8 eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama /
MBh, 1, 180, 3.2 na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ //
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 180, 19.1 ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ /
MBh, 1, 180, 19.2 vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā //
MBh, 1, 181, 25.7 etasminnantare 'vidhyad bāṇena nataparvaṇā /
MBh, 1, 184, 6.1 ardhaṃ ca bhīmāya dadāhi bhadre ya eṣa mattarṣabhatulyarūpaḥ /
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 1, 185, 18.2 tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya //
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 186, 2.2 etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat //
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 187, 23.2 pārthena vijitā caiṣā ratnabhūtā ca te sutā //
MBh, 1, 187, 24.1 eṣa naḥ samayo rājan ratnasya sahabhojanam /
MBh, 1, 187, 29.3 āśrame rudranirdiṣṭād vyāsād etan mayā śrutam //
MBh, 1, 187, 30.1 eṣa dharmo dhruvo rājaṃścarainam avicārayan /
MBh, 1, 188, 5.2 etan no bhagavān sarvaṃ prabravītu yathātatham //
MBh, 1, 188, 13.3 vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana //
MBh, 1, 188, 16.2 tasmād etad ahaṃ manye dharmaṃ dvijavarottama //
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 1, 188, 18.2 anṛtān mokṣyase bhadre dharmaścaiṣa sanātanaḥ /
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.28 eṣā nāᄆāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim /
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā /
MBh, 1, 188, 22.74 eṣā nāᄆāyanī jajñe daivayogena kenacit /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 189, 17.2 ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta //
MBh, 1, 189, 21.2 darīm etāṃ praviśa tvaṃ śatakrato yan māṃ bālyād avamaṃsthāḥ purastāt //
MBh, 1, 189, 24.2 ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam //
MBh, 1, 189, 24.2 ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam //
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 189, 28.2 etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha /
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 189, 46.13 etā vinirgatā indrād vāgdevīṃ tāḥ samāśritāḥ /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 189, 49.11 etān naitantavān pañca śaibyā cātra svayaṃvare /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 190, 5.11 draupadyā dharmataḥ sarve dṛṣṭam etat purānagha //
MBh, 1, 192, 6.3 punarjātān iti smaitān manyante sarvapārthivāḥ //
MBh, 1, 192, 7.17 yam ete saṃśritā vastuṃ kāmayante ca bhūmipam /
MBh, 1, 192, 7.19 yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ /
MBh, 1, 192, 7.31 tāvat sarvābhisāreṇa puram etad vināśyatām /
MBh, 1, 192, 7.32 etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ /
MBh, 1, 192, 7.61 guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam /
MBh, 1, 192, 7.68 tad etan naragarbheṇa pāṇḍareṇa virājate /
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 192, 7.77 etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 192, 12.5 vimuktāḥ katham etena jatuveśmahavirbhujā /
MBh, 1, 192, 21.8 etacchrutvā tu vacanaṃ vidurasya narādhipaḥ /
MBh, 1, 192, 24.3 buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi /
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 193, 2.2 aham apyevam evaitaccintayāmi yathā yuvām /
MBh, 1, 193, 18.1 eteṣām abhyupāyānāṃ yaste nirdoṣavān mataḥ /
MBh, 1, 193, 20.1 eṣā mama matistāta nigrahāya pravartate /
MBh, 1, 194, 4.2 nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta //
MBh, 1, 195, 8.2 etaddhi puruṣavyāghra hitaṃ sarvajanasya ca //
MBh, 1, 196, 2.1 mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ /
MBh, 1, 196, 2.2 saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ //
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 10.2 etaddhi paramaṃ śreyo menāte tava bhārata //
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 14.2 nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ //
MBh, 1, 197, 29.1 uktam etan mayā rājan purā guṇavatastava /
MBh, 1, 197, 29.7 pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt /
MBh, 1, 198, 4.1 kṣattar ānaya gacchaitān saha mātrā susatkṛtān /
MBh, 1, 198, 21.1 etad viditvā tu bhavān prasthāpayatu pāṇḍavān /
MBh, 1, 198, 24.2 gamanaṃ sahadārāṇām etad āgamanaṃ mama //
MBh, 1, 199, 1.2 evam etan mahāprājña yathāttha vidurādya mām /
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 199, 4.2 etau hi puruṣavyāghrāveṣāṃ priyahite ratau //
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 199, 25.31 yuktam etan mahārāja kauravāṇāṃ yaśaskaram /
MBh, 1, 199, 49.30 smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ /
MBh, 1, 200, 22.1 apsarā devakanyā vā kasya caiṣā tilottamā /
MBh, 1, 200, 23.1 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 201, 24.3 mṛtyor vidhānam etacca yathāvad vāṃ bhaviṣyati //
MBh, 1, 201, 25.2 tataḥ pitāmaho dattvā varam etat tadā tayoḥ /
MBh, 1, 203, 5.3 ṛṣayaḥ sarva evaite pitāmaham upāsate //
MBh, 1, 203, 17.7 uvāca bhagavān devaḥ kāryam etat prasādhyatām //
MBh, 1, 204, 15.1 sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau /
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 204, 30.3 etad vistarataḥ sarvam ākhyātaṃ te nareśvara /
MBh, 1, 205, 24.2 vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ //
MBh, 1, 206, 4.1 etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ /
MBh, 1, 206, 29.1 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho /
MBh, 1, 207, 22.1 etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha /
MBh, 1, 207, 22.2 etena samayenemāṃ pratigṛhṇīṣva pāṇḍava //
MBh, 1, 208, 3.4 etāni pañca tīrthāni dadarśa kurusattamaḥ //
MBh, 1, 208, 6.3 ata etāni varjyante tīrthāni kurunandana //
MBh, 1, 209, 3.1 eṣa eva vadho 'smākaṃ suparyāptastapodhana /
MBh, 1, 209, 5.2 satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām //
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 1, 209, 20.1 etāstu mama vai sakhyaścatasro 'nyā jale sthitāḥ /
MBh, 1, 209, 20.2 kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya //
MBh, 1, 210, 7.2 śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ //
MBh, 1, 211, 12.1 ete parivṛtāḥ strībhir gandharvaiśca pṛthak pṛthak /
MBh, 1, 211, 17.1 mamaiṣā bhaginī pārtha sāraṇasya sahodarā /
MBh, 1, 211, 18.3 rūpeṇa caiva sampannā kam ivaiṣā na mohayet //
MBh, 1, 212, 1.63 yatiliṅgadharo hyeṣa ko vijānāti mānasam /
MBh, 1, 212, 1.74 manoratho mahān eṣa hṛdi naḥ parivartate /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.92 evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ /
MBh, 1, 212, 22.1 eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ /
MBh, 1, 213, 5.1 etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ /
MBh, 1, 213, 6.2 eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti //
MBh, 1, 213, 10.2 nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ //
MBh, 1, 213, 12.58 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase /
MBh, 1, 213, 12.64 etacchrutvā tu gopālair ānītā vrajayoṣitaḥ /
MBh, 1, 213, 29.1 ete cānye ca bahavo vṛṣṇibhojāndhakāstathā /
MBh, 1, 213, 73.1 sahadevācchrutasenam etān pañca mahārathān /
MBh, 1, 214, 16.2 kuntīmātar mamāpyetad rocate yad vayaṃ jale /
MBh, 1, 215, 10.2 daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā //
MBh, 1, 215, 11.10 na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me /
MBh, 1, 215, 11.12 etad vistaraśo brahmañ śrotum icchāmi tattvataḥ /
MBh, 1, 215, 11.60 etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ /
MBh, 1, 215, 11.64 etacchrutvā tu vacanaṃ rājñā tena prabhāṣitam /
MBh, 1, 215, 11.66 nāsmākam etadviṣaye vartate yājanaṃ prati /
MBh, 1, 215, 11.83 etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam /
MBh, 1, 215, 11.88 etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.90 eṣa rājā mahābhāgaḥ śvetakir dvijasattama /
MBh, 1, 215, 11.106 etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt /
MBh, 1, 215, 11.117 etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam /
MBh, 1, 215, 11.140 tāvetau sahitau vahne khāṇḍavasya samīpataḥ /
MBh, 1, 215, 11.145 etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ /
MBh, 1, 216, 22.1 abravīt pāvakaścainam etena madhusūdana /
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 1, 217, 1.7 etad icchāmyahaṃ śrotuṃ vada brāhmaṇasattama /
MBh, 1, 218, 29.2 hatāvetāviti prāha surān asurasūdanaḥ //
MBh, 1, 218, 37.1 ete cānye ca bahavo devāstau puruṣottamau /
MBh, 1, 218, 43.2 babhūva paramaprīto bhūyaścaitāvayodhayat //
MBh, 1, 219, 15.1 naranārāyaṇau devau tāvetau viśrutau divi /
MBh, 1, 219, 16.1 naitau śakyau durādharṣau vijetum ajitau yudhi /
MBh, 1, 219, 17.1 pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ /
MBh, 1, 219, 18.2 diṣṭaṃ cāpyanupaśyaitat khāṇḍavasya vināśanam //
MBh, 1, 220, 1.3 tasmin vane dahyamāne brahmann etad vadāśu me //
MBh, 1, 220, 3.1 tad etad adbhutaṃ brahmañ śārṅgānām avināśanam /
MBh, 1, 220, 9.1 kimartham āvṛtā lokā mamaite tapasārjitāḥ /
MBh, 1, 220, 10.3 phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ //
MBh, 1, 220, 19.3 babhāra caitān saṃjātān svavṛttyā snehaviklavā //
MBh, 1, 221, 13.1 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ /
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 221, 17.2 rocatām eṣa vopāyo vimokṣāya hutāśanāt //
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 1, 223, 17.1 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ /
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 1, 223, 24.4 etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān //
MBh, 1, 224, 16.1 eṣa hi jvalamāno 'gnir lelihāno mahīruhān /
MBh, 2, 1, 1.6 etāni pāvakāt prāpya mudā paramayā yutaḥ /
MBh, 2, 1, 5.2 yuktam etat tvayi vibho yathāttha puruṣarṣabha /
MBh, 2, 1, 6.10 ete kṛtā mayā sarve tasmād icchāmi phalguna //
MBh, 2, 1, 14.2 sarvam etad yathāvedya darśayāmāsatur mayam //
MBh, 2, 3, 7.2 sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 4, 17.2 ete cānye ca bahavo vedavedāṅgapāragāḥ //
MBh, 2, 4, 28.5 ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ /
MBh, 2, 4, 31.1 ete cānye ca bahavo rājānaḥ pṛthivīpate /
MBh, 2, 5, 1.19 etaiścānyaiśca bahubhir yukto guṇagaṇair muniḥ //
MBh, 2, 5, 39.1 kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 92.1 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati /
MBh, 2, 5, 98.2 kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa /
MBh, 2, 5, 102.2 etad ākhyāya sa munir nāradaḥ sumahātapāḥ /
MBh, 2, 6, 2.1 bhagavannyāyyam āhaitaṃ yathāvad dharmaniścayam /
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 2, 7, 25.1 ete cānye ca bahavo yatātmāno yatavratāḥ /
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 8, 25.1 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ /
MBh, 2, 8, 30.1 ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ /
MBh, 2, 9, 11.1 ete cānye ca bahavaḥ sarpāstasyāṃ yudhiṣṭhira /
MBh, 2, 9, 20.2 etāścānyāśca saritastīrthāni ca sarāṃsi ca /
MBh, 2, 9, 25.1 eṣā mayā saṃpatatā vāruṇī bharatarṣabha /
MBh, 2, 10, 12.1 etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ /
MBh, 2, 10, 14.2 ete gāyanti nṛtyanti dhanadaṃ hlādayanti ca /
MBh, 2, 10, 18.1 ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ /
MBh, 2, 10, 22.8 ete cānye ca gandharvā dhaneśvaram upāsate /
MBh, 2, 10, 22.20 ete cānye ca bahavaḥ sarve merupurogamāḥ /
MBh, 2, 11, 18.1 ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ /
MBh, 2, 11, 29.8 etāścānyāśca vai devya upatasthuḥ prajāpatim //
MBh, 2, 11, 30.8 ete caturṣu varṇeṣu pūjyante pitaro nṛpa /
MBh, 2, 11, 30.9 etair āpyāyitaiḥ pūrvaṃ somaścāpyāyyate punaḥ /
MBh, 2, 11, 30.10 ta ete pitaraḥ sarve prajāpatim upasthitāḥ /
MBh, 2, 11, 42.1 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava /
MBh, 2, 11, 51.1 kim uktavāṃśca bhagavann etad icchāmi veditum /
MBh, 2, 11, 60.1 etasmāt kāraṇāt pārtha hariścandro virājate /
MBh, 2, 11, 68.1 bahuvighnaśca nṛpate kratur eṣa smṛto mahān /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 12, 8.9 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā /
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 2, 13, 41.2 ityetāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ //
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 13, 58.1 kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ /
MBh, 2, 13, 58.3 niśaṭhaśca gadaścaiva sapta caite mahārathāḥ /
MBh, 2, 13, 58.5 vasudevograsenau ca saptaite mantripuṃgavāḥ /
MBh, 2, 13, 60.6 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum /
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 13, 61.2 rājasūyastvayā prāptum eṣā rājanmatir mama //
MBh, 2, 13, 68.1 ityeṣā me matī rājan yathā vā manyase 'nagha /
MBh, 2, 14, 6.2 kaścit kadācid eteṣāṃ bhavecchreṣṭho janārdana /
MBh, 2, 14, 11.5 sarvān vaṃśān anumṛśannaite santi yuge yuge //
MBh, 2, 14, 13.2 tasmād etadbalād eva sāmrājyaṃ kurute 'dya saḥ //
MBh, 2, 15, 7.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 16, 27.2 etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ /
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 16, 30.4 prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām /
MBh, 2, 16, 30.15 etacchrutvā muner vākyaṃ śirasā praṇipatya ca /
MBh, 2, 17, 12.1 sarvam etanmayā rājan vijñātaṃ jñānacakṣuṣā /
MBh, 2, 17, 12.4 eṣa śriyā samuditaḥ putrastava na saṃśayaḥ /
MBh, 2, 17, 14.1 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati /
MBh, 2, 17, 16.1 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati /
MBh, 2, 17, 17.1 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ /
MBh, 2, 17, 19.1 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram /
MBh, 2, 17, 27.1 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ /
MBh, 2, 18, 12.1 kṣiprakārin yathā tvetat kāryaṃ samupapadyate /
MBh, 2, 19, 1.2 eṣa pārtha mahān svāduḥ paśumānnityam ambumān /
MBh, 2, 19, 3.1 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ /
MBh, 2, 19, 20.1 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan /
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 19, 30.2 tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam //
MBh, 2, 19, 42.1 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam /
MBh, 2, 19, 50.2 pratigṛhṇīma tad viddhi etannaḥ śāśvataṃ vratam //
MBh, 2, 20, 2.2 ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi //
MBh, 2, 20, 17.1 eṣa hyaindro vaijayanto guṇo nityaṃ samāhitaḥ /
MBh, 2, 20, 20.2 viṣahyam etad asmākam ato rājan bravīmi te //
MBh, 2, 20, 26.1 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam /
MBh, 2, 21, 21.2 samam etena yudhyasva bāhubhyāṃ bharatarṣabha //
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 23, 2.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 25, 11.2 uttarāḥ kuravo hyete nātra yuddhaṃ pravartate //
MBh, 2, 26, 1.2 etasminn eva kāle tu bhīmaseno 'pi vīryavān /
MBh, 2, 30, 3.2 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ //
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 30, 36.1 eteṣāṃ śiṣyavargāśca putrāśca bharatarṣabha /
MBh, 2, 31, 17.1 ete cānye ca bahavo rājāno madhyadeśajāḥ /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 20.1 ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit /
MBh, 2, 33, 24.1 etān arhān abhigatān āhuḥ saṃvatsaroṣitān /
MBh, 2, 33, 28.1 eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ /
MBh, 2, 34, 18.1 atha vā kṛpaṇair etām upanītāṃ janārdana /
MBh, 2, 34, 22.2 vāsudevo 'pyayaṃ dṛṣṭaḥ sarvam etad yathātatham //
MBh, 2, 35, 21.2 sarvam etaddhṛṣīkeśe tasmād abhyarcito 'cyutaḥ //
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 2, 37, 9.2 tena siṃhīkarotyetānnṛsiṃhaścedipuṃgavaḥ //
MBh, 2, 37, 11.1 nūnam etat samādātuṃ punar icchatyadhokṣajaḥ /
MBh, 2, 38, 2.1 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā /
MBh, 2, 38, 10.1 bhuktam etena bahvannaṃ krīḍatā nagamūrdhani /
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 38, 16.1 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ /
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 18.1 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ /
MBh, 2, 38, 26.2 sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm //
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 40, 4.1 eṣa te nṛpate putraḥ śrīmāñjāto mahābalaḥ /
MBh, 2, 40, 5.1 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ /
MBh, 2, 40, 10.1 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 1.3 nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ //
MBh, 2, 41, 2.2 kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ //
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 41, 6.2 dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ /
MBh, 2, 41, 12.2 aśvatthāmnastathā bhīṣma na caitau stotum icchasi //
MBh, 2, 41, 15.2 anācaritam āryāṇāṃ vṛttam etaccaturvidham //
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 2, 41, 32.1 eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ /
MBh, 2, 42, 6.1 eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ /
MBh, 2, 42, 7.2 adahad dvārakām eṣa svasrīyaḥ sannarādhipāḥ //
MBh, 2, 42, 8.1 krīḍato bhojarājanyān eṣa raivatake girau /
MBh, 2, 42, 10.1 sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ /
MBh, 2, 42, 11.1 eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm /
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 2, 44, 11.2 etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām //
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 44, 12.3 etān eva vijeṣyāmi yadi tvam anumanyase //
MBh, 2, 44, 13.1 eteṣu vijiteṣvadya bhaviṣyati mahī mama /
MBh, 2, 44, 15.1 naite yudhi balājjetuṃ śakyāḥ suragaṇair api /
MBh, 2, 45, 36.2 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave /
MBh, 2, 45, 54.2 pravartatāṃ suhṛddyūtaṃ diṣṭam etanna saṃśayaḥ //
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 45, 57.2 daivam eva paraṃ manye yenaitad upapadyate //
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 3.1 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija /
MBh, 2, 46, 3.2 mūlaṃ hyetad vināśasya pṛthivyā dvijasattama //
MBh, 2, 46, 8.2 kriyatāṃ putra tat sarvam etanmanye hitaṃ tava //
MBh, 2, 46, 20.2 sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te //
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 2, 48, 21.1 ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ /
MBh, 2, 49, 23.1 etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho /
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 2, 50, 25.2 eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ //
MBh, 2, 51, 1.2 yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire /
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 15.2 tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti //
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 53, 1.2 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ /
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 53, 16.3 etad vidvann upādatsva kāmam evaṃ pravartatām //
MBh, 2, 53, 23.1 etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava /
MBh, 2, 53, 23.2 bhavatveṣa kramastāta jayāmyenaṃ durodaram //
MBh, 2, 54, 2.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 6.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 7.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 10.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 14.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 15.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 17.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 18.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 20.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 22.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 23.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 26.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 27.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 28.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 29.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 3.3 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 4.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 5.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 6.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 7.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 8.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 9.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 10.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 11.3 nakulo glaha eko me yaccaitat svagataṃ dhanam //
MBh, 2, 58, 15.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 21.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 25.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 28.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 29.2 etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ /
MBh, 2, 59, 4.2 anīśena hi rājñaiṣā paṇe nyasteti me matiḥ //
MBh, 2, 60, 7.4 etajjñātvā tvam āgaccha tato māṃ naya sūtaja //
MBh, 2, 60, 10.2 ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām /
MBh, 2, 60, 16.2 ihaivaitām ānaya prātikāmin pratyakṣam asyāḥ kuravo bruvantu //
MBh, 2, 60, 18.2 duḥśāsanaiṣa mama sūtaputro vṛkodarād udvijate 'lpacetāḥ /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 61, 5.1 eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ /
MBh, 2, 61, 14.2 ata etāvapi praśnaṃ nāhatur dvijasattamau //
MBh, 2, 61, 21.1 eteṣu hi naraḥ sakto dharmam utsṛjya vartate /
MBh, 2, 61, 24.2 etat sarvaṃ vicāryāhaṃ manye na vijitām imām //
MBh, 2, 61, 25.1 etacchrutvā mahānnādaḥ sabhyānām udatiṣṭhata /
MBh, 2, 61, 28.1 ete na kiṃcid apyāhuścodyamānāpi kṛṣṇayā /
MBh, 2, 61, 33.2 bhavatyavijitā kena hetunaiṣā matā tava //
MBh, 2, 61, 34.1 manyase vā sabhām etām ānītām ekavāsasam /
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 61, 50.1 na vibruvanti kauravyāḥ praśnam etam iti sma ha /
MBh, 2, 61, 75.1 etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ /
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 2, 62, 16.1 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt /
MBh, 2, 62, 20.1 ete droṇādayaścaiva vṛddhā dharmavido janāḥ /
MBh, 2, 62, 24.2 patyau ca te nakule yājñaseni vadantvete vacanaṃ tvatprasūtam //
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 62, 32.1 yadyeṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 62, 33.2 manyate jitam ātmānaṃ yadyeṣa vijitā vayam //
MBh, 2, 62, 35.2 naitayor antaraṃ prāpya mucyetāpi śatakratuḥ //
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 2, 63, 29.2 eṣa vai dāsaputreti prativindhyaṃ tam āgatam //
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 2, 64, 6.2 dehe tritayam evaitat puruṣasyopajāyate //
MBh, 2, 64, 11.2 adyaivaitānnihanmīha praśādhi vasudhām imām //
MBh, 2, 65, 7.2 pratyāhur madhyamāstvetān uktāḥ paruṣam uttaram //
MBh, 2, 66, 4.1 duḥkhenaitat samānītaṃ sthaviro nāśayatyasau /
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 66, 21.1 etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha /
MBh, 2, 66, 24.2 tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api /
MBh, 2, 67, 19.1 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ /
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 2, 68, 36.2 duryodhano hi satkṛtya satyam etad bhaviṣyati //
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 2, 70, 17.1 yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam /
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 2, 71, 42.1 madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ /
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 2, 71, 43.2 muhūrtaṃ sukham evaitat tālacchāyeva haimanī //
MBh, 2, 71, 45.1 duryodhana niśamyaitat pratipadya yathecchasi /
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 2, 72, 28.1 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā /
MBh, 2, 72, 28.1 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā /
MBh, 2, 72, 28.2 pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati //
MBh, 3, 1, 7.1 etad ācakṣva me sarvaṃ vistareṇa tapodhana /
MBh, 3, 1, 12.3 karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati //
MBh, 3, 1, 36.1 etaddhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam /
MBh, 3, 1, 41.1 anujagmuś ca tatraitān snehāt kecid dvijātayaḥ /
MBh, 3, 2, 12.2 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha /
MBh, 3, 2, 28.2 aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ //
MBh, 3, 2, 41.2 arthajāni viduḥ prājñā duḥkhāny etāni dehinām //
MBh, 3, 2, 52.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 3, 2, 57.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 3, 2, 59.1 etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame /
MBh, 3, 2, 69.1 abudhānāṃ gatis tveṣā budhānām api me śṛṇu /
MBh, 3, 3, 9.2 pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja //
MBh, 3, 3, 29.1 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ /
MBh, 3, 4, 2.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi /
MBh, 3, 5, 6.1 etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam /
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 12.1 yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam /
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 5, 16.3 hitaṃ teṣām ahitaṃ māmakānām etat sarvaṃ mama nopaiti cetaḥ //
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 3, 8, 3.1 eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ /
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 11.2 evam etan mahāprājña yathā vadasi mātula /
MBh, 3, 10, 1.2 bhagavan nāham apy etad rocaye dyūtasaṃstavam /
MBh, 3, 10, 2.1 naitad rocayate bhīṣmo na droṇo viduro na ca /
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 10, 11.1 etaṃ dṛṣṭvā bhṛśaṃ śrāntaṃ vadhyamānaṃ surādhipa /
MBh, 3, 10, 20.2 viduraś ca mahāprājñaḥ snehād etad bravīmyaham //
MBh, 3, 11, 1.2 evam etan mahāprājña yathā vadasi no mune /
MBh, 3, 11, 5.1 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ /
MBh, 3, 11, 6.1 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā /
MBh, 3, 11, 15.1 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 11, 38.3 eṣa te viduraḥ sarvam ākhyāsyati gate mayi //
MBh, 3, 12, 38.2 naitad astīti sakrodho bhartsayāmāsa rākṣasam //
MBh, 3, 12, 74.1 tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata /
MBh, 3, 13, 6.2 nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ //
MBh, 3, 13, 64.2 eteṣām apy avekṣārthaṃ trātavyāsmi janārdana //
MBh, 3, 13, 71.1 ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān /
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 14, 10.1 etac cānyac ca kauravya prasaṅgi kaṭukodayam /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 19, 8.1 so 'payāmi śanair vīra balavān eṣa pāpakṛt /
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 20, 6.2 vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm //
MBh, 3, 20, 22.2 naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana //
MBh, 3, 20, 23.2 etasya hi śarasyājau nāvadhyo 'sti pumān kvacit //
MBh, 3, 21, 9.3 trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī //
MBh, 3, 22, 14.2 dvārakām eva rakṣasva kāryam etan mahat tava //
MBh, 3, 22, 19.1 eteṣu hi naravyāghra jīvatsu na kathaṃcana /
MBh, 3, 23, 25.1 naiṣa mārdavasādhyo vai mato nāpi sakhā tava /
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 23, 41.1 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam /
MBh, 3, 25, 12.2 mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam /
MBh, 3, 27, 25.1 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ /
MBh, 3, 29, 3.2 etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate //
MBh, 3, 29, 6.3 iti tāta vijānīhi dvayam etad asaṃśayam //
MBh, 3, 29, 16.1 ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām /
MBh, 3, 29, 32.1 eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ /
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 30, 7.1 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ /
MBh, 3, 30, 8.2 etad draupadi saṃdhāya na me manyuḥ pravardhate //
MBh, 3, 30, 9.2 krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ //
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 30, 48.2 niścitaṃ me sadaivaitat purastād api bhāmini //
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 31, 16.2 etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ //
MBh, 3, 32, 12.1 pratyakṣaṃ paśyasi hyetān divyayogasamanvitān /
MBh, 3, 32, 13.1 ete hi dharmam evādau varṇayanti sadā mama /
MBh, 3, 32, 23.2 apratiṣṭhe tamasyetaj jaganmajjed anindite //
MBh, 3, 32, 25.2 dānam ārjavam etāni yadi syur aphalāni vai //
MBh, 3, 32, 30.1 tvayy etad vai vijānīhi janma kṛṣṇe yathāśrutam /
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 32, 34.2 rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ //
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 32, 37.1 karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam /
MBh, 3, 33, 11.2 ubhāvapasadāvetau karmabuddhiḥ praśasyate //
MBh, 3, 33, 30.2 puruṣaprayatnajaṃ kecit traidham etan nirucyate //
MBh, 3, 33, 37.1 kartavyaṃ tveva karmeti manor eṣa viniścayaḥ /
MBh, 3, 33, 48.2 nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ /
MBh, 3, 33, 58.2 teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe //
MBh, 3, 34, 10.1 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi /
MBh, 3, 34, 18.1 athavā vayam evaitān nihatya bharatarṣabha /
MBh, 3, 34, 19.1 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām /
MBh, 3, 34, 33.2 etad rūpam adharmasya bhūteṣu ca vihiṃsatām //
MBh, 3, 34, 39.2 ahanyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 40.2 vayasyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 34, 45.2 eṣa dharmaḥ paro rājan phalavān pretya ceha ca //
MBh, 3, 34, 46.1 eṣa nārthavihīnena śakyo rājan niṣevitum /
MBh, 3, 34, 53.2 eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ //
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 34, 79.2 api caitatstriyo bālāḥ svādhyāyam iva kurvate //
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 17.1 anirjitya raṇe sarvān etān puruṣasattamān /
MBh, 3, 37, 19.1 etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ /
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 37, 29.1 ṛṣir eṣa mahātejā nārāyaṇasahāyavān /
MBh, 3, 38, 4.2 dhanurvedaś catuṣpāda eteṣvadya pratiṣṭhitaḥ //
MBh, 3, 38, 34.2 nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim //
MBh, 3, 38, 38.1 īpsito hyeṣa me kāmo varaṃ cainaṃ prayaccha me /
MBh, 3, 39, 1.3 vistareṇa kathām etāṃ yathāstrāṇyupalabdhavān //
MBh, 3, 39, 4.1 etad icchāmyahaṃ śrotuṃ tvatprasādād dvijottama /
MBh, 3, 39, 8.2 kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ /
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 40, 12.1 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ /
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 41, 4.1 etat tad eva gāṇḍīvaṃ tava pārtha karocitam /
MBh, 3, 41, 12.1 eṣa me prathamaḥ kāmo bhagavan bhaganetrahan /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 41, 15.1 na tvetat sahasā pārtha moktavyaṃ puruṣe kvacit /
MBh, 3, 43, 13.1 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā /
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 43, 35.1 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvavasthitāḥ /
MBh, 3, 44, 31.1 etāś cānyāśca nanṛtus tatra tatra varāṅganāḥ /
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 46, 19.2 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati /
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 46, 25.1 naitad utsahate 'nyo hi labdhum anyatra phalgunāt /
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 47, 1.3 pravrājya pāṇḍavān vīrān sarvam etan nirarthakam //
MBh, 3, 47, 3.2 vāneyam athavā kṛṣṭam etad ākhyātu me bhavān //
MBh, 3, 48, 22.1 ete cānye ca bahavo ye ca te bharatarṣabha /
MBh, 3, 48, 28.1 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana /
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 51, 22.1 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ /
MBh, 3, 52, 24.1 etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ /
MBh, 3, 52, 24.2 etacchrutvā śubhe buddhiṃ prakuruṣva yathecchasi //
MBh, 3, 56, 12.2 eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān //
MBh, 3, 57, 18.2 aśvāṃścaitān yathākāmaṃ vasa vānyatra gaccha vā //
MBh, 3, 58, 20.1 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham /
MBh, 3, 58, 21.1 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā /
MBh, 3, 58, 22.1 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān /
MBh, 3, 58, 27.2 auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te //
MBh, 3, 58, 28.2 evam etad yathāttha tvaṃ damayanti sumadhyame /
MBh, 3, 60, 8.1 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha /
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 61, 19.1 bhartsayatyeṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ /
MBh, 3, 61, 34.1 śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam /
MBh, 3, 61, 34.2 yātyetāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām //
MBh, 3, 61, 50.1 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ /
MBh, 3, 61, 124.2 kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha //
MBh, 3, 62, 41.2 sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam //
MBh, 3, 62, 43.2 etayā saha modasva nirudvignamanāḥ svayam //
MBh, 3, 63, 21.3 rājyena tanayābhyāṃ ca satyam etad bravīmi te //
MBh, 3, 64, 5.2 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi /
MBh, 3, 64, 7.2 etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka //
MBh, 3, 65, 18.2 eṣā virahitā tena śobhanāpi na śobhate //
MBh, 3, 65, 36.1 etad icchāmyahaṃ tvatto jñātuṃ sarvam aśeṣataḥ /
MBh, 3, 67, 12.1 etad anyacca vaktavyaṃ kṛpāṃ kuryād yathā mayi /
MBh, 3, 68, 13.1 etacchrutvāśrupūrṇākṣī parṇādasya viśāṃ pate /
MBh, 3, 69, 4.1 damayantī bhavedetat kuryādduḥkhena mohitā /
MBh, 3, 69, 15.2 ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ /
MBh, 3, 70, 4.1 nigṛhṇīṣva mahābuddhe hayān etān mahājavān /
MBh, 3, 70, 4.2 vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti //
MBh, 3, 70, 15.2 eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ //
MBh, 3, 70, 22.2 śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa //
MBh, 3, 71, 8.3 mama hlādayate ceto nala eṣa mahīpatiḥ //
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 71, 29.2 svayaṃ caitān samāśvāsya rathopastha upāviśat //
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 72, 1.2 gaccha keśini jānīhi ka eṣa rathavāhakaḥ /
MBh, 3, 72, 3.1 atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ /
MBh, 3, 72, 13.3 kathaṃcit tvayi vaitena kathitaṃ syāt tu bāhuka //
MBh, 3, 72, 14.3 gatas tato yathākāmaṃ naiṣa jānāti naiṣadham //
MBh, 3, 72, 22.1 etacchrutvā prativacas tasya dattaṃ tvayā kila /
MBh, 3, 73, 5.1 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya /
MBh, 3, 73, 17.2 etānyadbhutakalpāni dṛṣṭvāhaṃ drutam āgatā //
MBh, 3, 74, 14.1 damayantyā bruvantyās tu sarvam etad ariṃdama /
MBh, 3, 75, 7.2 eṣa muñcatu me prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 75, 10.1 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai /
MBh, 3, 75, 10.2 vibruvantu yathāsatyam ete vādya tyajantu mām //
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 3, 80, 36.1 prāpyante pārthivair ete samṛddhair vā naraiḥ kvacit /
MBh, 3, 80, 51.2 na viyoniṃ vrajantyete snātās tīrthe mahātmanaḥ //
MBh, 3, 81, 28.1 etacchrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā /
MBh, 3, 81, 31.1 hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati /
MBh, 3, 81, 127.2 etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ //
MBh, 3, 81, 134.2 cīrṇavrato bhaved vipro dṛṣṭam etat purātane //
MBh, 3, 81, 177.2 etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedir ucyate //
MBh, 3, 82, 8.2 tatra snātvā naravyāghra dṛṣṭam etat purātane //
MBh, 3, 82, 51.2 rūpasya bhāgī bhavati dṛṣṭam etat purātane //
MBh, 3, 82, 137.2 jātismaratvaṃ prāpnoti dṛṣṭam etat purātane //
MBh, 3, 83, 77.1 eṣā yajanabhūmir hi devānām api satkṛtā /
MBh, 3, 83, 89.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 3, 83, 105.1 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ /
MBh, 3, 83, 105.2 ebhiḥ saha mahārāja tīrthānyetānyanuvraja //
MBh, 3, 83, 106.1 eṣa vai lomaśo nāma devarṣir amitadyutiḥ /
MBh, 3, 83, 107.1 mayā ca saha dharmajña tīrthānyetānyanuvraja /
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 3, 88, 5.1 etasminn eva cārtheyam indragītā yudhiṣṭhira /
MBh, 3, 88, 28.1 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate /
MBh, 3, 88, 29.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 88, 30.1 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ /
MBh, 3, 89, 22.2 maharṣir eṣa yad brūyāt tacchraddheyam ananyathā //
MBh, 3, 90, 16.2 dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me //
MBh, 3, 90, 17.2 tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ //
MBh, 3, 92, 16.2 punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ //
MBh, 3, 93, 20.1 ahanyahani cāpyetad yācatāṃ sampradīyate /
MBh, 3, 94, 11.1 agastyaścāpi bhagavān etasmin kāla eva tu /
MBh, 3, 94, 13.2 gartam etam anuprāptā lambāmaḥ prasavārthinaḥ //
MBh, 3, 95, 4.2 maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet //
MBh, 3, 95, 8.2 mahārhāṇyutsṛjaitāni vāsāṃsyābharaṇāni ca //
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 95, 23.2 etat tu me yathākāmaṃ saṃpādayitum arhasi //
MBh, 3, 95, 24.2 yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ /
MBh, 3, 97, 13.3 jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ //
MBh, 3, 97, 27.2 eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām //
MBh, 3, 98, 11.2 etad vaḥ sarvam ākhyātaṃ tasmācchīghraṃ vidhīyatām //
MBh, 3, 100, 15.1 na caitān adhijagmus te samudraṃ samupāśritān /
MBh, 3, 101, 11.1 etacchrutvā vaco devā viṣṇunā samudāhṛtam /
MBh, 3, 102, 1.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahāmune //
MBh, 3, 102, 4.3 eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat //
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 103, 2.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam /
MBh, 3, 103, 17.1 etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ /
MBh, 3, 104, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 3, 105, 1.2 etacchrutvāntarikṣācca sa rājā rājasattama /
MBh, 3, 106, 14.2 yadi vo matpriyaṃ kāryam etacchīghraṃ vidhīyatām //
MBh, 3, 106, 16.1 etat te sarvam ākhyātaṃ yathā putro mahātmanā /
MBh, 3, 107, 20.1 etacchrutvā vaco rājño gaṅgā lokanamaskṛtā /
MBh, 3, 107, 24.1 etacchrutvā vaco rājan mahārājo bhagīrathaḥ /
MBh, 3, 108, 5.1 etacchrutvā vaco rājā śarveṇa samudāhṛtam /
MBh, 3, 108, 14.1 etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ /
MBh, 3, 108, 18.1 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā /
MBh, 3, 109, 10.1 evam etāni karmāṇi rājaṃs tena maharṣiṇā /
MBh, 3, 109, 14.1 nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ /
MBh, 3, 109, 15.2 teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata //
MBh, 3, 110, 1.2 eṣā devanadī puṇyā kauśikī bharatarṣabha /
MBh, 3, 110, 1.3 viśvāmitrāśramo ramya eṣa cātra prakāśate //
MBh, 3, 110, 10.1 etan me bhagavan sarvaṃ vistareṇa yathātatham /
MBh, 3, 110, 19.1 etasminn eva kāle tu sakhā daśarathasya vai /
MBh, 3, 110, 27.1 etacchrutvā vaco rājan kṛtvā niṣkṛtim ātmanaḥ /
MBh, 3, 113, 1.2 rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena /
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 113, 25.1 tasyāśramaḥ puṇya eṣo vibhāti mahāhradaṃ śobhayan puṇyakīrteḥ /
MBh, 3, 114, 4.2 ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī /
MBh, 3, 114, 5.2 uttaraṃ tīram etaddhi satataṃ dvijasevitam //
MBh, 3, 114, 15.2 vaikhānasānāṃ japatām eṣa śabdo mahātmanām //
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 114, 23.1 saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā /
MBh, 3, 114, 24.2 spṛṣṭā hi martyena tataḥ samudram eṣā vedī praviśatyājamīḍha //
MBh, 3, 115, 8.1 sa bhavān kathayatvetad yathā rāmeṇa nirjitāḥ /
MBh, 3, 116, 28.1 apakrānteṣu caiteṣu jamadagnau tathāgate /
MBh, 3, 120, 11.2 jānāmi vīryaṃ ca tavātmajasya kārṣṇir bhavatyeṣa yathā raṇasthaḥ //
MBh, 3, 120, 13.1 etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam /
MBh, 3, 120, 13.2 vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ /
MBh, 3, 120, 21.2 nirdhārtarāṣṭrāṃ hatasūtaputrām etaddhi naḥ kṛtyatamaṃ yaśasyam //
MBh, 3, 120, 22.2 asaṃśayaṃ mādhava satyam etad gṛhṇīma te vākyam adīnasattva /
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 121, 19.1 saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca /
MBh, 3, 121, 19.2 etam āsādya kaunteya sarvapāpaiḥ pramucyate //
MBh, 3, 121, 20.1 eṣa śaryātiyajñasya deśas tāta prakāśate /
MBh, 3, 121, 23.2 etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama //
MBh, 3, 122, 20.1 etacchrutvā tu śaryātir valmīkaṃ tūrṇam ādravat /
MBh, 3, 122, 23.2 kṣamiṣyāmi mahīpāla satyam etad bravīmi te //
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 12.2 etena samayenainam āmantraya varānane //
MBh, 3, 123, 22.2 miṣato devarājasya satyam etad bravīmi vām //
MBh, 3, 124, 9.2 ubhāvetau na somārhau nāsatyāviti me matiḥ /
MBh, 3, 124, 13.2 etad eva yadā vākyam āmreḍayati vāsavaḥ /
MBh, 3, 125, 3.1 somārhāvaśvināvetāvadya prabhṛti bhārgava /
MBh, 3, 125, 3.2 bhaviṣyataḥ satyam etad vaco brahman bravīmi te //
MBh, 3, 125, 4.1 na te mithyā samārambho bhavatveṣa paro vidhiḥ /
MBh, 3, 125, 5.1 somārhāvaśvināvetau yathaivādya kṛtau tvayā /
MBh, 3, 125, 6.2 ato mayaitad vihitaṃ tava vīryaprakāśanam /
MBh, 3, 125, 6.3 tasmāt prasādaṃ kuru me bhavatvetad yathecchasi //
MBh, 3, 125, 11.1 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate /
MBh, 3, 125, 12.1 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata /
MBh, 3, 125, 13.3 caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira //
MBh, 3, 125, 14.1 etaccandramasas tīrtham ṛṣayaḥ paryupāsate /
MBh, 3, 125, 20.1 etat prasravaṇaṃ puṇyam indrasya manujādhipa /
MBh, 3, 125, 22.1 eṣā sā yamunā rājan rājarṣigaṇasevitā /
MBh, 3, 126, 1.4 kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ //
MBh, 3, 126, 2.2 etad icchāmyahaṃ śrotuṃ caritaṃ tasya dhīmataḥ //
MBh, 3, 126, 21.1 anena vidhinā rājan mayaitad upapāditam /
MBh, 3, 126, 22.1 na tvadya śakyam asmābhir etat kartum ato 'nyathā /
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 127, 9.1 tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ /
MBh, 3, 128, 12.1 etacchrutvā sa rājarṣir dharmarājānam abravīt /
MBh, 3, 128, 18.1 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate /
MBh, 3, 128, 18.1 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate /
MBh, 3, 128, 19.1 etasminn api rājendra vatsyāmo vigatajvarāḥ /
MBh, 3, 129, 6.1 eṣā śamyekapattrā sā śarakaṃ caitad uttamam /
MBh, 3, 129, 6.1 eṣā śamyekapattrā sā śarakaṃ caitad uttamam /
MBh, 3, 129, 6.2 paśya rāmahradān etān paśya nārāyaṇāśramam //
MBh, 3, 129, 7.1 etad ārcīkaputrasya yogair vicarato mahīm /
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 129, 11.2 dvāram etaddhi kaunteya kurukṣetrasya bhārata //
MBh, 3, 129, 13.1 etat plakṣāvataraṇaṃ yamunātīrtham ucyate /
MBh, 3, 129, 13.2 etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ //
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 129, 22.1 vedī prajāpater eṣā samantāt pañcayojanā /
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 130, 3.1 eṣā sarasvatī puṇyā divyā coghavatī nadī /
MBh, 3, 130, 3.2 etad vinaśanaṃ nāma sarasvatyā viśāṃ pate //
MBh, 3, 130, 5.1 eṣa vai camasodbhedo yatra dṛśyā sarasvatī /
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 3, 130, 8.1 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam /
MBh, 3, 130, 8.2 eṣā ramyā vipāśā ca nadī paramapāvanī //
MBh, 3, 130, 10.1 kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama /
MBh, 3, 130, 12.1 etad dvāraṃ mahārāja mānasasya prakāśate /
MBh, 3, 130, 13.1 eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ /
MBh, 3, 130, 14.1 eṣa ujjānako nāma yavakrīr yatra śāntavān /
MBh, 3, 130, 15.1 hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam /
MBh, 3, 131, 19.1 śyenāḥ kapotān khādanti sthitir eṣā sanātanī /
MBh, 3, 131, 29.2 eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati //
MBh, 3, 131, 31.3 paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam //
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 135, 1.2 eṣā madhuvilā rājan samaṅgā saṃprakāśate /
MBh, 3, 135, 1.3 etat kardamilaṃ nāma bharatasyābhiṣecanam //
MBh, 3, 135, 3.1 etad vinaśanaṃ kukṣau mainākasya nararṣabha /
MBh, 3, 135, 5.1 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ /
MBh, 3, 135, 5.2 eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī //
MBh, 3, 135, 9.1 eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate /
MBh, 3, 135, 11.1 etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa /
MBh, 3, 135, 22.2 amārga eṣa viprarṣe yena tvaṃ yātum icchasi /
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 27.2 na caitad evaṃ kriyate devarāja mamepsitam /
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 136, 15.1 eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau /
MBh, 3, 138, 5.2 etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ //
MBh, 3, 138, 14.1 putraśokam anuprāpya eṣa raibhyasya karmaṇā /
MBh, 3, 139, 1.2 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ /
MBh, 3, 139, 13.1 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti /
MBh, 3, 140, 2.1 eṣā gaṅgā saptavidhā rājate bharatarṣabha /
MBh, 3, 140, 3.1 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta /
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 146, 10.1 etat tu dharmarājāya pradāsyāmi paraṃtapa /
MBh, 3, 147, 1.2 etacchrutvā vacastasya vānarendrasya dhīmataḥ /
MBh, 3, 147, 10.2 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ /
MBh, 3, 147, 16.2 mamānukampayā tvetat puccham utsārya gamyatām //
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 148, 22.1 etat kṛtayugaṃ nāma traiguṇyaparivarjitam /
MBh, 3, 148, 37.1 etat kaliyugaṃ nāma acirād yat pravartate /
MBh, 3, 148, 37.2 yugānuvartanaṃ tvetat kurvanti cirajīvinaḥ //
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 149, 19.2 kīrtir naśyed rāghavasya tata etad upekṣitam //
MBh, 3, 149, 22.1 eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te /
MBh, 3, 149, 30.2 vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ //
MBh, 3, 149, 33.2 supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ //
MBh, 3, 149, 50.1 eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ /
MBh, 3, 150, 8.2 dhārtarāṣṭrā nihantavyā yāvad etat karomyaham //
MBh, 3, 150, 9.2 yāvad adya karomyetat kāmaṃ tava mahābala //
MBh, 3, 152, 9.1 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
MBh, 3, 152, 24.2 gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat //
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 154, 18.1 etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm /
MBh, 3, 154, 18.2 viṣam etat samāloḍya kumbhena prāśitaṃ tvayā //
MBh, 3, 154, 24.1 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa /
MBh, 3, 155, 43.2 etān anyāṃś ca vividhān gandhamādanasānuṣu //
MBh, 3, 155, 50.3 etaiś cānyaiś ca kīrṇāni samantājjalacāribhiḥ //
MBh, 3, 155, 69.1 ete cānye ca bahavas tatra kānanajā drumāḥ /
MBh, 3, 155, 74.2 pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān //
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 155, 83.2 ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ //
MBh, 3, 156, 14.2 yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau //
MBh, 3, 156, 29.1 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira /
MBh, 3, 157, 5.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 158, 42.2 kālenaite hatāḥ pūrvaṃ nimittam anujas tava //
MBh, 3, 158, 45.2 naitanmanasi me tāta vartate kurusattama /
MBh, 3, 158, 47.2 śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 3, 158, 49.3 śrotum icchāmyahaṃ deva tavaitacchāpakāraṇam //
MBh, 3, 158, 55.2 mām avajñāya duṣṭātmā yasmād eṣa sakhā tava //
MBh, 3, 158, 56.1 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara /
MBh, 3, 158, 58.1 sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam /
MBh, 3, 158, 59.1 eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt /
MBh, 3, 159, 1.3 lokatantravidhānānām eṣa pañcavidho vidhiḥ //
MBh, 3, 159, 19.2 etānyapi mahāsattve sthitānyamitatejasi //
MBh, 3, 160, 5.1 indravaiśravaṇāvetāṃ diśaṃ pāṇḍava rakṣataḥ /
MBh, 3, 160, 6.1 etad āhur mahendrasya rājño vaiśravaṇasya ca /
MBh, 3, 160, 8.2 pretasattvagatīm etāṃ dakṣiṇām āśrito diśam //
MBh, 3, 160, 9.1 etat saṃyamanaṃ puṇyam atīvādbhutadarśanam /
MBh, 3, 160, 10.2 astaṃ parvatarājānam etam āhur manīṣiṇaḥ //
MBh, 3, 160, 11.1 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim /
MBh, 3, 160, 12.1 udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān /
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 3, 160, 23.2 īśvarasya sadā hyetat praṇamātra yudhiṣṭhira //
MBh, 3, 160, 24.1 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api /
MBh, 3, 160, 25.2 udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ //
MBh, 3, 160, 28.1 evam eṣa parikramya mahāmerum atandritaḥ /
MBh, 3, 160, 29.2 mārgam etad asaṃbādham ādityaḥ parivartate //
MBh, 3, 160, 30.1 sisṛkṣuḥ śiśirāṇyeṣa dakṣiṇāṃ bhajate diśam /
MBh, 3, 160, 33.1 evam etad anirdeśyaṃ mārgam āvṛtya bhānumān /
MBh, 3, 160, 35.1 evam eṣa caran pārtha kālacakram atandritaḥ /
MBh, 3, 160, 36.1 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava /
MBh, 3, 160, 36.1 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava /
MBh, 3, 160, 37.2 ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ //
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 163, 6.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute //
MBh, 3, 163, 7.3 etad ākhyāhi me sarvam akhilena dhanaṃjaya //
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 163, 49.2 na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana //
MBh, 3, 164, 13.1 etasminn eva kāle tu kubero naravāhanaḥ /
MBh, 3, 164, 28.2 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya /
MBh, 3, 164, 58.2 evaṃ me vasato rājann eṣa kālo 'tyagād divi //
MBh, 3, 165, 20.1 tvam apyetena kaunteya nivātakavacān raṇe /
MBh, 3, 168, 20.1 ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ /
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 169, 20.2 naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate //
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 170, 11.1 hiraṇyapuram ityetat khyāyate nagaraṃ mahat /
MBh, 3, 170, 12.1 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ /
MBh, 3, 170, 12.3 mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā //
MBh, 3, 170, 13.3 abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā //
MBh, 3, 170, 47.1 etaiścānyaiśca bahubhir nānārūpadharais tathā /
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 170, 66.1 atidevāsuraṃ karma kṛtam etat tvayā raṇe /
MBh, 3, 171, 6.2 prādācchakro mamaitāni rucirāṇi bṛhanti ca //
MBh, 3, 172, 18.2 naitāni niradhiṣṭhāne prayujyante kadācana //
MBh, 3, 172, 20.1 etāni rakṣyamāṇāni dhanaṃjaya yathāgamam /
MBh, 3, 172, 21.1 arakṣyamāṇānyetāni trailokyasyāpi pāṇḍava /
MBh, 3, 174, 5.2 ete nivāsāḥ satataṃ babhūvur niśāniśaṃ prāpya nararṣabhāṇām //
MBh, 3, 175, 3.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 177, 20.2 śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate /
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 177, 21.2 yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet //
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 3, 177, 24.2 eṣā mama matiḥ sarpa yathā vā manyate bhavān //
MBh, 3, 177, 30.1 vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate /
MBh, 3, 178, 7.1 evam etad bhaved rājan kāryāpekṣam anantaram /
MBh, 3, 178, 14.1 so 'yam etā gatīḥ sarvā jantuścarati kāryavān /
MBh, 3, 178, 23.2 eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ //
MBh, 3, 178, 24.3 etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate //
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 178, 27.1 etad viśeṣaṇaṃ tāta manobuddhyor mayeritam /
MBh, 3, 178, 44.1 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ /
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 180, 31.2 ete nideśaṃ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan //
MBh, 3, 181, 8.1 aihalaukikam evaitad utāho pāralaukikam /
MBh, 3, 181, 27.1 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira /
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 182, 20.1 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ /
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 183, 30.3 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ //
MBh, 3, 184, 3.2 etat sarvaṃ subhage prabravīhi yathā lokān virajāḥ saṃcareyam //
MBh, 3, 184, 17.3 tvatsaṃyogād aham etad abruvaṃ bhāve sthitā tathyam arthaṃ yathāvat //
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 185, 53.1 ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam /
MBh, 3, 186, 11.1 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama /
MBh, 3, 186, 14.1 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ /
MBh, 3, 186, 14.2 eṣa kartā vikartā ca sarvabhāvanabhūtakṛt //
MBh, 3, 186, 16.1 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 186, 22.2 eṣā dvādaśasāhasrī yugākhyā parikīrtitā //
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 186, 96.1 etāścānyāśca nadyo 'haṃ pṛthivyāṃ yā narottama /
MBh, 3, 186, 105.1 ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ /
MBh, 3, 186, 126.3 pītvā jagad idaṃ viśvam etad ākhyātum arhasi //
MBh, 3, 186, 128.1 etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā /
MBh, 3, 186, 128.3 mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho //
MBh, 3, 187, 10.2 śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām //
MBh, 3, 187, 14.2 mattaḥ prādurbhavantyete mām eva praviśanti ca //
MBh, 3, 187, 18.1 tārārūpāṇi dṛśyante yānyetāni nabhastale /
MBh, 3, 187, 18.2 mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama //
MBh, 3, 187, 20.2 mamaiva viddhi rūpāṇi sarvāṇyetāni sattama //
MBh, 3, 187, 49.1 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye /
MBh, 3, 187, 50.2 sa eṣa puruṣavyāghra sambandhī te janārdanaḥ //
MBh, 3, 187, 52.1 sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ /
MBh, 3, 187, 53.1 eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ /
MBh, 3, 188, 2.1 sa caitān puruṣavyāghra sāmnā paramavalgunā /
MBh, 3, 189, 13.2 eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā /
MBh, 3, 189, 14.2 etat te sarvam ākhyātam atītānāgataṃ mayā /
MBh, 3, 189, 23.2 eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ //
MBh, 3, 189, 25.1 eṣa kālo mahābāho api sarvadivaukasām /
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 189, 27.2 karmaṇā manasā vācā sarvam etat samācara //
MBh, 3, 190, 35.1 pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase /
MBh, 3, 190, 36.3 haniṣyāmyetān /
MBh, 3, 190, 36.4 etair durātmabhiḥ priyā me bhakṣitā /
MBh, 3, 190, 37.5 tasyā dauḥśīlyam etat /
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 52.4 naitau pratideyau vāmadevāyeti //
MBh, 3, 190, 57.2 rājñām etad vāhanam /
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 190, 62.3 asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan //
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 190, 71.2 etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 190, 81.3 śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya //
MBh, 3, 191, 16.1 etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 191, 24.1 ityetacchrutvā sa rājābravīt /
MBh, 3, 191, 26.1 etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ //
MBh, 3, 192, 3.2 etad icchāmyahaṃ śrotuṃ tattvena kathitaṃ dvija //
MBh, 3, 192, 5.1 etad icchāmi tattvena jñātuṃ bhārgavasattama /
MBh, 3, 192, 21.2 paryāpto me varo hyeṣa yad ahaṃ dṛṣṭavān harim /
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 194, 2.1 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 194, 6.2 ka eṣa bhagavan daityo mahāvīryas tapodhana /
MBh, 3, 194, 6.3 kasya putro 'tha naptā vā etad icchāmi veditum //
MBh, 3, 194, 7.2 etad icchāmi bhagavan yāthātathyena veditum /
MBh, 3, 194, 22.2 etad icchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai //
MBh, 3, 194, 27.2 vara eṣa vṛto deva tad viddhi surasattama //
MBh, 3, 194, 28.2 bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati /
MBh, 3, 195, 3.2 avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā //
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 195, 13.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 196, 7.1 bhagavan duṣkaraṃ hyetat pratibhāti mama prabho /
MBh, 3, 196, 13.1 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara /
MBh, 3, 196, 14.2 hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam /
MBh, 3, 196, 21.1 etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira /
MBh, 3, 197, 9.1 etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam /
MBh, 3, 198, 13.2 jānāmyetad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 3, 198, 18.2 karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me /
MBh, 3, 198, 28.1 sa eṣa janako rājā durvṛttam api cet sutam /
MBh, 3, 198, 36.1 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 44.1 karma caitad asādhūnāṃ vṛjinānām asādhuvat /
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 3, 198, 56.4 etan mahāmate vyādha prabravīhi yathātatham //
MBh, 3, 198, 57.3 pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā //
MBh, 3, 198, 60.2 etaccatuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 3, 198, 94.1 etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam /
MBh, 3, 199, 1.3 yad ahaṃ hyācare karma ghoram etad asaṃśayam //
MBh, 3, 199, 2.3 doṣasyaitasya vai brahman vighāte yatnavān aham //
MBh, 3, 199, 14.2 purākṛtam iti jñātvā jīvāmyetena karmaṇā //
MBh, 3, 199, 20.2 sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te //
MBh, 3, 200, 25.3 etad icchāmyahaṃ jñātuṃ tattvena vadatāṃ vara //
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 200, 54.2 etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika //
MBh, 3, 201, 11.1 yas tvetān prajñayā doṣān pūrvam evānupaśyati /
MBh, 3, 201, 19.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 3, 201, 20.2 caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ /
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 202, 5.2 ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ //
MBh, 3, 202, 6.2 apām ete guṇā brahman kīrtitās tava suvrata //
MBh, 3, 202, 8.1 ete pañcadaśa brahman guṇā bhūteṣu pañcasu /
MBh, 3, 202, 18.1 eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam /
MBh, 3, 202, 18.2 etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca //
MBh, 3, 203, 14.2 praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira /
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 203, 39.2 etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ //
MBh, 3, 203, 46.2 etad eva paraṃ jñānaṃ sadātmajñānam uttamam //
MBh, 3, 203, 49.2 etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham //
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 204, 17.1 pitā mātā ca bhagavann etau me daivataṃ param /
MBh, 3, 204, 17.2 yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomyaham //
MBh, 3, 204, 19.2 kurvate tadvad etābhyāṃ karomyaham atandritaḥ //
MBh, 3, 204, 20.1 etau me paramaṃ brahman pitā mātā ca daivatam /
MBh, 3, 204, 20.2 etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija //
MBh, 3, 204, 21.1 etāvevāgnayo mahyaṃ yān vadanti manīṣiṇaḥ /
MBh, 3, 204, 21.2 yajñā vedāś ca catvāraḥ sarvam etau mama dvija //
MBh, 3, 204, 22.1 etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ /
MBh, 3, 204, 23.1 svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye /
MBh, 3, 204, 27.1 eteṣu yas tu varteta samyag eva dvijottama /
MBh, 3, 204, 27.3 gārhasthye vartamānasya dharma eṣa sanātanaḥ //
MBh, 3, 205, 5.3 dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ //
MBh, 3, 205, 6.1 tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā /
MBh, 3, 205, 9.2 sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya //
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 205, 20.1 etad icchāmi vijñātuṃ tattvena hi mahāmate /
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 206, 8.1 etat te sarvam ākhyātaṃ yathā mama purābhavat /
MBh, 3, 206, 9.2 evam etāni puruṣā duḥkhāni ca sukhāni ca /
MBh, 3, 206, 15.3 etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet //
MBh, 3, 206, 17.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 3, 206, 26.2 etair nidarśanair brahman nāvasīdāmi sattama //
MBh, 3, 206, 31.1 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira /
MBh, 3, 207, 3.2 dṛśyate bhagavan sarvam etad icchāmi veditum //
MBh, 3, 207, 5.1 etad icchāmyahaṃ tvattaḥ śrotuṃ bhārgavanandana /
MBh, 3, 209, 11.2 āgneyam ānayan nityam āhvāneṣveṣa kathyate //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 210, 11.2 etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ //
MBh, 3, 210, 12.2 mitradharmāṇam ityetān devān abhyasṛjat tapaḥ //
MBh, 3, 210, 13.2 surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ //
MBh, 3, 210, 14.1 trividhaṃ saṃsthitā hyete pañca pañca pṛthak pṛthak /
MBh, 3, 210, 14.2 muṣṇantyatra sthitā hyete svargato yajñayājinaḥ //
MBh, 3, 210, 15.1 teṣām iṣṭaṃ harantyete nighnanti ca mahad bhuvi /
MBh, 3, 210, 15.2 spardhayā havyavāhānāṃ nighnantyete haranti ca //
MBh, 3, 210, 16.2 tad ete nopasarpanti yatra cāgniḥ sthito bhavet //
MBh, 3, 210, 17.2 mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam //
MBh, 3, 211, 1.4 bharatyeṣa prajāḥ sarvās tato bharata ucyate //
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 212, 24.3 etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ //
MBh, 3, 212, 27.1 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā /
MBh, 3, 212, 28.2 tādṛśaṃ viddhi sarveṣām eko hyeṣa hutāśanaḥ //
MBh, 3, 212, 29.1 eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ /
MBh, 3, 212, 30.1 ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā /
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 213, 22.3 etad icchāmyahaṃ śrotuṃ tava vākyam anindite //
MBh, 3, 213, 32.1 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā /
MBh, 3, 213, 33.1 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā /
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 35.2 yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana /
MBh, 3, 213, 37.2 etacchrutvā namas tasmai kṛtvāsau saha kanyayā /
MBh, 3, 213, 46.1 naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpyanimittataḥ /
MBh, 3, 214, 9.1 tasmād etad rakṣyamāṇā garuḍī sambhavāmyaham /
MBh, 3, 215, 2.2 te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān /
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 215, 11.1 viśvāmitraś cakāraitat karma lokahitāya vai /
MBh, 3, 216, 2.1 ete cānye ca bahavo ghorās tridivavāsinaḥ /
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 217, 9.3 āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ //
MBh, 3, 217, 10.1 etāsāṃ vīryasampannaḥ śiśur nāmātidāruṇaḥ /
MBh, 3, 217, 11.1 eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ /
MBh, 3, 217, 14.1 ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm /
MBh, 3, 218, 12.1 etad indreṇa kartavyam indre hi vipulaṃ balam /
MBh, 3, 218, 38.1 etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ /
MBh, 3, 219, 4.2 asatyam etat saṃśrutya tasmān nas trātum arhasi //
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 3, 219, 42.1 evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ /
MBh, 3, 219, 45.1 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām /
MBh, 3, 219, 56.2 abhikāmas tathaivānya ityeṣa trividho grahaḥ //
MBh, 3, 219, 57.1 yāvat saptativarṣāṇi bhavantyete grahā nṛṇām /
MBh, 3, 219, 59.1 ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 220, 12.1 ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ /
MBh, 3, 220, 12.2 tava pāriṣadā ghorā ya ete piśitāśanāḥ //
MBh, 3, 220, 17.1 evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ /
MBh, 3, 221, 76.1 etat te prathamaṃ deva khyātaṃ karma bhaviṣyati /
MBh, 3, 222, 5.2 mukhaprekṣāś ca te sarve tattvam etad bravīhi me //
MBh, 3, 222, 10.1 anupraśnaḥ saṃśayo vā naitat tvayyupapadyate /
MBh, 3, 222, 39.1 naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ /
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 222, 56.2 nityakālam ahaṃ satye etat saṃvananaṃ mama //
MBh, 3, 222, 57.1 etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat /
MBh, 3, 223, 7.2 jānātu kṛṣṇas tava bhāvam etaṃ sarvātmanā māṃ bhajatīti satye //
MBh, 3, 223, 12.1 etad yaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca /
MBh, 3, 231, 20.1 adharmo hi kṛtas tena yenaitad upaśikṣitam /
MBh, 3, 232, 4.1 jānāti hyeṣa durbuddhir asmān iha ciroṣitān /
MBh, 3, 232, 4.2 sa eṣa paribhūyāsmān akārṣīd idam apriyam //
MBh, 3, 232, 8.1 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ /
MBh, 3, 232, 9.1 etān āsthāya vai tāta gandharvān yoddhum āhave /
MBh, 3, 232, 13.1 kiṃ hyabhyadhikam etasmād yad āpannaḥ suyodhanaḥ /
MBh, 3, 233, 12.1 naitad gandharvarājasya yuktaṃ karma jugupsitam /
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 237, 6.1 eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ /
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 239, 8.1 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi /
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 240, 23.2 mā viṣādaṃ nayasvāsmān naitat tvayyupapadyate /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 241, 27.2 ataś cāpi viruddhas te kratur eṣa nṛpottama //
MBh, 3, 241, 32.1 eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ /
MBh, 3, 241, 32.2 etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam //
MBh, 3, 241, 33.1 rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ /
MBh, 3, 241, 33.3 avighnaśca bhaved eṣa saphalā syāt spṛhā tava //
MBh, 3, 242, 3.1 etacchrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate /
MBh, 3, 242, 13.1 śrutvaitad dharmarājasya bhīmo vacanam abravīt /
MBh, 3, 243, 3.2 yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ /
MBh, 3, 243, 3.3 naiva tasya krator eṣa kalām arhati ṣoḍaśīm //
MBh, 3, 243, 6.1 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha /
MBh, 3, 243, 11.2 satyam etat tvayā vīra pāṇḍaveṣu durātmasu //
MBh, 3, 243, 20.1 etacchrutvā dharmasutaḥ samudvigno narādhipa /
MBh, 3, 247, 27.1 etat svargasukhaṃ vipra lokā nānāvidhās tathā /
MBh, 3, 247, 32.1 ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ /
MBh, 3, 247, 36.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi mudgala /
MBh, 3, 247, 37.2 etacchrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā /
MBh, 3, 248, 12.2 kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī //
MBh, 3, 248, 13.2 etām evāham ādāya gamiṣyāmi svam ālayam //
MBh, 3, 248, 15.1 api nāma varārohā mām eṣā lokasundarī /
MBh, 3, 249, 6.3 trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ //
MBh, 3, 249, 7.1 asmāt paras tveṣa mahādhanuṣmān putraḥ kuṇindādhipater variṣṭhaḥ /
MBh, 3, 249, 8.2 ikṣvākurājñaḥ subalasya putraḥ sa eṣa hantā dviṣatāṃ sugātri //
MBh, 3, 249, 11.2 jayadratho nāma yadi śrutas te sauvīrarājaḥ subhage sa eṣaḥ //
MBh, 3, 249, 12.2 sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti //
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 251, 3.1 etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ /
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 251, 5.2 eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī /
MBh, 3, 252, 10.2 jānāmi kṛṣṇe viditaṃ mamaitad yathāvidhās te naradevaputrāḥ /
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 252, 16.2 ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ //
MBh, 3, 253, 8.1 yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmam upetya pārśvam /
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 3, 254, 6.2 etaṃ svadharmārthaviniścayajñaṃ sadā janāḥ kṛtyavanto 'nuyānti //
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 3, 254, 7.2 etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me //
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 3, 254, 9.2 saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patir mamaiṣaḥ //
MBh, 3, 254, 10.2 etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām //
MBh, 3, 254, 12.2 bhrātā ca śiṣyaśca yudhiṣṭhirasya dhanaṃjayo nāma patir mamaiṣaḥ //
MBh, 3, 254, 13.2 sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī //
MBh, 3, 254, 15.1 prāṇair garīyāṃsam anuvrataṃ vai sa eṣa vīro nakulaḥ patir me /
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 254, 18.1 sa eṣa śūro nityam amarṣaṇaś ca dhīmān prājñaḥ sahadevaḥ patir me /
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 254, 20.2 yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva //
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 3, 258, 5.1 etan me bhagavan sarvaṃ samyag ākhyātum arhasi /
MBh, 3, 258, 10.1 etad rāmasya te janma sītāyāśca prakīrtitam /
MBh, 3, 259, 26.2 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava /
MBh, 3, 259, 34.2 śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati //
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 260, 5.2 viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati //
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 262, 13.2 bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me //
MBh, 3, 262, 26.2 naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā //
MBh, 3, 262, 30.1 etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata /
MBh, 3, 263, 32.1 mā viṣīda naravyāghra naiṣa kaścinmayi sthite /
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
MBh, 3, 264, 17.1 yathā nadati sugrīvo balavān eṣa vānaraḥ /
MBh, 3, 264, 19.2 kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ //
MBh, 3, 264, 24.1 sarva ete mahātmāno buddhimanto mahābalāḥ /
MBh, 3, 264, 45.1 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ /
MBh, 3, 264, 59.1 śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan /
MBh, 3, 264, 62.1 dāruṇo hyeṣa duṣṭātmā kṣudrakarmā niśācaraḥ /
MBh, 3, 265, 19.2 viṣādayuktam etat te mayā śrutam abhāgyayā //
MBh, 3, 266, 28.2 kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam //
MBh, 3, 266, 47.2 bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām //
MBh, 3, 266, 52.2 icchāmi sarvam evaitacchrotuṃ plavagasattamāḥ //
MBh, 3, 266, 53.1 tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam /
MBh, 3, 266, 66.2 dhāritā yena vaidehī kālam etam aninditā //
MBh, 3, 267, 9.1 ete cānye ca bahavo hariyūthapayūthapāḥ /
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 3, 270, 23.1 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha /
MBh, 3, 273, 11.2 bhavān drakṣyati yasmai ca bhavān etat pradāsyati //
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 273, 30.1 na caiṣā dehabhedena hatā syād iti me matiḥ /
MBh, 3, 275, 8.1 etacchrutvā vacastasmād avatīrya rathottamāt /
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 3, 275, 30.1 śatrur eṣa tvayā vīra devagandharvabhoginām /
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 3, 277, 4.3 sarvam etad yathā prāptaṃ sāvitryā rājakanyayā //
MBh, 3, 277, 10.1 etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu /
MBh, 3, 277, 15.1 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomyaham /
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 3, 278, 12.2 tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti //
MBh, 3, 278, 25.3 sakṛd āha dadānīti trīṇyetāni sakṛt sakṛt //
MBh, 3, 278, 28.3 naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana //
MBh, 3, 278, 30.2 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ /
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 3, 280, 17.3 eṣa me hṛdi saṃkalpaḥ samayaśca kṛto mayā //
MBh, 3, 280, 28.1 tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ /
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 281, 13.2 neṣyāmyenam ahaṃ baddhvā viddhyetanme cikīrṣitam //
MBh, 3, 281, 20.3 mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ //
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 37.3 kulasya saṃtānakaraṃ ca yad bhavet tṛtīyam etaṃ varayāmi te varam //
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 281, 55.1 eṣa bhadre mayā mukto bhartā te kulanandini /
MBh, 3, 281, 73.1 naktaṃcarāś carantyete hṛṣṭāḥ krūrābhibhāṣiṇaḥ /
MBh, 3, 281, 74.1 etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām /
MBh, 3, 281, 79.2 vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha //
MBh, 3, 281, 102.2 yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham //
MBh, 3, 281, 107.1 palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā /
MBh, 3, 282, 1.2 etasminneva kāle tu dyumatseno mahāvane /
MBh, 3, 282, 13.2 satyam etan nibodha tvaṃ dhriyate satyavān iti //
MBh, 3, 282, 14.3 naitajjātu bhaven mithyā tathā jīvati satyavān //
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 282, 42.1 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ /
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 20.1 amṛtād utthitaṃ hyetad ubhayaṃ ratnasambhavam /
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 39.1 so 'haṃ dattvā maghavate bhikṣām etām anuttamām /
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 7.1 bhaktimanto hi me rakṣyā ityetenāpi hetunā /
MBh, 3, 285, 8.2 ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā //
MBh, 3, 285, 14.2 puraṃdarasya karṇa tvaṃ buddhim etām apānuda //
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 3, 286, 10.2 yadi tāta dadāsyete vajriṇe kuṇḍale śubhe /
MBh, 3, 287, 2.2 etad icchāmyahaṃ śrotuṃ tanme brūhi tapodhana //
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 288, 2.1 eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti /
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 3, 288, 4.1 lābho mamaiṣa rājendra yad vai pūjayatī dvijān /
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 288, 8.1 sāham etad vijānantī toṣayiṣye dvijottamam /
MBh, 3, 288, 11.2 evam etat tvayā bhadre kartavyam aviśaṅkayā /
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 3, 290, 18.1 ete hi vibudhāḥ sarve puraṃdaramukhā divi /
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 3, 291, 10.1 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 291, 15.2 svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ //
MBh, 3, 291, 19.2 yadyetad amṛtād asti kuṇḍale varma cottamam /
MBh, 3, 293, 1.2 etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 294, 4.2 etad utkṛtya me dehi yadi satyavrato bhavān //
MBh, 3, 294, 5.1 etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa /
MBh, 3, 294, 5.2 eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ //
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 294, 33.2 pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati //
MBh, 3, 294, 34.3 yathā mām āttha śakra tvaṃ satyam etad bravīmi te //
MBh, 3, 294, 41.2 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te /
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 297, 10.1 etenādhyavasāyena tat toyam avagāḍhavān /
MBh, 3, 297, 13.3 pṛcchāmi ko bhavān devo naitacchakuninā kṛtam //
MBh, 3, 297, 19.3 mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ //
MBh, 3, 297, 25.3 kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā //
MBh, 3, 297, 67.2 śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ /
MBh, 3, 298, 7.2 dānaṃ tapo brahmacaryam ityetāstanavo mama //
MBh, 3, 298, 8.2 dvārāṇyetāni me viddhi priyo hyasi sadā mama //
MBh, 3, 298, 20.2 jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā //
MBh, 3, 299, 19.1 evam ete mahātmānaḥ pracchannās tatra tatra ha /
MBh, 4, 1, 2.55 evam ete mahātmānaḥ pracchannāstatra tatra ha /
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 1, 12.2 evam etanmahābāho yathā sa bhagavān prabhuḥ /
MBh, 4, 1, 22.6 apyetān pāṇinā spṛṣṭvā samprahṛṣyanti mānavāḥ /
MBh, 4, 1, 24.1 ityetad vo mayākhyātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 2, 6.1 na tvetān yudhyamānān vai haniṣyāmi kathaṃcana /
MBh, 4, 2, 6.2 tathaitān yudhyamāno 'haṃ nihaniṣyāmi sarvaśaḥ /
MBh, 4, 2, 6.3 tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam /
MBh, 4, 2, 8.3 ityetat pratijānāmi vihariṣyāmyahaṃ yathā //
MBh, 4, 2, 15.1 yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara /
MBh, 4, 2, 20.27 yathaitāni viśiṣṭāni svasyāṃ jātyāṃ vṛkodara /
MBh, 4, 2, 21.8 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam /
MBh, 4, 2, 27.1 etena vidhinā channaḥ kṛtakena yathā nalaḥ /
MBh, 4, 3, 2.4 granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama /
MBh, 4, 3, 7.12 ityetanmatpratijñātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 3, 11.5 ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā //
MBh, 4, 3, 15.2 etānyevābhijānāti yato jātā hi bhāminī //
MBh, 4, 3, 16.11 ekapatnīvratāścaitā iti lokasya niścayaḥ //
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 4, 4, 23.2 api hyetad daridrāṇāṃ vyalīkasthānam uttamam //
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 24.8 āruhya yāvad etāni nidhātuṃ vihagair vṛtām /
MBh, 4, 5, 24.29 eṣa nyāso mayā dattaḥ sūryasomānilāntike /
MBh, 4, 5, 24.36 eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ /
MBh, 4, 6, 13.3 na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ //
MBh, 4, 8, 15.3 sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te //
MBh, 4, 9, 12.2 taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni //
MBh, 4, 9, 12.2 taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni //
MBh, 4, 11, 3.2 praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā //
MBh, 4, 13, 15.2 vivarjanaṃ hyakāryāṇām etat satpuruṣavratam //
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 17, 10.2 yasyāsmi karmaṇā prāptā duḥkham etad anantakam //
MBh, 4, 17, 18.1 eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ /
MBh, 4, 17, 22.1 sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ /
MBh, 4, 18, 1.3 na me 'bhyasūyā kartavyā duḥkhād etad bravīmyaham //
MBh, 4, 18, 4.1 snehāt saṃvāsajānmanye sūdam eṣā śucismitā /
MBh, 4, 20, 12.1 yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ /
MBh, 4, 20, 14.2 ārtayaitanmayā bhīma kṛtaṃ bāṣpavimokṣaṇam /
MBh, 4, 21, 3.1 yaiṣā nartanaśālā vai matsyarājena kāritā /
MBh, 4, 21, 14.2 evam etat kariṣyāmi yathā suśroṇi bhāṣase /
MBh, 4, 21, 36.2 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 22, 29.2 sa ca senāpatiḥ pūrvam ityetat sūtaṣaṭśatam //
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 4, 25, 14.1 etacca karṇo yat prāha sarvam īkṣāmahe tathā /
MBh, 4, 25, 14.3 ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi //
MBh, 4, 27, 4.1 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit /
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 29, 8.1 etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam /
MBh, 4, 30, 20.1 eteṣām api dīyantāṃ rathā dhvajapatākinaḥ /
MBh, 4, 30, 22.1 etacchrutvā tu nṛpater vākyaṃ tvaritamānasaḥ /
MBh, 4, 32, 18.1 mā bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ /
MBh, 4, 32, 41.2 etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ //
MBh, 4, 33, 4.1 ete matsyān upāgamya virāṭasya mahīpateḥ /
MBh, 4, 35, 7.1 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi /
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 36, 18.2 so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ //
MBh, 4, 36, 26.2 naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam /
MBh, 4, 36, 29.2 ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ //
MBh, 4, 36, 31.1 tad evaitacchirogrīvaṃ tau bāhū parighopamau /
MBh, 4, 36, 33.2 sa eṣa kila niryāto bālabhāvānna pauruṣāt //
MBh, 4, 36, 35.1 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati /
MBh, 4, 36, 35.2 taṃ nūnam eṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ //
MBh, 4, 36, 43.1 prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ /
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 37, 6.1 śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ /
MBh, 4, 37, 9.1 eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 37, 10.1 sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ /
MBh, 4, 37, 14.2 yadyeṣa pārtho rādheya kṛtaṃ kāryaṃ bhavenmama /
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 38, 4.1 tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm /
MBh, 4, 38, 6.1 atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 38, 15.2 pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda //
MBh, 4, 38, 20.3 sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 24.2 suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam //
MBh, 4, 38, 36.3 gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ //
MBh, 4, 38, 37.2 etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham //
MBh, 4, 38, 39.2 etad varṣasahasraṃ tu brahmā pūrvam adhārayat //
MBh, 4, 38, 42.1 mahāvīryaṃ mahad divyam etat tad dhanur uttamam /
MBh, 4, 38, 44.1 indragopakacitraṃ ca yad etaccāruvigraham /
MBh, 4, 38, 44.2 rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 4, 38, 46.2 etanmādrīsutasyāpi sahadevasya kārmukam //
MBh, 4, 38, 47.2 ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ //
MBh, 4, 38, 48.1 ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ /
MBh, 4, 38, 49.2 ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ //
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 38, 51.2 kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ //
MBh, 4, 38, 52.2 ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ //
MBh, 4, 38, 53.2 hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ //
MBh, 4, 38, 54.2 arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ //
MBh, 4, 38, 56.2 nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ //
MBh, 4, 38, 57.2 nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ //
MBh, 4, 40, 4.1 etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe /
MBh, 4, 40, 4.2 etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam /
MBh, 4, 40, 8.2 bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi /
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 41, 19.3 kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ //
MBh, 4, 41, 22.1 gomāyur eṣa senāyā ruvanmadhye 'nudhāvati /
MBh, 4, 42, 3.2 vane janapade 'jñātair eṣa eva paṇo hi naḥ //
MBh, 4, 42, 6.2 hīnātiriktam eteṣāṃ bhīṣmo veditum arhati //
MBh, 4, 42, 15.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 42, 26.2 naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana //
MBh, 4, 43, 2.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 43, 8.1 eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ /
MBh, 4, 44, 17.1 asmābhir eṣa nikṛto varṣāṇīha trayodaśa /
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 4, 45, 17.1 yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati /
MBh, 4, 45, 20.2 etenāpi nimittena priyo droṇasya pāṇḍavaḥ //
MBh, 4, 45, 25.2 kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ //
MBh, 4, 46, 4.2 tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate //
MBh, 4, 46, 8.2 naitat samastam ubhayaṃ kasmiṃścid anuśuśrumaḥ //
MBh, 4, 46, 9.2 brahmāstraṃ caiva vedāśca naitad anyatra dṛśyate //
MBh, 4, 47, 5.2 evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ //
MBh, 4, 47, 13.2 avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam //
MBh, 4, 48, 4.1 etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate /
MBh, 4, 48, 4.2 eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ //
MBh, 4, 48, 5.1 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut /
MBh, 4, 48, 9.2 tasya mūrdhni patiṣyāmi tata ete parājitāḥ //
MBh, 4, 48, 10.1 eṣa vyavasthito droṇo drauṇiśca tadanantaram /
MBh, 4, 48, 12.1 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ /
MBh, 4, 48, 15.1 naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati /
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 5.2 etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ //
MBh, 4, 50, 6.2 ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 4, 50, 7.2 atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ //
MBh, 4, 50, 9.2 ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ //
MBh, 4, 50, 10.1 sadā mamaiṣa mānyaśca sarvaśastrabhṛtām api /
MBh, 4, 50, 10.2 etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ //
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 50, 12.2 dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ //
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 50, 13.2 prāpayasvaiṣa tejo'bhipramāthī yuddhadurmadaḥ //
MBh, 4, 50, 14.1 eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ /
MBh, 4, 50, 14.2 etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ //
MBh, 4, 50, 15.2 eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te //
MBh, 4, 50, 16.1 etasya ratham āsthāya rādheyasya durātmanaḥ /
MBh, 4, 50, 16.2 yatto bhavethāḥ saṃgrāme spardhatyeṣa mayā sadā //
MBh, 4, 50, 18.2 yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati //
MBh, 4, 50, 19.2 balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ //
MBh, 4, 50, 21.1 eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ /
MBh, 4, 50, 22.1 paścād eṣa prayātavyo na me vighnakaro bhavet /
MBh, 4, 50, 22.2 etena yudhyamānasya yattaḥ saṃyaccha me hayān //
MBh, 4, 52, 1.2 etasminn antare tatra mahāvīryaparākramaḥ /
MBh, 4, 53, 1.2 yatraiṣā kāñcanī vedī pradīptāgniśikhopamā /
MBh, 4, 53, 6.2 ete cānye ca bahavo guṇā yasmin dvijottame //
MBh, 4, 56, 1.3 etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ //
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 4, 64, 8.1 yadi hyetat pated bhūmau rudhiraṃ mama nastataḥ /
MBh, 4, 65, 15.1 eṣa sarvānmahīpālān karam āhārayat tadā /
MBh, 4, 65, 17.1 eṣa vṛddhān anāthāṃśca vyaṅgān paṅgūṃśca mānavān /
MBh, 4, 65, 18.1 eṣa dharme dame caiva krodhe cāpi yatavrataḥ /
MBh, 4, 65, 19.1 śrīpratāpena caitasya tapyate sa suyodhanaḥ /
MBh, 4, 65, 20.2 eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ //
MBh, 4, 66, 1.2 yadyeṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 66, 3.2 ya eṣa ballavo brūte sūdastava narādhipa /
MBh, 4, 66, 3.3 eṣa bhīmo mahābāhur bhīmavegaparākramaḥ //
MBh, 4, 66, 4.1 eṣa krodhavaśān hatvā parvate gandhamādane /
MBh, 4, 66, 5.1 gandharva eṣa vai hantā kīcakānāṃ durātmanām /
MBh, 4, 66, 8.1 eṣā padmapalāśākṣī sumadhyā cāruhāsinī /
MBh, 4, 66, 19.1 eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe /
MBh, 4, 66, 20.2 kṣantum arhati tat sarvaṃ dharmātmā hyeṣa pāṇḍavaḥ //
MBh, 5, 2, 7.1 eteṣu sarveṣu samāgateṣu paureṣu vṛddheṣu ca saṃgateṣu /
MBh, 5, 3, 2.2 ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati //
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 4, 3.2 etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā //
MBh, 5, 4, 7.1 etaccaiva kariṣyāmo yatnaśca kriyatām iha /
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 5, 2.1 etacca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām /
MBh, 5, 6, 11.1 etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ /
MBh, 5, 6, 13.1 etat prayojanaṃ cātra prādhānyenopalabhyate /
MBh, 5, 8, 22.1 duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai /
MBh, 5, 8, 27.3 akartavyam api hyetat kartum arhasi mātula //
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 8, 32.1 evam etat kariṣyāmi yathā tāta tvam āttha mām /
MBh, 5, 9, 1.3 duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum //
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 9, 26.2 mahāskandho bhṛśaṃ hyeṣa paraśur na tariṣyati /
MBh, 5, 9, 27.2 mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 9, 28.3 etad icchāmyahaṃ śrotuṃ tattvena kathayasva me //
MBh, 5, 9, 29.3 kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya //
MBh, 5, 9, 31.3 śatrur eṣa mahāvīryo vajreṇa nihato mayā //
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 9, 34.2 etacchrutvā tu takṣā sa mahendravacanaṃ tadā /
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 11, 21.2 na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te /
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 12, 18.1 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ /
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 12, 25.3 indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati //
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 13, 5.1 tattvam etat tu vijñāya yadi na jñāyate prabho /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 6.3 jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ //
MBh, 5, 14, 14.2 etena cāhaṃ saṃtaptā prāptā śakra tavāntikam /
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 15, 10.2 vakṣyāmi yadi me rājan priyam etat kariṣyasi /
MBh, 5, 15, 12.2 sarve śibikayā rājann etaddhi mama rocate //
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 5, 16, 9.4 darśayiṣyāmi te śakraṃ satyam etad bravīmi te //
MBh, 5, 17, 6.1 etad icchāmi bhagavan kathyamānaṃ dvijottama /
MBh, 5, 17, 9.2 ete pramāṇaṃ bhavata utāho neti vāsava /
MBh, 5, 17, 10.3 pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ //
MBh, 5, 18, 7.2 udāharaṇam etaddhi yajñabhāgaṃ ca lapsyase //
MBh, 5, 18, 24.2 evam etat kariṣyāmi yathā māṃ samprabhāṣase /
MBh, 5, 19, 31.1 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān /
MBh, 5, 20, 18.1 ekādaśaitāḥ pṛtanā ekataśca samāgatāḥ /
MBh, 5, 21, 4.1 bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ /
MBh, 5, 23, 10.2 droṇaḥ saputraśca kṛpaśca vipro maheṣvāsāḥ kaccid ete 'pyarogāḥ //
MBh, 5, 23, 11.2 kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ //
MBh, 5, 23, 11.2 kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ //
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 26, 22.1 jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ /
MBh, 5, 26, 25.1 indro 'pyetannotsahet tāta hartum aiśvaryaṃ no jīvati bhīmasene /
MBh, 5, 26, 26.1 sa ced etāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta /
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 27, 25.2 etān hatvā kīdṛśaṃ tat sukhaṃ syād yad vindethāstad anubrūhi pārtha //
MBh, 5, 28, 1.2 asaṃśayaṃ saṃjaya satyam etad dharmo varaḥ karmaṇāṃ yat tvam āttha /
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 12.3 etāni sarvāṇyupasevamāno devarājyaṃ maghavān prāpa mukhyam //
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 29, 38.2 ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam //
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 30, 5.2 dharmārāmām arthavatīm ahiṃsrām etāṃ vācaṃ tava jānāmi sūta //
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 31, 7.1 sarvam apyetad ekasya nālaṃ saṃjaya kasyacit /
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 5, 32, 23.1 etān guṇān karmakṛtān avekṣya bhāvābhāvau vartamānāvanityau /
MBh, 5, 32, 24.1 cakṣuḥ śrotre nāsikā tvak ca jihvā jñānasyaitānyāyatanāni jantoḥ /
MBh, 5, 33, 14.1 kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa /
MBh, 5, 33, 16.3 anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam //
MBh, 5, 33, 77.1 naitān smarati kṛtyeṣu yācitaścābhyasūyati /
MBh, 5, 33, 77.2 etān doṣānnaraḥ prājño buddhyā buddhvā vivarjayet //
MBh, 5, 33, 83.2 tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ //
MBh, 5, 33, 97.2 etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti //
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 34, 35.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 5, 34, 42.2 ete madāvaliptānām eta eva satāṃ damāḥ //
MBh, 5, 34, 42.2 ete madāvaliptānām eta eva satāṃ damāḥ //
MBh, 5, 34, 58.1 etānyanigṛhītāni vyāpādayitum apyalam /
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 35, 2.3 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 5, 35, 17.2 virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā //
MBh, 5, 35, 22.2 etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset //
MBh, 5, 35, 30.1 eṣa prahrāda putraste mayā datto virocanaḥ /
MBh, 5, 35, 36.2 ariṃ ca mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvīta sapta //
MBh, 5, 35, 37.2 etāni catvāryabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni //
MBh, 5, 35, 45.1 etān guṇāṃstāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 35, 47.1 yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MBh, 5, 35, 47.2 damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 36, 18.2 na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ //
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 36, 23.3 yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni //
MBh, 5, 36, 32.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 5, 36, 39.2 śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā //
MBh, 5, 37, 6.2 yaścāsataḥ sāntvam upāsatīha ete 'nuyāntyanilaṃ pāśahastāḥ //
MBh, 5, 37, 10.1 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
MBh, 5, 37, 10.2 etāni mānavān ghnanti na mṛtyur bhadram astu te //
MBh, 5, 37, 12.2 etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ //
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 37, 32.2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet //
MBh, 5, 37, 33.2 vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ //
MBh, 5, 37, 34.2 anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ //
MBh, 5, 37, 36.2 tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye //
MBh, 5, 37, 51.1 yena tvetāni sarvāṇi saṃgṛhītāni bhārata /
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 38, 7.2 vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ //
MBh, 5, 38, 35.2 mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ //
MBh, 5, 39, 29.1 duryodhanena yadyetat pāpaṃ teṣu purā kṛtam /
MBh, 5, 39, 43.2 bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam //
MBh, 5, 39, 57.2 saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate //
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 40, 26.2 tuṣṭeṣveteṣvavyatho dagdhapāpas tyaktvā dehaṃ svargasukhāni bhuṅkte //
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 40, 28.2 evam etad yathā māṃ tvam anuśāsasi nityadā /
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 41, 7.3 katham etena dehena syād ihaiva samāgamaḥ //
MBh, 5, 42, 3.3 śṛṇu me bruvato rājan yathaitanmā viśaṅkithāḥ //
MBh, 5, 42, 7.1 āsyād eṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ /
MBh, 5, 42, 12.2 ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum //
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 43, 8.2 īrṣyā jugupsā ca manuṣyadoṣā varjyāḥ sadā dvādaśaite nareṇa //
MBh, 5, 43, 9.1 ekaikam ete rājendra manuṣyān paryupāsate /
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 43, 11.2 vargapraśaṃsī vanitāsu dveṣṭā ete 'pare sapta nṛśaṃsadharmāḥ //
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 43, 14.1 damastyāgo 'pramādaśca eteṣvamṛtam āhitam /
MBh, 5, 43, 17.2 etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate //
MBh, 5, 43, 21.3 atītānāgatebhyaśca mukto hyetaiḥ sukhī bhavet //
MBh, 5, 43, 22.1 doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam /
MBh, 5, 43, 22.1 doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam /
MBh, 5, 43, 22.2 etat samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 43, 26.1 dānam adhyayanaṃ yajño lobhād etat pravartate /
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 43, 30.1 chandāṃsi nāma kṣatriya tānyatharvā jagau purastād ṛṣisarga eṣaḥ /
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 44, 2.2 naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva /
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 44, 14.1 etena brahmacaryeṇa devā devatvam āpnuvan /
MBh, 5, 44, 15.2 etena brahmacaryeṇa sūryo 'hnāya jāyate //
MBh, 5, 44, 16.2 etenāsau bālyam atyeti vidvān mṛtyuṃ tathā rodhayatyantakāle //
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 47, 101.2 śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān //
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 5, 48, 7.2 yāvetau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau /
MBh, 5, 48, 8.1 naranārāyaṇāvetau lokāl lokaṃ samāsthitau /
MBh, 5, 48, 9.1 etau hi karmaṇā lokān nandayāmāsatur dhruvau /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 48, 15.1 eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ /
MBh, 5, 48, 16.1 eṣa pāre samudrasya hiraṇyapuram ārujat /
MBh, 5, 48, 17.1 eṣa devān sahendreṇa jitvā parapuraṃjayaḥ /
MBh, 5, 48, 18.1 evam etau mahāvīryau tau paśyata samāgatau /
MBh, 5, 48, 20.1 eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunastu naraḥ smṛtaḥ /
MBh, 5, 48, 21.1 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān /
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 48, 41.1 etānyasya mṛṣoktāni bahūni bharatarṣabha /
MBh, 5, 49, 45.1 ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ /
MBh, 5, 50, 1.2 sarva ete mahotsāhā ye tvayā parikīrtitāḥ /
MBh, 5, 50, 45.2 jānantyete yathaivāhaṃ vīryajñastasya dhīmataḥ //
MBh, 5, 50, 52.2 vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam //
MBh, 5, 50, 53.2 bhavatyatibale hyetajjñānam apyupaghātakam //
MBh, 5, 50, 59.2 ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ //
MBh, 5, 52, 15.1 eṣā me paramā śāntir yayā śāmyati me manaḥ /
MBh, 5, 53, 1.2 evam etanmahārāja yathā vadasi bhārata /
MBh, 5, 53, 3.1 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ /
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 5, 53, 17.3 pārthaṃ hyete gatāḥ sarve vīryajñāstasya dhīmataḥ //
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 54, 36.2 suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ //
MBh, 5, 54, 39.1 sa cāpyetad vijānāti vāsudevārjunau tathā /
MBh, 5, 54, 43.2 samastāstu kṣaṇenaitānneṣyanti yamasādanam //
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 54, 50.1 sarva ete mahārāja devakalpā mahārathāḥ /
MBh, 5, 54, 65.1 etat sarvaṃ samājñāya balāgryaṃ mama bhārata /
MBh, 5, 56, 10.1 etān etāvatastatra yān apaśyaṃ samāgatān /
MBh, 5, 56, 43.2 unmatta iva me putro vilapatyeṣa saṃjaya /
MBh, 5, 56, 47.2 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata /
MBh, 5, 56, 50.2 etāṃścāpi nirotsyāmi veleva makarālayam //
MBh, 5, 57, 4.1 etaddhi kuravaḥ sarve manyante dharmasaṃhitam /
MBh, 5, 57, 6.1 na hyahaṃ yuddham icchāmi naitad icchati bāhlikaḥ /
MBh, 5, 57, 15.2 ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ //
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 5, 58, 21.1 ṛṇam etat pravṛddhaṃ me hṛdayānnāpasarpati /
MBh, 5, 59, 5.2 satyaṃ hyetad ahaṃ manye pratyakṣaṃ nānumānataḥ //
MBh, 5, 60, 1.2 pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 60, 7.2 daiveṣvapekṣakā hyete śaśvad bhāveṣu bhārata //
MBh, 5, 60, 19.1 yadi hyete samarthāḥ syur maddviṣastrātum ojasā /
MBh, 5, 60, 20.2 śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te //
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 60, 23.1 lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam /
MBh, 5, 60, 24.2 asad ācaritaṃ hyetad yad ātmānaṃ praśaṃsati //
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 61, 6.2 yathāpradhānena balena yātvā pārthān haniṣyāmi mamaiṣa bhāraḥ //
MBh, 5, 62, 12.2 pāśam ekam ubhāvetau sahitau harato mama /
MBh, 5, 62, 16.2 etāni jñātikāryāṇi na virodhaḥ kadācana //
MBh, 5, 63, 13.1 ete hyapi yathaivāhaṃ mantum arhasi tāṃstathā /
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 64, 10.2 sarvaṃ mamaitad vacanaṃ samagraṃ sahāmātyaṃ saṃjaya śrāvayethāḥ //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 65, 9.1 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte /
MBh, 5, 66, 13.2 īśate bhagavān ekaḥ satyam etad bravīmi te //
MBh, 5, 67, 8.2 avāg gāndhāri putrāste gacchatyeṣa sudurmatiḥ /
MBh, 5, 67, 12.1 jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam /
MBh, 5, 67, 15.1 eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 67, 20.1 etajjñānaṃ vidur viprā dhruvam indriyadhāraṇam /
MBh, 5, 67, 20.2 etajjñānaṃ ca panthāśca yena yānti manīṣiṇaḥ //
MBh, 5, 70, 6.3 etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt //
MBh, 5, 70, 21.1 etacca maraṇaṃ tāta yad asmāt patitād iva /
MBh, 5, 70, 25.1 etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ /
MBh, 5, 70, 43.1 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā /
MBh, 5, 70, 73.1 sarvathā tvetad ucitaṃ durbaleṣu balīyasām /
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 70, 85.2 jānāmyetāṃ mahārāja dhārtarāṣṭrasya pāpatām /
MBh, 5, 71, 4.2 svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate //
MBh, 5, 71, 8.1 yāvacca mārdavenaitān rājann upacariṣyasi /
MBh, 5, 71, 8.2 tāvad ete hariṣyanti tava rājyam ariṃdama //
MBh, 5, 71, 10.1 etad eva nimittaṃ te pāṇḍavāstu yathā tvayi /
MBh, 5, 71, 17.1 etāścānyāśca paruṣā vācaḥ sa samudīrayan /
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 71, 37.1 duryodhano na hyalam adya dātuṃ jīvaṃstavaitannṛpate kathaṃcit /
MBh, 5, 72, 17.1 śamaśca nandivegānām ityete kulapāṃsanāḥ /
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 73, 1.2 etacchrutvā mahābāhuḥ keśavaḥ prahasann iva /
MBh, 5, 73, 13.1 tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ /
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 5, 74, 8.2 aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare //
MBh, 5, 74, 9.1 paśyaitad antaraṃ bāhvor mahāparighayor iva /
MBh, 5, 74, 9.2 ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam //
MBh, 5, 74, 11.2 adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale //
MBh, 5, 74, 14.2 yathāmati bravīmyetad viddhi mām adhikaṃ tataḥ //
MBh, 5, 74, 18.1 kiṃtu sauhṛdam evaitat kṛpayā madhusūdana /
MBh, 5, 75, 3.2 sahasraguṇam apyetat tvayi saṃbhāvayāmyaham //
MBh, 5, 75, 14.2 viṣādam arched glāniṃ vā etadarthaṃ bravīmi te //
MBh, 5, 75, 19.2 dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye //
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 76, 5.1 kiṃ caitanmanyase kṛcchram asmākaṃ pāpam āditaḥ /
MBh, 5, 76, 16.1 na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi /
MBh, 5, 77, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 5, 78, 4.1 sarvam etad atikramya śrutvā paramataṃ bhavān /
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 80, 15.1 etat samarthaṃ pārthānāṃ tava caiva yaśaskaram /
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 81, 5.3 eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīpsayā //
MBh, 5, 81, 29.1 evam etair mahābhāgair maharṣigaṇasādhubhiḥ /
MBh, 5, 81, 68.2 etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava //
MBh, 5, 83, 17.1 etad vidhāya vai sarvaṃ devārham atimānuṣam /
MBh, 5, 84, 11.1 divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ /
MBh, 5, 84, 20.1 etaddhi rucirākāraiḥ prāsādair upaśobhitam /
MBh, 5, 85, 6.2 etad anyacca dāśārhaḥ pṛthivīm api cārhati //
MBh, 5, 85, 7.2 etad icchasi kṛṣṇāya satyenātmānam ālabhe //
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 85, 11.2 anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te //
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 88, 81.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā /
MBh, 5, 88, 93.2 etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ //
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 89, 22.2 sa bhavān prasamīkṣyaitannedṛśaṃ vaktum arhati //
MBh, 5, 89, 32.1 sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam /
MBh, 5, 90, 5.1 etaiścānyaiśca bahubhir doṣair eṣa samanvitaḥ /
MBh, 5, 90, 5.1 etaiścānyaiśca bahubhir doṣair eṣa samanvitaḥ /
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 91, 4.2 sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān //
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 5, 92, 43.1 naiteṣvanupaviṣṭeṣu śakyaṃ kenacid āsitum /
MBh, 5, 93, 3.2 aprayatnena vīrāṇām etad yatitum āgataḥ //
MBh, 5, 93, 6.2 tathārjavaṃ kṣamā satyaṃ kuruṣvetad viśiṣyate //
MBh, 5, 93, 25.1 etān eva purodhāya satkṛtya ca yathā purā /
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 93, 26.2 anyān vijeṣyase śatrūn eṣa svārthastavākhilaḥ //
MBh, 5, 93, 49.3 dharma etān ārujati yathā nadyanukūlajān //
MBh, 5, 94, 2.1 kaḥ svid uttaram etasmād vaktum utsahate pumān /
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 5, 94, 25.2 yadyetad astram asmāsu yuktaṃ tāpasa manyase /
MBh, 5, 94, 25.3 etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ //
MBh, 5, 94, 39.1 etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ /
MBh, 5, 94, 43.1 yadyetad evaṃ jānāsi na ca mām atiśaṅkase /
MBh, 5, 96, 11.1 eṣa putro mahāprājño varuṇasyeha gopateḥ /
MBh, 5, 96, 11.2 eṣa taṃ śīlavṛttena śaucena ca viśiṣyate //
MBh, 5, 96, 12.1 eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ /
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 96, 15.1 etāni hṛtarājyānāṃ daiteyānāṃ sma mātale /
MBh, 5, 96, 16.1 akṣayāṇi kilaitāni vivartante sma mātale /
MBh, 5, 96, 18.1 agnir eṣa mahārciṣmāñ jāgarti varuṇahrade /
MBh, 5, 96, 19.1 eṣa gāṇḍīmayaścāpo lokasaṃhārasaṃbhṛtaḥ /
MBh, 5, 96, 20.1 eṣa kṛtye samutpanne tat tad dhārayate balam /
MBh, 5, 96, 21.1 aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu /
MBh, 5, 96, 22.1 etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam /
MBh, 5, 96, 23.1 etat salilarājasya chatraṃ chatragṛhe sthitam /
MBh, 5, 96, 24.1 etacchatrāt paribhraṣṭaṃ salilaṃ somanirmalam /
MBh, 5, 97, 1.2 etat tu nāgalokasya nābhisthāne sthitaṃ puram /
MBh, 5, 97, 6.2 tasmāt pātālam ityetat khyāyate puram uttamam //
MBh, 5, 97, 17.1 aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā /
MBh, 5, 98, 1.2 hiraṇyapuram ityetat khyātaṃ puravaraṃ mahat /
MBh, 5, 98, 4.1 naite śakreṇa nānyena varuṇena yamena vā /
MBh, 5, 98, 7.2 jānāsi ca yathā śakro naitāñ śaknoti bādhitum //
MBh, 5, 98, 13.1 naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatastathā /
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 99, 6.1 karmaṇā kṣatriyāścaite nirghṛṇā bhogibhojinaḥ /
MBh, 5, 99, 7.2 mātale ślāghyam etaddhi kulaṃ viṣṇuparigraham //
MBh, 5, 99, 8.1 daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam /
MBh, 5, 99, 15.1 ete pradeśamātreṇa mayoktā garuḍātmajāḥ /
MBh, 5, 101, 2.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā /
MBh, 5, 101, 17.1 ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ /
MBh, 5, 101, 19.1 sthito ya eṣa purataḥ kauravyasyāryakasya ca /
MBh, 5, 101, 19.2 dyutimān darśanīyaśca kasyaiṣa kulanandanaḥ //
MBh, 5, 101, 20.1 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ /
MBh, 5, 101, 20.2 vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ //
MBh, 5, 101, 24.1 etasya hi pitā nāgaścikuro nāma mātale /
MBh, 5, 101, 25.2 eṣa me rucitastāta jāmātā bhujagottamaḥ //
MBh, 5, 102, 13.1 na me naitad bahumataṃ devarṣe vacanaṃ tava /
MBh, 5, 102, 24.2 labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam //
MBh, 5, 103, 5.1 vṛtaścaiṣa mahānāgaḥ sthāpitaḥ samayaśca me /
MBh, 5, 103, 6.1 etasmiṃstvanyathābhūte nānyaṃ hiṃsitum utsahe /
MBh, 5, 103, 8.1 etaccaivāham arhāmi bhūyaśca balavṛtrahan /
MBh, 5, 103, 33.2 ete devāstvayā kena hetunā śakyam īkṣitum //
MBh, 5, 106, 4.2 cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ //
MBh, 5, 106, 5.2 etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ //
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 106, 8.2 yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ //
MBh, 5, 106, 17.1 etad dvāraṃ trilokasya svargasya ca sukhasya ca /
MBh, 5, 106, 17.2 eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi //
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 107, 6.2 gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ //
MBh, 5, 107, 7.1 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate /
MBh, 5, 107, 21.1 eṣa tasyāpi te mārgaḥ paritāpasya gālava /
MBh, 5, 108, 19.1 eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ /
MBh, 5, 109, 24.1 evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā /
MBh, 5, 109, 25.1 etā vistaraśastāta tava saṃkīrtitā diśaḥ /
MBh, 5, 110, 2.1 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā /
MBh, 5, 110, 18.2 na cārthenāpi mahatā śakyam etad vyapohitum //
MBh, 5, 110, 21.2 upāyo 'tra mahān asti yenaitad upapadyate //
MBh, 5, 110, 22.1 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi /
MBh, 5, 111, 10.2 mayaitannāma pradhyātaṃ manasā śocatā kila //
MBh, 5, 112, 2.1 dhatte dhārayate cedam etasmāt kāraṇād dhanam /
MBh, 5, 112, 2.2 tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam //
MBh, 5, 112, 15.1 gurvartho dīyatām eṣa yadi gālava manyase /
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 5, 113, 4.2 matsakāśam anuprāptāvetau buddhim avekṣya ca //
MBh, 5, 113, 14.2 ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho //
MBh, 5, 114, 7.2 etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ /
MBh, 5, 114, 9.2 asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam //
MBh, 5, 114, 10.1 etacchrutvā tu sā kanyā gālavaṃ vākyam abravīt /
MBh, 5, 114, 13.2 eṣā tāvanmama prajñā yathā vā manyase dvija //
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 115, 5.1 etacca me bahumataṃ yad utsṛjya narādhipān /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 116, 9.1 etaccānyacca vividhaṃ śrutvā gālavabhāṣitam /
MBh, 5, 116, 15.1 so 'haṃ pratigrahīṣyāmi dadātvetāṃ bhavānmama /
MBh, 5, 117, 3.2 prayatnaste na kartavyo naiṣa sampatsyate tava //
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 5, 119, 18.2 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha /
MBh, 5, 119, 20.2 etasmin eva kāle tu mṛgacaryākramāgatām /
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 121, 18.2 eṣa doṣo 'bhimānena purā prāpto yayātinā /
MBh, 5, 122, 1.2 bhagavann evam evaitad yathā vadasi nārada /
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 122, 8.2 ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase //
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 122, 38.1 ātmānaṃ takṣati hyeṣa vanaṃ paraśunā yathā /
MBh, 5, 122, 44.2 eteṣvaiśvaryam ādhāya bhūtim icchasi bhārata //
MBh, 5, 122, 45.1 na caite tava paryāptā jñāne dharmārthayostathā /
MBh, 5, 122, 48.2 aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam //
MBh, 5, 122, 57.2 tvatkṛte na vinaśyeyur ete bharatasattama //
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 123, 15.1 etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ /
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 124, 8.1 yāvanna praviśantyete nakrā iva mahārṇavam /
MBh, 5, 125, 2.1 prasamīkṣya bhavān etad vaktum arhati keśava /
MBh, 5, 125, 16.1 mukhyaścaivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana /
MBh, 5, 125, 21.2 eṣa dharmaḥ kṣatriyāṇāṃ matam etacca me sadā //
MBh, 5, 125, 21.2 eṣa dharmaḥ kṣatriyāṇāṃ matam etacca me sadā //
MBh, 5, 126, 2.1 lapsyase vīraśayanaṃ kāmam etad avāpsyasi /
MBh, 5, 126, 23.1 vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha /
MBh, 5, 126, 24.1 bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 5, 126, 26.1 sarvān etān anādṛtya durmatir nirapatrapaḥ /
MBh, 5, 126, 35.1 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ /
MBh, 5, 126, 44.2 varuṇāya prayacchaitān baddhvā daiteyadānavān //
MBh, 5, 127, 7.2 eṣa gāndhāri putraste durātmā śāsanātigaḥ /
MBh, 5, 127, 12.1 sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ /
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 127, 41.1 tasya caitat pradānasya phalam adyānupaśyasi /
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 127, 52.1 rājapiṇḍabhayād ete yadi hāsyanti jīvitam /
MBh, 5, 128, 11.2 yāvad ākhyāmyahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe //
MBh, 5, 128, 13.2 teṣām etam abhiprāyam ācacakṣe smayann iva //
MBh, 5, 128, 24.1 rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā /
MBh, 5, 128, 24.2 ete vā mām ahaṃ vainān anujānīhi pārthiva //
MBh, 5, 128, 25.1 etān hi sarvān saṃrabdhānniyantum aham utsahe /
MBh, 5, 128, 26.2 ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ //
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 128, 29.1 eṣa duryodhano rājan yathecchati tathāstu tat /
MBh, 5, 128, 30.1 etacchrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 129, 25.1 yāvad balaṃ me putreṣu paśyasyetajjanārdana /
MBh, 5, 129, 26.2 viditvaitām avasthāṃ me nātiśaṅkitum arhasi //
MBh, 5, 129, 30.1 pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi /
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 130, 21.1 na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ /
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 5, 132, 1.2 athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi /
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 132, 23.1 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām /
MBh, 5, 133, 18.3 codyaṃ māṃ codayasyetad bhṛśaṃ vai codayāmi te //
MBh, 5, 133, 31.1 etena tvaṃ prakāreṇa mahato bhetsyase gaṇān /
MBh, 5, 133, 37.2 ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti //
MBh, 5, 134, 7.1 yadyetat saṃvijānāsi yadi samyag bravīmyaham /
MBh, 5, 134, 14.2 udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca //
MBh, 5, 135, 2.2 sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ //
MBh, 5, 135, 3.1 eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān /
MBh, 5, 135, 9.1 etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ /
MBh, 5, 135, 12.1 yuktam etanmahābhāge kule jāte yaśasvini /
MBh, 5, 135, 21.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāgatā /
MBh, 5, 135, 26.2 duryodhanasya bāliśyānnaitad astīti cābruvan //
MBh, 5, 136, 26.3 yadyetad apasavyaṃ te bhaviṣyati vaco mama //
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 138, 10.2 dvau pakṣāvabhijānīhi tvam etau puruṣarṣabha //
MBh, 5, 139, 20.2 etad atra hitaṃ manye sarvayādavanandana //
MBh, 5, 141, 10.2 divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ //
MBh, 5, 141, 12.1 prādurbhūteṣu caiteṣu bhayam āhur upasthitam /
MBh, 5, 141, 37.2 traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ //
MBh, 5, 143, 4.2 ajījanat tvāṃ mayyeṣa karṇa śastrabhṛtāṃ varam //
MBh, 5, 143, 7.1 etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye /
MBh, 5, 144, 4.3 dharmadvāraṃ mamaitat syānniyogakaraṇaṃ tava //
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 5, 144, 24.1 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ /
MBh, 5, 145, 19.3 pratīto nivasāmyeṣa pratijñām anupālayan //
MBh, 5, 145, 39.2 matam etat pitustubhyaṃ gāndhāryā vidurasya ca //
MBh, 5, 146, 21.1 ete naśyanti kuravo duryodhanakṛtena vai /
MBh, 5, 146, 29.1 rājyaṃ kurūṇām anupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ /
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 5, 146, 32.2 rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi //
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 149, 3.2 akṣauhiṇyastu saptaitāḥ sametā vijayāya vai //
MBh, 5, 149, 5.2 ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ //
MBh, 5, 149, 35.1 eṣa no vijaye mūlam eṣa tāta viparyaye /
MBh, 5, 149, 35.1 eṣa no vijaye mūlam eṣa tāta viparyaye /
MBh, 5, 149, 36.1 eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā /
MBh, 5, 149, 39.1 mamāpyete mahārāja bhavadbhir ya udāhṛtāḥ /
MBh, 5, 149, 39.3 sarva ete samarthā hi tava śatrūn pramarditum //
MBh, 5, 149, 40.1 indrasyāpi bhayaṃ hyete janayeyur mahāhave /
MBh, 5, 150, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 5, 150, 7.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 5, 151, 5.1 sarvam etad atikramya vicārya ca punaḥ punaḥ /
MBh, 5, 151, 6.1 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ /
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 152, 2.2 sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ //
MBh, 5, 152, 24.1 narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate /
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 153, 31.2 tadaitānyugrarūpāṇi abhavañ śataśo nṛpa //
MBh, 5, 154, 11.1 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ /
MBh, 5, 154, 24.2 diṣṭam etad dhruvaṃ manye na śakyam ativartitum //
MBh, 5, 155, 1.2 etasmin eva kāle tu bhīṣmakasya mahātmanaḥ /
MBh, 5, 155, 5.1 trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām /
MBh, 5, 156, 15.2 pūrvakarmabhir apyanye traidham etad vikṛṣyate //
MBh, 5, 157, 5.1 yad etat katthanāvākyaṃ saṃjayo mahad abravīt /
MBh, 5, 158, 23.2 paryāyāt siddhir etasya naitat sidhyati katthanāt //
MBh, 5, 158, 23.2 paryāyāt siddhir etasya naitat sidhyati katthanāt //
MBh, 5, 158, 25.2 jānāmyetat tvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi //
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 162, 12.3 samasteṣu mahābāho satyam etad bravīmi te //
MBh, 5, 162, 22.1 ete haniṣyanti raṇe pāñcālān yuddhadurmadān /
MBh, 5, 162, 27.2 eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam //
MBh, 5, 162, 32.1 etena hi tadā rājaṃstapa āsthāya dāruṇam /
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 163, 3.1 etasya rathavaṃśo hi tigmavegaprahāriṇām /
MBh, 5, 163, 7.1 etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ /
MBh, 5, 163, 11.2 ete yotsyanti samare saṃsmarantaḥ purā kṛtam //
MBh, 5, 163, 19.1 eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan /
MBh, 5, 163, 22.1 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām /
MBh, 5, 164, 2.1 etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ /
MBh, 5, 164, 4.1 etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ /
MBh, 5, 164, 5.1 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ /
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 164, 7.1 doṣastvasya mahān eko yenaiṣa bharatarṣabha /
MBh, 5, 164, 11.2 eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati //
MBh, 5, 164, 16.1 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam /
MBh, 5, 164, 17.1 ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ /
MBh, 5, 164, 22.1 etasya yodhā rājendra vicitrakavacāyudhāḥ /
MBh, 5, 164, 25.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 164, 26.1 ratha eṣa mahārāja mato mama nararṣabhaḥ /
MBh, 5, 164, 27.1 eṣa vikrāntayodhī ca citrayodhī ca saṃgare /
MBh, 5, 164, 29.1 na hyeṣa samaraṃ prāpya nivarteta kathaṃcana /
MBh, 5, 164, 31.1 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana /
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 5, 164, 32.1 eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam /
MBh, 5, 164, 34.1 eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ /
MBh, 5, 164, 36.1 etena yuddham abhavat purā gāṇḍīvadhanvanaḥ /
MBh, 5, 164, 38.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 165, 3.1 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ /
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 165, 5.2 viyuktaḥ kavacenaiṣa sahajena vicetanaḥ /
MBh, 5, 165, 6.3 naiṣa phalgunam āsādya punar jīvan vimokṣyate //
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 9.1 etacchrutvā tu rādheyaḥ krodhād utphullalocanaḥ /
MBh, 5, 165, 26.1 kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa /
MBh, 5, 166, 5.1 kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam /
MBh, 5, 166, 14.2 ete rathāste saṃkhyātāstathaivātirathā nṛpa /
MBh, 5, 166, 19.1 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ /
MBh, 5, 166, 35.1 eṣa hanyāddhi saṃrambhī balavān satyavikramaḥ /
MBh, 5, 166, 38.2 etacchrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā /
MBh, 5, 167, 4.2 eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ //
MBh, 5, 167, 6.1 eteṣāṃ bahusāhasrā rathā nāgā hayāstathā /
MBh, 5, 167, 12.1 ekāyanagatāvetau pārthena dṛḍhabhaktikau /
MBh, 5, 168, 2.1 eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim /
MBh, 5, 168, 3.1 etasya bahulāḥ senāḥ pāñcālāśca prabhadrakāḥ /
MBh, 5, 168, 5.1 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe /
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 5, 168, 9.1 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata /
MBh, 5, 168, 13.2 sarva ete rathodārāḥ sarve lohitakadhvajāḥ //
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 168, 25.3 ubhāvetāvatirathau matau mama paraṃtapa //
MBh, 5, 169, 3.1 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha /
MBh, 5, 169, 8.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 5, 169, 9.1 ete prādhānyato rājan pāṇḍavasya mahātmanaḥ /
MBh, 5, 169, 14.1 ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā /
MBh, 5, 170, 14.2 prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ //
MBh, 5, 171, 8.1 etad buddhyā viniścitya manasā bharatarṣabha /
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 15.2 satyaṃ bravīmi śālvaitat satyenātmānam ālabhe //
MBh, 5, 173, 15.1 mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā /
MBh, 5, 173, 15.2 kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam //
MBh, 5, 174, 26.2 etad icchāmyahaṃ śrotum atha yāsyāmi tatra vai //
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 176, 6.1 etad vicārya manasā bhavān eva viniścayam /
MBh, 5, 176, 8.1 niveditaṃ mayā hyetad duḥkhamūlaṃ yathātatham /
MBh, 5, 176, 13.2 mamāpyeṣa mahān brahman hṛdi kāmo 'bhivartate /
MBh, 5, 176, 37.1 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana /
MBh, 5, 176, 41.1 eṣa me hriyamāṇāyā bhāratena tadā vibho /
MBh, 5, 177, 4.2 ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ //
MBh, 5, 177, 18.1 kāryam etanmahad brahman kāśikanyāmanogatam /
MBh, 5, 178, 12.2 na kariṣyasi ced etad vākyaṃ me kurupuṃgava //
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 5, 180, 15.2 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā /
MBh, 5, 180, 15.3 dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām //
MBh, 5, 180, 26.2 eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam //
MBh, 5, 183, 25.1 etad autpātikaṃ ghoram āsīd bharatasattama /
MBh, 5, 184, 11.2 viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe //
MBh, 5, 186, 3.1 ete viyati kauravya divi devagaṇāḥ sthitāḥ /
MBh, 5, 186, 6.2 etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha //
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 5, 186, 14.2 visarjayaitad durdharṣa tapastapyasva bhārgava //
MBh, 5, 186, 15.1 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ /
MBh, 5, 186, 18.1 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ /
MBh, 5, 187, 1.2 pratyakṣam etal lokānāṃ sarveṣām eva bhāmini /
MBh, 5, 187, 3.1 eṣā me paramā śaktir etanme paramaṃ balam /
MBh, 5, 187, 3.1 eṣā me paramā śaktir etanme paramaṃ balam /
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 187, 8.1 na caiṣa śakyate yuddhe viśeṣayitum antataḥ /
MBh, 5, 187, 16.1 api caitanmayā rājannārade 'pi niveditam /
MBh, 5, 187, 28.1 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate /
MBh, 5, 187, 29.2 kimarthaṃ kliśyase bhadre tathyam etad bravīhi me //
MBh, 5, 187, 32.2 etad vrataphalaṃ dehe parasmin syād yathā hi me //
MBh, 5, 187, 33.2 naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale //
MBh, 5, 188, 5.2 eṣa me hṛdi saṃkalpo yadartham idam udyatam //
MBh, 5, 188, 14.1 yathoktam eva kalyāṇi sarvam etad bhaviṣyati /
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 5, 189, 6.1 nivartasva mahīpāla naitajjātvanyathā bhavet /
MBh, 5, 190, 23.2 eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava //
MBh, 5, 191, 2.2 dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan //
MBh, 5, 191, 7.2 tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī /
MBh, 5, 192, 4.2 kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam //
MBh, 5, 192, 5.1 etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya /
MBh, 5, 192, 13.2 devatānāṃ prasādena sarvam etad bhaviṣyati //
MBh, 5, 193, 2.3 āgantavyaṃ tvayā kāle satyam etad bravīmi te //
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 193, 38.1 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati /
MBh, 5, 193, 43.1 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā /
MBh, 5, 193, 52.1 diṣṭam etat purā manye na śakyam ativartitum /
MBh, 5, 193, 58.1 mama tvetaccarāstāta yathāvat pratyavedayan /
MBh, 5, 193, 59.1 evam eṣa mahārāja strīpumān drupadātmajaḥ /
MBh, 5, 193, 62.1 vratam etanmama sadā pṛthivyām api viśrutam /
MBh, 5, 193, 63.2 na hanyām aham etena kāraṇena śikhaṇḍinam //
MBh, 5, 193, 64.1 etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ /
MBh, 5, 193, 66.2 etacchrutvā tu kauravyo rājā duryodhanastadā /
MBh, 5, 194, 2.1 pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam /
MBh, 5, 194, 7.1 etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me /
MBh, 5, 194, 8.2 anurūpaṃ kuruśreṣṭha tvayyetat pṛthivīpate /
MBh, 5, 194, 10.2 māyāyuddhena māyāvī ityetad dharmaniścayaḥ //
MBh, 5, 194, 12.2 sahasraṃ rathinām ekam eṣa bhāgo mato mama //
MBh, 5, 194, 18.2 eṣā me paramā śaktir etanme paramaṃ balam //
MBh, 5, 194, 18.2 eṣā me paramā śaktir etanme paramaṃ balam //
MBh, 5, 195, 1.2 etacchrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare /
MBh, 5, 195, 9.1 sarva ete mahātmānaḥ kṛtāstrāścitrayodhinaḥ /
MBh, 5, 195, 17.1 vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ /
MBh, 5, 196, 5.2 prayayuḥ sarva evaite bhāradvājapurogamāḥ //
MBh, 5, 196, 8.2 ete mahārathāḥ sarve dvitīye niryayur bale //
MBh, 5, 196, 10.2 ete paścād avartanta dhārtarāṣṭrapurogamāḥ //
MBh, 5, 197, 6.2 dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ //
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, 2, 7.3 yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā //
MBh, 6, 2, 9.2 eṣa te saṃjayo rājan yuddham etad vadiṣyati /
MBh, 6, 2, 9.2 eṣa te saṃjayo rājan yuddham etad vadiṣyati /
MBh, 6, 2, 9.3 etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati //
MBh, 6, 2, 10.1 cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ /
MBh, 6, 2, 13.1 ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha /
MBh, 6, 2, 14.1 diṣṭam etat purā caiva nātra śocitum arhasi /
MBh, 6, 2, 31.1 yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā /
MBh, 6, 2, 31.2 arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ //
MBh, 6, 2, 32.1 rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ /
MBh, 6, 3, 29.2 aparvaṇi grahāvetau prajāḥ saṃkṣapayiṣyataḥ //
MBh, 6, 3, 43.1 etacchrutvā bhavān atra prāptakālaṃ vyavasyatām /
MBh, 6, 3, 44.2 pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam /
MBh, 6, 3, 44.3 diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 25.1 etāni jayamānānāṃ lakṣaṇāni viśāṃ pate /
MBh, 6, 4, 32.2 jaghanya eṣa vijayo yo yuddhena viśāṃ pate /
MBh, 6, 5, 7.2 śrotum icchāmi tattvena yata ete samāgatāḥ //
MBh, 6, 5, 14.2 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ //
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 6, 5, 19.1 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām /
MBh, 6, 6, 5.2 bhūmer ete guṇāḥ proktā ṛṣibhistattvavedibhiḥ //
MBh, 6, 6, 7.1 ete pañca guṇā rājanmahābhūteṣu pañcasu /
MBh, 6, 6, 16.3 āpastato 'nyā vijñeyā eṣa saṃkṣepa ucyate //
MBh, 6, 7, 2.3 prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ /
MBh, 6, 7, 4.1 ete vai parvatā rājan siddhacāraṇasevitāḥ /
MBh, 6, 7, 37.1 uttarottaram etebhyo varṣam udricyate guṇaiḥ /
MBh, 6, 7, 38.2 evam eṣā mahārāja parvataiḥ pṛthivī citā //
MBh, 6, 7, 46.1 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ /
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 7, 50.1 ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ /
MBh, 6, 7, 52.1 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim /
MBh, 6, 7, 53.2 etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam //
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 10, 10.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
MBh, 6, 10, 36.2 ityetāḥ sarito rājan samākhyātā yathāsmṛti //
MBh, 6, 12, 11.2 ukta eṣa mahārāja kim anyacchrotum icchasi //
MBh, 6, 13, 11.1 ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ /
MBh, 6, 13, 13.2 saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ //
MBh, 6, 13, 14.1 eteṣu devagandharvāḥ prajāśca jagatīśvara /
MBh, 6, 13, 23.2 ete deśā mahārāja devagandharvasevitāḥ //
MBh, 6, 13, 28.1 eko janapado rājan dvīpeṣveteṣu bhārata /
MBh, 6, 13, 29.2 dvīpān etānmahārāja rakṣaṃstiṣṭhati nityadā //
MBh, 6, 13, 39.3 svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ //
MBh, 6, 13, 44.3 etat pramāṇam arkasya nirdiṣṭam iha bhārata //
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 13, 46.1 ityetat te mahārāja pṛcchataḥ śāstracakṣuṣā /
MBh, 6, 15, 62.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 6, 16, 6.2 diṣṭam etat purā nūnam evaṃbhāvi narādhipa //
MBh, 6, 16, 19.2 goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ //
MBh, 6, 16, 35.1 daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ /
MBh, 6, 16, 36.1 ete cānye ca bahavo duryodhanavaśānugāḥ /
MBh, 6, 16, 44.1 ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata /
MBh, 6, 17, 9.1 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ /
MBh, 6, 17, 11.1 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe /
MBh, 6, 17, 22.2 ete sapta maheṣvāsā droṇaputrapurogamāḥ /
MBh, 6, 18, 14.1 dvādaśaite janapadāḥ sarve śūrāstanutyajaḥ /
MBh, 6, 19, 6.1 etad vacanam ājñāya maharṣer vyūha pāṇḍava /
MBh, 6, 19, 7.1 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam /
MBh, 6, 19, 34.1 vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 21, 9.1 etam evārtham āśritya yuddhe devāsure 'bravīt /
MBh, 6, 21, 15.1 purā hyeṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ /
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 22, 15.3 sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ //
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, BhaGī 1, 3.1 paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm /
MBh, 6, BhaGī 1, 10.2 paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam //
MBh, 6, BhaGī 1, 22.1 yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān /
MBh, 6, BhaGī 1, 23.1 yotsyamānānavekṣe 'haṃ ya ete 'tra samāgatāḥ /
MBh, 6, BhaGī 1, 25.2 uvāca pārtha paśyaitānsamavetānkurūniti //
MBh, 6, BhaGī 1, 35.1 etānna hantumicchāmi ghnato 'pi madhusūdana /
MBh, 6, BhaGī 1, 36.2 pāpamevāśrayedasmānhatvaitānātatāyinaḥ //
MBh, 6, BhaGī 1, 38.1 yadyapyete na paśyanti lobhopahatacetasaḥ /
MBh, 6, BhaGī 1, 43.1 doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ /
MBh, 6, BhaGī 2, 3.1 klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate /
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 2, 15.1 yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha /
MBh, 6, BhaGī 2, 39.1 eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu /
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 6, BhaGī 3, 10.2 anena prasaviṣyadhvameṣa vo 'stviṣṭakāmadhuk //
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 6, BhaGī 3, 39.1 āvṛtaṃ jñānametena jñānino nityavairiṇā /
MBh, 6, BhaGī 3, 40.2 etairvimohayatyeṣa jñānamāvṛtya dehinam //
MBh, 6, BhaGī 3, 40.2 etairvimohayatyeṣa jñānamāvṛtya dehinam //
MBh, 6, BhaGī 4, 3.2 bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam //
MBh, 6, BhaGī 4, 4.3 kathametadvijānīyāṃ tvamādau proktavāniti //
MBh, 6, BhaGī 4, 30.2 sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ //
MBh, 6, BhaGī 5, 1.3 yacchreya etayorekaṃ tanme brūhi suniścitam //
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 6, 33.3 etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām //
MBh, 6, BhaGī 6, 39.1 etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ /
MBh, 6, BhaGī 6, 42.2 etaddhi durlabhataraṃ loke janma yadīdṛśam //
MBh, 6, BhaGī 7, 6.1 etadyonīni bhūtāni sarvāṇītyupadhāraya /
MBh, 6, BhaGī 7, 14.1 daivī hyeṣā guṇamayī mama māyā duratyayā /
MBh, 6, BhaGī 7, 14.2 māmeva ye prapadyante māyāmetāṃ taranti te //
MBh, 6, BhaGī 7, 18.1 udārāḥ sarva evaite jñānī tvātmaiva me matam /
MBh, 6, BhaGī 8, 26.1 śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
MBh, 6, BhaGī 8, 27.1 naite sṛtī pārtha jānanyogī muhyati kaścana /
MBh, 6, BhaGī 10, 7.1 etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ /
MBh, 6, BhaGī 10, 14.1 sarvametadṛtaṃ manye yanmāṃ vadasi keśava /
MBh, 6, BhaGī 10, 40.2 eṣa tūddeśataḥ prokto vibhūtervistaro mayā //
MBh, 6, BhaGī 10, 42.1 athavā bahunaitena kiṃ jñātena tavārjuna /
MBh, 6, BhaGī 11, 3.1 evametadyathāttha tvamātmānaṃ parameśvara /
MBh, 6, BhaGī 11, 33.2 mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin //
MBh, 6, BhaGī 11, 35.2 etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī /
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 13, 1.3 etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ //
MBh, 6, BhaGī 13, 6.2 etatkṣetraṃ samāsena savikāramudāhṛtam //
MBh, 6, BhaGī 13, 11.2 etajjñānamiti proktam ajñānaṃ yadato 'nyathā //
MBh, 6, BhaGī 13, 18.2 madbhakta etadvijñāya madbhāvāyopapadyate //
MBh, 6, BhaGī 14, 12.2 rajasyetāni jāyante vivṛddhe bharatarṣabha //
MBh, 6, BhaGī 14, 13.2 tamasyetāni jāyante vivṛddhe kurunandana //
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 6, BhaGī 14, 21.2 kairliṅgaistrīnguṇānetānatīto bhavati prabho /
MBh, 6, BhaGī 14, 21.3 kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate //
MBh, 6, BhaGī 14, 26.2 sa guṇānsamatītyaitānbrahmabhūyāya kalpate //
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 6, BhaGī 15, 20.2 etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata //
MBh, 6, BhaGī 16, 9.1 etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ /
MBh, 6, BhaGī 16, 21.2 kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet //
MBh, 6, BhaGī 16, 22.1 etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ /
MBh, 6, BhaGī 17, 16.2 bhāvasaṃśuddhirityetattapo mānasamucyate //
MBh, 6, BhaGī 17, 26.1 sadbhāve sādhubhāve ca sadityetatprayujyate /
MBh, 6, BhaGī 18, 6.1 etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca /
MBh, 6, BhaGī 18, 13.1 pañcaitāni mahābāho kāraṇāni nibodha me /
MBh, 6, BhaGī 18, 15.2 nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, BhaGī 18, 63.2 vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru //
MBh, 6, BhaGī 18, 72.1 kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā /
MBh, 6, BhaGī 18, 75.1 vyāsaprasādācchrutavānetadguhyamahaṃ param /
MBh, 6, 41, 17.1 eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca /
MBh, 6, 41, 38.3 yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ //
MBh, 6, 41, 40.3 etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi //
MBh, 6, 41, 53.3 yudhyasva kauravasyārthe vara eṣa vṛto mayā //
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 41, 60.2 hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te //
MBh, 6, 41, 61.2 śraddheyavākyāt puruṣād etat satyaṃ bravīmi te //
MBh, 6, 41, 62.2 etacchrutvā mahārāja bhāradvājasya dhīmataḥ /
MBh, 6, 41, 70.2 āśāsiṣye sadotthāya satyam etad bravīmi te //
MBh, 6, 41, 71.1 etacchrutvā mahārāja gautamasya vacastadā /
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 41, 82.2 saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ /
MBh, 6, 45, 3.1 etair atirathair guptaḥ pañcabhir bharatarṣabha /
MBh, 6, 45, 42.1 etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ /
MBh, 6, 46, 6.1 etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam /
MBh, 6, 46, 17.1 eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ /
MBh, 6, 46, 19.1 nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa /
MBh, 6, 46, 30.1 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 46, 50.2 ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 6, 46, 55.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 47, 6.2 paryāptaṃ tvidam eteṣāṃ balaṃ pārthivasattamāḥ //
MBh, 6, 47, 30.1 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 6, 48, 9.1 eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ /
MBh, 6, 48, 13.1 eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm /
MBh, 6, 48, 14.1 eṣa droṇaḥ kṛpaḥ śalyo vikarṇaśca janārdana /
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 48, 35.1 eṣa pāṇḍusutastāta kṛṣṇena sahito balī /
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 49, 4.2 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
MBh, 6, 51, 2.2 samasajjata pāñcālyastribhir etair mahārathaiḥ //
MBh, 6, 51, 37.1 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī /
MBh, 6, 51, 38.1 na hyeṣa samare śakyo jetum adya kathaṃcana /
MBh, 6, 51, 40.1 eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate /
MBh, 6, 52, 18.1 evam etanmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 53, 26.1 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ /
MBh, 6, 54, 39.1 etacchrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ /
MBh, 6, 55, 46.2 codayāśvān yato bhīṣmo vigāhyaitad balārṇavam //
MBh, 6, 55, 56.1 tvayyevaitad yuktarūpaṃ mahat karma dhanaṃjaya /
MBh, 6, 55, 68.2 ete ca kauravāstūrṇaṃ prabhagnān dṛśya somakān /
MBh, 6, 55, 69.2 bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām //
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 58, 17.2 ete madrādhiparathaṃ pālayantaḥ sthitā raṇe //
MBh, 6, 60, 9.1 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ /
MBh, 6, 60, 10.1 etān adya haniṣyāmi paśyataste na saṃśayaḥ /
MBh, 6, 60, 34.2 eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān //
MBh, 6, 60, 51.2 traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ //
MBh, 6, 60, 57.1 eṣa yudhyati saṃgrāme haiḍimbena durātmanā /
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 60, 68.1 naiṣa śakyo yudhā jetum api vajrabhṛtā svayam /
MBh, 6, 61, 7.2 etanme sarvam ācakṣva yathātattvena saṃjaya //
MBh, 6, 61, 24.1 duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ /
MBh, 6, 61, 31.2 etat kṣamam ahaṃ manye pṛthivyāstava cābhibho //
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 61, 64.2 vāsudeva tad etat te mayodgītaṃ yathātatham //
MBh, 6, 62, 2.1 viditaṃ tāta yogānme sarvam etat tavepsitam /
MBh, 6, 62, 12.2 mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī //
MBh, 6, 62, 15.1 etat paramakaṃ guhyam etat paramakaṃ padam /
MBh, 6, 62, 15.1 etat paramakaṃ guhyam etat paramakaṃ padam /
MBh, 6, 62, 15.2 etat paramakaṃ brahma etat paramakaṃ yaśaḥ //
MBh, 6, 62, 15.2 etat paramakaṃ brahma etat paramakaṃ yaśaḥ //
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 6, 62, 16.2 etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca //
MBh, 6, 62, 17.1 etat paramakaṃ teja etat paramakaṃ sukham /
MBh, 6, 62, 17.1 etat paramakaṃ teja etat paramakaṃ sukham /
MBh, 6, 62, 17.2 etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā //
MBh, 6, 62, 26.1 etacchrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām /
MBh, 6, 62, 28.1 etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam /
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 62, 34.1 rājan sattvamayo hyeṣa tamorāgavivarjitaḥ /
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 6, 63, 3.2 āpo vāyuśca tejaśca trayam etad akalpayat //
MBh, 6, 63, 6.1 eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha /
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 6, 63, 7.2 eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ //
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 63, 14.1 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ /
MBh, 6, 63, 21.1 etad yudhiṣṭhiro jñātvā yāthātathyena bhārata /
MBh, 6, 64, 10.1 eṣa te vistarastāta saṃkṣepaśca prakīrtitaḥ /
MBh, 6, 64, 11.2 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava /
MBh, 6, 68, 11.1 evam ete maheṣvāsāstāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 68, 30.1 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 70, 34.1 etasminn eva kāle tu sūrye 'stam upagacchati /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 72, 19.2 yad ahanyata saṃgrāme diṣṭam etat purātanam //
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 73, 2.1 tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate /
MBh, 6, 73, 7.2 etān anyāṃśca subahūn samīpasthānmahārathān //
MBh, 6, 73, 21.1 praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam /
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 73, 44.1 etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 75, 23.1 aṣṭāvete maheṣvāsāḥ sukumārā yaśasvinaḥ /
MBh, 6, 75, 59.2 mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau //
MBh, 6, 76, 9.1 ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ /
MBh, 6, 76, 10.2 ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra //
MBh, 6, 76, 12.2 śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva //
MBh, 6, 77, 7.1 ete cānye ca bahavastvadarthe tyaktajīvitāḥ /
MBh, 6, 77, 35.1 adyaitān pātayiṣyāmi paśyataste janārdana /
MBh, 6, 78, 5.1 eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam /
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 79, 3.2 vadase saṃyuge sūta diṣṭam etad asaṃśayam //
MBh, 6, 80, 19.1 etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 80, 43.1 codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ /
MBh, 6, 80, 43.2 ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 6, 82, 51.1 evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 83, 13.2 evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ //
MBh, 6, 83, 22.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 84, 31.1 evam ete maheṣvāsāḥ putrāstava viśāṃ pate /
MBh, 6, 84, 38.1 etacchrutvā vacaḥ krūraṃ pitā devavratastava /
MBh, 6, 84, 39.1 uktam etanmayā pūrvaṃ droṇena vidureṇa ca /
MBh, 6, 84, 41.2 haniṣyati raṇe taṃ taṃ satyam etad bravīmi te //
MBh, 6, 85, 13.1 tad etat samatikrāntaṃ pūrvam eva viśāṃ pate /
MBh, 6, 85, 35.1 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata /
MBh, 6, 86, 5.1 suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 86, 24.2 ṣaḍ ete balasampannā niryayur mahato balāt //
MBh, 6, 86, 28.1 yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ /
MBh, 6, 86, 46.1 paśya vīra yathā hyeṣa phalgunasya suto balī /
MBh, 6, 87, 28.1 eteṣām avamānānām anyeṣāṃ ca kulādhama /
MBh, 6, 88, 17.1 yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ /
MBh, 6, 88, 18.1 naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit /
MBh, 6, 88, 19.2 etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ //
MBh, 6, 89, 10.1 etacchrutvā mahābāho kāryadvayam upasthitam /
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 44.1 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe /
MBh, 6, 91, 9.1 etacchrutvā tu vacanaṃ rājño bharatasattama /
MBh, 6, 91, 20.1 etacchrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ /
MBh, 6, 91, 74.1 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 6, 92, 10.1 aśaktam iti mām ete jñāsyanti kṣatriyā raṇe /
MBh, 6, 92, 76.1 evam ete mahāsene mṛdite tatra bhārata /
MBh, 6, 93, 10.2 aśaktaśca raṇe bhīṣmo jetum etānmahārathān //
MBh, 6, 94, 16.2 varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī //
MBh, 6, 94, 17.2 yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī //
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 95, 17.1 etacchrutvā tu rājāno duryodhanavacastadā /
MBh, 6, 95, 21.3 goptārāv arjunasyaitāvarjuno 'pi śikhaṇḍinaḥ //
MBh, 6, 95, 33.1 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ /
MBh, 6, 96, 22.1 eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ /
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 99, 47.1 etasmāt kāraṇād ghoro vartate sma janakṣayaḥ /
MBh, 6, 101, 2.2 eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ //
MBh, 6, 101, 5.2 goptā hyeṣa maheṣvāso bhīṣmo 'smākaṃ pitāmahaḥ //
MBh, 6, 101, 26.1 eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān /
MBh, 6, 102, 67.2 mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam //
MBh, 6, 103, 12.2 vāsudevaṃ samudvīkṣya vākyam etad uvāca ha //
MBh, 6, 103, 25.1 etacchrutvā vacastasya kāruṇyād bahuvistaram /
MBh, 6, 103, 34.1 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet /
MBh, 6, 103, 34.2 eṣa naḥ samayastāta tārayema parasparam /
MBh, 6, 103, 37.1 athavā phalgunasyaiṣa bhāraḥ parimito raṇe /
MBh, 6, 103, 40.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 6, 103, 40.3 sarve hyete na paryāptāstava veganivāraṇe //
MBh, 6, 103, 44.3 duryodhanārthe yotsyāmi satyam etad iti prabho //
MBh, 6, 103, 65.3 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ //
MBh, 6, 103, 70.2 satyam etanmahābāho yathā vadasi pāṇḍava /
MBh, 6, 103, 75.1 ya eṣa draupado rājaṃstava sainye mahārathaḥ /
MBh, 6, 103, 76.2 jānanti ca bhavanto 'pi sarvam etad yathātatham //
MBh, 6, 103, 81.1 eṣa tasmāt purodhāya kaṃcid anyaṃ mamāgrataḥ /
MBh, 6, 103, 82.1 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama /
MBh, 6, 103, 92.1 diṣṭam etat purā devair bhaviṣyatyavaśasya te /
MBh, 6, 103, 100.2 kanyā hyeṣā purā jātā puruṣaḥ samapadyata //
MBh, 6, 104, 46.2 etacchrutvā vaco mahyaṃ yat kṣamaṃ tat samācara //
MBh, 6, 105, 15.1 eṣa pāṇḍusutastāta śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 6, 105, 18.2 bhīmo hyeṣa durādharṣo vidrāvayati me balam //
MBh, 6, 105, 21.1 vadhyamānasya sainyasya sarvair etair mahābalaiḥ /
MBh, 6, 105, 25.2 saṃgrāmād vyapayātavyam etat karma mamāhnikam /
MBh, 6, 106, 20.1 eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ /
MBh, 6, 108, 18.2 strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān //
MBh, 6, 108, 20.1 etad vicintayānasya prajñā sīdati me bhṛśam /
MBh, 6, 108, 25.1 paśya caitanmahābāho vaiśasaṃ samupasthitam /
MBh, 6, 108, 29.2 rathena saṃgrāmanadīṃ taratyeṣa kapidhvajaḥ //
MBh, 6, 108, 32.1 tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ /
MBh, 6, 108, 33.1 eṣa saṃdṛśyate pārtho vāsudevavyapāśrayaḥ /
MBh, 6, 108, 34.1 etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā /
MBh, 6, 108, 38.2 eṣa gacchatyanīkāni dvitīya iva phalgunaḥ //
MBh, 6, 108, 41.1 eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm /
MBh, 6, 109, 2.2 daśaite tāvakā yodhā bhīmasenam ayodhayan //
MBh, 6, 109, 46.2 jahi pāṇḍusutāvetau dhanaṃjayavṛkodarau //
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 112, 104.1 eṣa tālena dīptena bhīṣmastiṣṭhati pālayan /
MBh, 6, 112, 138.1 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ /
MBh, 6, 113, 32.1 eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ /
MBh, 6, 113, 33.1 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ /
MBh, 6, 113, 39.1 ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ /
MBh, 6, 114, 10.2 ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ //
MBh, 6, 114, 15.2 saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ //
MBh, 6, 114, 21.1 abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ /
MBh, 6, 114, 51.1 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 114, 52.1 na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api /
MBh, 6, 114, 77.2 dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ /
MBh, 6, 114, 96.2 dakṣiṇāvṛtta āditye etanme manasi sthitam //
MBh, 6, 115, 34.2 naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ //
MBh, 6, 115, 46.1 evam etanmahābāho dharmeṣu pariniṣṭhitam /
MBh, 6, 115, 54.1 naiṣa dharmo mahīpālāḥ śaratalpagatasya me /
MBh, 6, 115, 54.2 etair eva śaraiścāhaṃ dagdhavyo 'nte narādhipāḥ //
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 6, 115, 65.2 tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama //
MBh, 6, 116, 29.1 naitaccitraṃ mahābāho tvayi kauravanandana /
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 6, 116, 40.1 amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ /
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 6, 116, 46.3 etat kṣemam ahaṃ manye tava caiva kulasya ca //
MBh, 6, 116, 47.1 tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena /
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 6, 116, 51.1 etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā /
MBh, 6, 117, 21.2 jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ /
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 2, 20.1 kartāsmyetat satpuruṣāryakarma tyaktvā prāṇān anuyāsyāmi bhīṣmam /
MBh, 7, 2, 25.1 etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ jaitraṃ ca me dhvajam indīvarābham /
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 5, 19.1 eṣa senāpraṇetṝṇām eṣa śastrabhṛtām api /
MBh, 7, 5, 19.1 eṣa senāpraṇetṝṇām eṣa śastrabhṛtām api /
MBh, 7, 5, 19.2 eṣa buddhimatāṃ caiva śreṣṭho rājan guruśca te //
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 6, 21.1 evam etau mahātmānau balasenāgragāv ubhau /
MBh, 7, 6, 29.1 ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ /
MBh, 7, 7, 29.1 etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā /
MBh, 7, 8, 38.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 7, 9, 70.1 ete cānye ca bahavo yeṣām arthāya saṃjaya /
MBh, 7, 10, 29.1 ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ /
MBh, 7, 10, 32.2 api vā hyeṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya //
MBh, 7, 10, 42.1 manasāpi hi durdharṣau senām etāṃ yaśasvinau /
MBh, 7, 10, 47.1 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ /
MBh, 7, 11, 9.2 nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam //
MBh, 7, 11, 21.2 pratyudyātum atastāta naitad āmarṣayāmyaham //
MBh, 7, 11, 25.2 etena cābhyupāyena dhruvaṃ grahaṇam eṣyati //
MBh, 7, 15, 33.1 ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram /
MBh, 7, 16, 3.1 uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye /
MBh, 7, 16, 7.1 etasminn antare śūnye dharmarājam ahaṃ nṛpa /
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 16, 40.1 eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe /
MBh, 7, 16, 41.1 naitacchaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha /
MBh, 7, 16, 42.2 śrutam etat tvayā tāta yad droṇasya cikīrṣitam /
MBh, 7, 16, 43.2 pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha //
MBh, 7, 17, 5.1 paśyaitān devakīmātar mumūrṣūn adya saṃyuge /
MBh, 7, 18, 2.2 naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ //
MBh, 7, 18, 3.2 adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva //
MBh, 7, 18, 38.1 etasminn antare caiva pramatte savyasācini /
MBh, 7, 20, 51.1 etāṃścānyāṃśca subahūnnānājanapadeśvarān /
MBh, 7, 21, 12.1 naite jātu punar yuddham īheyur iti me matiḥ /
MBh, 7, 21, 13.1 ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā /
MBh, 7, 21, 14.2 ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ //
MBh, 7, 21, 16.1 eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ /
MBh, 7, 21, 18.2 naiṣa jātu mahābāhur jīvann āhavam utsṛjet /
MBh, 7, 21, 23.1 tam ete cānuvartante sātyakipramukhā rathāḥ /
MBh, 7, 21, 26.1 ekāyanagatā hyete pīḍayeyur yatavratam /
MBh, 7, 26, 3.2 tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ //
MBh, 7, 26, 14.1 tasya buddhyā vicāryaitad arjunasya kurūdvaha /
MBh, 7, 27, 3.2 eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta //
MBh, 7, 27, 4.1 dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana /
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 28, 34.1 tanmayā tvatkṛtenaitad anyathā vyapanāśitam /
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 31, 41.1 etasminn antare jiṣṇur hatvā saṃśaptakān balī /
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 34, 6.1 ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 7, 34, 24.2 aham etat pravekṣyāmi droṇānīkaṃ durāsadam /
MBh, 7, 35, 6.3 na mamaitad dviṣatsainyaṃ kalām arhati ṣoḍaśīm //
MBh, 7, 38, 11.1 eṣa gacchati saubhadraḥ pārthānām agrato yuvā /
MBh, 7, 38, 18.1 arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 44, 10.1 alaṃ trāsena vaḥ śūrā naiṣa kaścinmayi sthite /
MBh, 7, 47, 15.2 sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam //
MBh, 7, 47, 22.1 ati mā nandayatyeṣa saubhadro vicaran raṇe /
MBh, 7, 47, 27.2 tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ //
MBh, 7, 47, 29.1 etat kuru maheṣvāsa rādheya yadi śakyate /
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 7, 48, 21.2 eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ //
MBh, 7, 48, 34.1 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ /
MBh, 7, 50, 60.1 kimartham etannākhyātaṃ tvayā kṛṣṇa raṇe mama /
MBh, 7, 50, 62.1 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām /
MBh, 7, 50, 63.1 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 50, 65.1 etacca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha /
MBh, 7, 50, 67.1 mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ /
MBh, 7, 50, 69.1 etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada /
MBh, 7, 51, 24.1 yadyetad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ /
MBh, 7, 53, 26.2 kṛpaśca madrarājaśca ṣaḍ ete 'sya purogamāḥ //
MBh, 7, 53, 28.2 aviṣahyatamā hyete niścitāḥ pārtha ṣaḍ rathāḥ /
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 53, 32.1 astram astreṇa sarveṣām eteṣāṃ madhusūdana /
MBh, 7, 53, 51.2 evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana //
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 54, 12.2 sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā //
MBh, 7, 54, 13.2 sadṛśaṃ maraṇaṃ hyetat tava putrasya mā śucaḥ //
MBh, 7, 55, 1.2 etacchrutvā vacastasya keśavasya mahātmanaḥ /
MBh, 7, 56, 13.2 na hyetad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ //
MBh, 7, 56, 41.1 evaṃ caitat kariṣyāmi yathā mām anuśāsasi /
MBh, 7, 57, 13.2 drutaṃ ca yāti savitā tata etad bravīmyaham //
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 59, 5.1 ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham /
MBh, 7, 61, 28.1 eteṣāṃ matam ājñāya yadi varteta putrakaḥ /
MBh, 7, 61, 41.1 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ /
MBh, 7, 62, 3.2 mā śuco bharataśreṣṭha diṣṭam etat purātanam //
MBh, 7, 63, 24.1 evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ /
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 64, 42.1 ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho /
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 66, 14.1 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ /
MBh, 7, 66, 30.1 droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram /
MBh, 7, 67, 48.1 durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā /
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 69, 10.2 sarvaṃ hyadyāturaṃ manye naitad asti balaṃ mama //
MBh, 7, 69, 22.2 senāmukhe ca pārthānām etad balam upasthitam //
MBh, 7, 69, 35.1 eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam /
MBh, 7, 73, 9.1 etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇyanavasthitam /
MBh, 7, 73, 37.1 etad astrabalaṃ rāme kārtavīrye dhanaṃjaye /
MBh, 7, 74, 17.1 etasminn antare vīrāvāvantyau bhrātarau nṛpa /
MBh, 7, 74, 39.2 mamāpyetanmataṃ pārtha yad idaṃ te prabhāṣitam //
MBh, 7, 75, 23.2 jayadrathāya yātyeṣa kadarthīkṛtya no raṇe //
MBh, 7, 76, 10.2 naitau tariṣyato droṇam iti cakrustadā matim //
MBh, 7, 77, 5.2 eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ //
MBh, 7, 77, 7.1 diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram /
MBh, 7, 77, 8.1 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān /
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 77, 12.1 bahūni sunṛśaṃsāni kṛtānyetena mānada /
MBh, 7, 77, 15.1 diṣṭyaiṣa tava bāṇānāṃ gocare parivartate /
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 7, 78, 11.2 droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā /
MBh, 7, 78, 11.3 ante vihitam astrāṇām etat kavacadhāraṇam //
MBh, 7, 78, 12.2 eko droṇo hi vedaitad ahaṃ tasmācca sattamāt //
MBh, 7, 78, 13.1 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana /
MBh, 7, 78, 16.1 eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām /
MBh, 7, 78, 17.1 yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava /
MBh, 7, 78, 17.2 strīvad eṣa bibhartyetāṃ yuktāṃ kavacadhāraṇām //
MBh, 7, 78, 17.2 strīvad eṣa bibhartyetāṃ yuktāṃ kavacadhāraṇām //
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 78, 20.2 naitad gopsyati durbuddhim adya bāṇahataṃ mayā //
MBh, 7, 78, 23.1 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana /
MBh, 7, 80, 28.1 navaite tava vāhinyām ucchritāḥ paramadhvajāḥ /
MBh, 7, 85, 14.1 eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt /
MBh, 7, 85, 33.2 ete dravanti pāñcālāḥ pāṇḍavāśca sasainikāḥ //
MBh, 7, 85, 72.2 sainyaṃ rajaḥsamuddhūtam etat samparivartate //
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 85, 74.2 ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ //
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 85, 85.1 tasya me sarvakāryeṣu kāryam etanmataṃ sadā /
MBh, 7, 85, 87.1 vijetuṃ puruṣavyāghra satyam etad bravīmi te /
MBh, 7, 85, 87.2 kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam //
MBh, 7, 85, 96.2 bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ //
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 85, 99.1 vāsudevamataṃ caitanmama caivārjunasya ca /
MBh, 7, 85, 99.2 satyam etanmayoktaṃ te yāhi yatra dhanaṃjayaḥ //
MBh, 7, 85, 100.1 etad vacanam ājñāya mama satyaparākrama /
MBh, 7, 85, 100.2 praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ //
MBh, 7, 86, 3.1 śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta /
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 86, 7.2 vijeṣye ca raṇe rājan satyam etad bravīmi te //
MBh, 7, 86, 23.1 so 'haṃ saṃbhāvanāṃ caitām ācāryavacanaṃ ca tat /
MBh, 7, 86, 29.2 ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm //
MBh, 7, 86, 37.2 kvacid yāsyāmi kauravya satyam etad bravīmi te //
MBh, 7, 86, 38.1 etad vicārya bahuśo buddhyā buddhimatāṃ vara /
MBh, 7, 86, 39.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 7, 86, 41.2 vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye //
MBh, 7, 86, 45.3 ete samāhitāstāta rakṣiṣyanti na saṃśayaḥ //
MBh, 7, 86, 49.1 eṣa droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 87, 16.2 kulam añjanakaṃ nāma yatraite vīryaśālinaḥ //
MBh, 7, 87, 18.1 naite jātu nivarteran preṣitā hastisādibhiḥ /
MBh, 7, 87, 19.2 ete rukmarathā nāma rājaputrā mahārathāḥ //
MBh, 7, 87, 23.2 etāṃstu vāsudevo 'pi rathodārān praśaṃsati //
MBh, 7, 87, 24.1 satataṃ priyakāmāśca karṇasyaite vaśe sthitāḥ /
MBh, 7, 87, 26.1 etān pramathya saṃgrāme priyārthaṃ tava kaurava /
MBh, 7, 87, 27.1 yāṃstvetān aparān rājannāgān saptaśatāni ca /
MBh, 7, 87, 29.1 āsann ete purā rājaṃstava karmakarā dṛḍham /
MBh, 7, 87, 30.1 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ /
MBh, 7, 87, 31.1 ete vinirjitāḥ sarve saṃgrāme savyasācinā /
MBh, 7, 87, 32.1 etān bhittvā śarai rājan kirātān yuddhadurmadān /
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 7, 87, 35.1 uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ /
MBh, 7, 87, 37.1 anīkam asatām etad dhūmavarṇam udīryate /
MBh, 7, 87, 38.1 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam /
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 87, 42.2 ete durvāraṇā nāma kāmbojā yadi te śrutāḥ //
MBh, 7, 87, 43.2 saṃhatāśca bhṛśaṃ hyete anyonyasya hitaiṣiṇaḥ //
MBh, 7, 87, 66.2 tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te //
MBh, 7, 88, 30.1 etad ālokyate sainyam āvantyānāṃ mahāprabham /
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 88, 31.1 tadanantaram etacca bāhlikānāṃ balaṃ mahat /
MBh, 7, 88, 32.1 anyonyena hi sainyāni bhinnānyetāni sārathe /
MBh, 7, 88, 33.1 etad antaram āsādya codayāśvān prahṛṣṭavat /
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 91, 13.1 ete hi bahavaḥ sūta durnivāryāśca saṃyuge /
MBh, 7, 91, 52.1 etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 92, 22.1 etasminn antare caiva kururājaṃ mahāratham /
MBh, 7, 92, 28.1 kṛtavarmā rathenaiṣa drutam āpatate śarī /
MBh, 7, 95, 9.2 sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ //
MBh, 7, 95, 11.2 yatraite satanutrāṇāḥ suyodhanapurogamāḥ //
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 95, 17.3 kimu caitat samāsādya vīra saṃyugagoṣpadam //
MBh, 7, 95, 20.2 muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ /
MBh, 7, 96, 16.1 etad balārṇavaṃ tāta vārayiṣye mahāraṇe /
MBh, 7, 96, 17.2 eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ //
MBh, 7, 97, 10.1 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ /
MBh, 7, 97, 30.1 aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ /
MBh, 7, 97, 45.2 eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ //
MBh, 7, 97, 46.2 yatraiṣa śabdastumulastatra sūta rathaṃ naya //
MBh, 7, 97, 51.1 ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 98, 2.1 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ /
MBh, 7, 98, 5.2 śarā hyete bhaviṣyanti dāruṇāśīviṣopamāḥ //
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 100, 7.2 etadantāḥ samūhā vai bhaviṣyanti mahītale //
MBh, 7, 101, 23.1 sārathe yāhi yatraiṣa droṇastiṣṭhati daṃśitaḥ /
MBh, 7, 102, 4.2 cintayāmāsa rājendra katham etad bhaviṣyati //
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 102, 44.1 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ /
MBh, 7, 102, 49.2 etaddhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave //
MBh, 7, 102, 59.1 eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam /
MBh, 7, 102, 86.3 eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham //
MBh, 7, 109, 16.1 eṣa durmukha rādheyo bhīmena virathīkṛtaḥ /
MBh, 7, 112, 30.2 citraseno vikarṇaśca saptaite vinipātitāḥ //
MBh, 7, 113, 3.1 yathā tveṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ /
MBh, 7, 113, 10.2 prādravaṃstāvakā yodhāḥ kim etad iti cābruvan //
MBh, 7, 114, 78.2 mādṛśair yudhyamānānām etaccānyacca vidyate //
MBh, 7, 116, 14.1 eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ /
MBh, 7, 116, 15.1 eṣa kauravayodhānāṃ kṛtvā ghoram upadravam /
MBh, 7, 116, 16.1 eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca /
MBh, 7, 116, 19.2 ācāryapramukhān pārtha āyātyeṣa hi sātyakiḥ //
MBh, 7, 116, 20.2 preṣito dharmaputreṇa pārthaiṣo 'bhyeti sātyakiḥ //
MBh, 7, 116, 22.2 nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ //
MBh, 7, 116, 23.1 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ /
MBh, 7, 116, 24.1 eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 7, 116, 25.2 tṛṇavannyasya kauravyān eṣa āyāti sātyakiḥ //
MBh, 7, 116, 28.1 etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ /
MBh, 7, 116, 28.2 tam eṣa katham utsṛjya mama kṛṣṇa padānugaḥ //
MBh, 7, 116, 29.2 pratyudyātaśca śaineyam eṣa bhūriśravā raṇe //
MBh, 7, 116, 31.2 śrāntaścaiṣa mahābāhur alpaprāṇaśca sāṃpratam //
MBh, 7, 117, 17.1 śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate /
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 117, 49.1 na vaśaṃ yajñaśīlasya gacched eṣa varārihan /
MBh, 7, 117, 61.2 eṣa tvasukaraṃ karma yādavārthe karomyaham //
MBh, 7, 118, 13.2 vāsudevamataṃ nūnaṃ naitat tvayyupapadyate //
MBh, 7, 118, 23.1 mama sarve 'pi rājāno jānantyetanmahāvratam /
MBh, 7, 118, 28.1 etat pārthasya tu vacastataḥ śrutvā mahādyutiḥ /
MBh, 7, 118, 41.1 hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā /
MBh, 7, 118, 44.1 mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi /
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 119, 9.1 etasminn eva kāle tu devakasya mahātmanaḥ /
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 119, 21.3 svavīryavijaye yuktā naite paraparigrahāḥ //
MBh, 7, 119, 24.2 eteṣāṃ rakṣitāraśca ye syuḥ kasyāṃcid āpadi //
MBh, 7, 119, 28.1 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho /
MBh, 7, 120, 4.1 etaddhi puruṣavyāghra mahad abhyudyataṃ mayā /
MBh, 7, 120, 4.2 kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ //
MBh, 7, 120, 74.1 etasminn antare rājan dṛṣṭvā karṇasya vikramam /
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 121, 21.1 etacchrutvā sindhurājo dhyātvā ciram ariṃdama /
MBh, 7, 121, 28.1 yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ /
MBh, 7, 121, 30.1 etacchrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan /
MBh, 7, 121, 35.1 etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ /
MBh, 7, 122, 17.2 eṣa śete rathopasthe madbāṇair abhipīḍitaḥ //
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 7, 122, 29.1 eṣa prayātyādhirathiḥ sātyakeḥ syandanaṃ prati /
MBh, 7, 122, 30.1 yatra yātyeṣa tatra tvaṃ codayāśvāñ janārdana /
MBh, 7, 122, 32.1 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava /
MBh, 7, 122, 33.3 tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan //
MBh, 7, 122, 76.1 etad icchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum /
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 122, 88.2 evam eṣa kṣayo vṛtto rājan durmantrite tava //
MBh, 7, 123, 5.1 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā /
MBh, 7, 123, 5.2 yathaitanmama kaunteya tathā tava na saṃśayaḥ //
MBh, 7, 123, 6.1 tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama /
MBh, 7, 123, 11.1 adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ /
MBh, 7, 123, 23.2 tvad ṛte puruṣavyāghra ya etad yodhayed balam //
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 125, 4.1 sarvathā hatam evaitat kauravāṇāṃ mahad balam /
MBh, 7, 126, 7.1 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge /
MBh, 7, 126, 11.1 ta ete ghnanti nastāta viśikhā jayacoditāḥ /
MBh, 7, 126, 17.1 putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā /
MBh, 7, 126, 37.1 eṣa tvaham anīkāni praviśāmyarisūdana /
MBh, 7, 131, 59.2 śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ /
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 131, 86.2 ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ //
MBh, 7, 133, 4.1 ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 7, 133, 45.2 ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai //
MBh, 7, 133, 47.2 etayā nihaniṣyāmi savyasācinam āhave //
MBh, 7, 133, 50.2 etam artham ahaṃ jñātvā tato garjāmi gautama //
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 7, 133, 57.1 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ /
MBh, 7, 133, 60.2 ete cānye ca rājāno devair api sudurjayāḥ //
MBh, 7, 134, 2.3 eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate //
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 134, 5.3 darpam utsiktam etat te phalguno nāśayiṣyati //
MBh, 7, 134, 8.1 ete hyabhimukhāḥ sarve rādheyena yuyutsavaḥ /
MBh, 7, 134, 15.1 eṣa mūlaṃ hyanarthānāṃ duryodhanamate sthitaḥ /
MBh, 7, 134, 30.2 paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām /
MBh, 7, 134, 31.1 dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā /
MBh, 7, 134, 31.2 abhiyātyeṣa bībhatsuḥ sūtaputrajighāṃsayā //
MBh, 7, 134, 54.2 eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge /
MBh, 7, 134, 61.2 aśvatthāmānam āsādya vākyam etad uvāca ha //
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 134, 75.1 aśvatthāman prasīdasva nāśayaitānmamāhitān /
MBh, 7, 134, 77.1 ete hi somakā vipra pāñcālāśca yaśasvinaḥ /
MBh, 7, 134, 81.2 kimu pārthāḥ sapāñcālāḥ satyam etad vaco mama //
MBh, 7, 135, 9.2 eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana //
MBh, 7, 137, 2.2 nivartiṣye raṇāt sūta satyam etad vaco mama //
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 7, 142, 15.2 eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha /
MBh, 7, 145, 29.1 etasmin eva kāle tu dāśārho vikirañ śarān /
MBh, 7, 145, 46.1 eṣa sarvāñ śibīn hatvā mukhyaśaśca nararṣabhān /
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 145, 53.1 eṣa pāñcālarājasya putro droṇena saṃgataḥ /
MBh, 7, 145, 58.2 yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ //
MBh, 7, 145, 61.2 ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ //
MBh, 7, 146, 12.2 yatraiṣa śabdastatrāśvāṃścodayeti punaḥ punaḥ //
MBh, 7, 147, 12.3 ete kaurava saṃkrande śaineyaṃ paryavārayan //
MBh, 7, 147, 23.1 droṇakarṇau maheṣvāsāvetau pārṣatasātyakī /
MBh, 7, 147, 24.1 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ /
MBh, 7, 147, 25.1 etāvāvāṃ sarvasainyair vyūḍhaiḥ samyag udāyudhaiḥ /
MBh, 7, 147, 26.1 etau hi balinau śūrau kṛtāstrau jitakāśinau /
MBh, 7, 147, 26.3 eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm //
MBh, 7, 147, 28.1 eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ /
MBh, 7, 147, 29.1 etena sahito yudhya pāñcālaiśca mahārathaiḥ /
MBh, 7, 148, 22.1 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ /
MBh, 7, 148, 29.1 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani /
MBh, 7, 148, 30.2 aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana //
MBh, 7, 148, 32.1 naitasyānyo 'sti samare pratyudyātā dhanaṃjaya /
MBh, 7, 148, 43.1 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ /
MBh, 7, 148, 45.2 ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ //
MBh, 7, 148, 46.1 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge /
MBh, 7, 148, 48.1 etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ /
MBh, 7, 149, 2.2 etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 149, 5.1 etasmin antare rājañ jaṭāsurasuto balī /
MBh, 7, 149, 35.2 eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ /
MBh, 7, 149, 35.3 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ //
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 150, 106.2 eṣa te vidadhe mṛtyum ityuktvāntaradhīyata //
MBh, 7, 151, 4.2 vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave //
MBh, 7, 152, 9.1 eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ /
MBh, 7, 152, 10.1 paśyaitān pārthivāñ śūrānnihatān bhaimaseninā /
MBh, 7, 152, 11.1 tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ /
MBh, 7, 152, 12.1 purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ /
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 155, 8.1 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana /
MBh, 7, 155, 9.1 yadyetanna rahasyaṃ te vaktum arhasyariṃdama /
MBh, 7, 155, 10.2 tathaital lāghavaṃ manye tava karma janārdana //
MBh, 7, 156, 26.1 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā /
MBh, 7, 156, 26.2 eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ //
MBh, 7, 156, 27.1 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ /
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 7, 156, 32.1 vardhate tumulastveṣa śabdaḥ paracamūṃ prati /
MBh, 7, 156, 33.2 dahatyeṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ //
MBh, 7, 157, 10.1 iti prājñaḥ prajñayaitad vicārya ghaṭotkacaṃ sūtaputreṇa yuddhe /
MBh, 7, 157, 11.2 etaccikīrṣitaṃ jñātvā karṇe madhunihā nṛpa /
MBh, 7, 157, 17.3 yasyaiṣa samatikrānto vadhopāyo jayaṃ prati //
MBh, 7, 157, 18.1 tavāpi samatikrāntam etad gāvalgaṇe katham /
MBh, 7, 157, 18.2 etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ //
MBh, 7, 157, 19.3 rātrau rātrau bhavatyeṣā nityam eva samarthanā //
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 158, 5.2 śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ //
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 158, 30.1 ārambhāccaiva yuddhānāṃ yad eṣa kṛtavān prabho /
MBh, 7, 158, 36.1 eṣa droṇaśca karṇaśca rājā caiva suyodhanaḥ /
MBh, 7, 158, 45.1 etau mūlaṃ hi duḥkhānām asmākaṃ puruṣarṣabha /
MBh, 7, 158, 45.2 etau raṇe samāsādya parāśvastaḥ suyodhanaḥ //
MBh, 7, 158, 51.2 eṣa prayāti tvaritaḥ krodhāviṣṭo yudhiṣṭhiraḥ /
MBh, 7, 158, 55.2 sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ //
MBh, 7, 158, 59.2 prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira //
MBh, 7, 159, 13.1 triyāmā rajanī caiṣā ghorarūpā bhayānakā /
MBh, 7, 160, 3.2 ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ //
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 7, 160, 30.1 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ /
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 7, 160, 35.1 eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ /
MBh, 7, 161, 44.1 eṣa vaiśvānara iva samiddhaḥ svena tejasā /
MBh, 7, 164, 32.2 necchāmyetad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat //
MBh, 7, 164, 49.2 ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ //
MBh, 7, 164, 50.2 tatra gacchata yatraite yudhyante māmakā rathāḥ //
MBh, 7, 164, 67.1 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃcana /
MBh, 7, 164, 69.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 164, 70.1 etannārocayad rājan kuntīputro dhanaṃjayaḥ /
MBh, 7, 164, 91.2 brāhmaṇasya viśeṣeṇa tavaitannopapadyate //
MBh, 7, 164, 103.1 nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ /
MBh, 7, 164, 104.2 tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ /
MBh, 7, 164, 159.1 tam ete pratinandanti siddhāḥ sainyāśca vismitāḥ /
MBh, 7, 165, 6.1 eṣa vai pārṣato vīro bhāradvājena saṃgataḥ /
MBh, 7, 165, 34.1 saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ /
MBh, 7, 165, 93.2 etām avasthāṃ samprāptaṃ tanmamācakṣva kaurava //
MBh, 7, 165, 109.1 naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ /
MBh, 7, 165, 111.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 165, 112.1 etannārocayad vākyaṃ kuntīputro dhanaṃjayaḥ /
MBh, 7, 166, 20.2 dvayam etad bhaved rājan vadhastatra praśasyate //
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 166, 49.1 ete praśamane yogā mahāstrasya paraṃtapa /
MBh, 7, 166, 51.2 etannārāyaṇād astraṃ tat prāptaṃ mama bandhunā //
MBh, 7, 167, 20.1 ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare /
MBh, 7, 167, 21.1 ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ /
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 167, 22.1 manye vajradharasyaiṣa ninādo bhairavasvanaḥ /
MBh, 7, 167, 24.1 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ /
MBh, 7, 167, 26.2 dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha //
MBh, 7, 167, 28.2 brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati //
MBh, 7, 167, 30.2 aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava //
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 7, 168, 11.1 etānyamarṣasthānāni marṣitāni tvayānagha /
MBh, 7, 168, 11.2 kṣatradharmaprasaktena sarvam etad anuṣṭhitam //
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 169, 13.1 kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ /
MBh, 7, 169, 32.2 adharottaram etaddhi yanmā tvaṃ vaktum icchasi //
MBh, 7, 169, 55.2 āsādayatu mām eṣa dharādharam ivānilaḥ //
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 7, 169, 59.2 utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati //
MBh, 7, 170, 7.1 sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe /
MBh, 7, 170, 38.2 eṣa yogo 'tra vihitaḥ pratighāto mahātmanā //
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 170, 40.2 tathā tathā bhavantyete kauravā balavattarāḥ //
MBh, 7, 170, 41.2 tānnaitad astraṃ saṃgrāme nihaniṣyati mānavān //
MBh, 7, 170, 42.1 ye tvetat pratiyotsyanti manasāpīha kecana /
MBh, 7, 171, 25.1 aśvatthāman punaḥ śīghram astram etat prayojaya /
MBh, 7, 171, 27.1 naitad āvartate rājann astraṃ dvir nopapadyate /
MBh, 7, 171, 27.2 āvartayannihantyetat prayoktāraṃ na saṃśayaḥ //
MBh, 7, 171, 28.1 eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān /
MBh, 7, 171, 29.2 nirjitāścārayo hyete śastrotsargānmṛtopamāḥ //
MBh, 7, 171, 30.2 ācāryaputra yadyetad dvir astraṃ na prayujyate /
MBh, 7, 172, 40.2 muhūrtaṃ cintayāmāsa kiṃ tvetad iti māriṣa //
MBh, 7, 172, 46.1 adharottaram etad vā lokānāṃ vā parābhavaḥ /
MBh, 7, 172, 48.1 utsahante 'nyathā kartum etad astraṃ mayeritam /
MBh, 7, 172, 49.2 etat prabrūhi bhagavanmayā pṛṣṭo yathātatham //
MBh, 7, 172, 50.2 mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt /
MBh, 7, 172, 79.2 evam ete varā labdhāḥ purastād viddhi śauriṇā /
MBh, 7, 172, 79.3 sa eṣa devaścarati māyayā mohayañ jagat //
MBh, 7, 172, 80.2 tulyam etena devena taṃ jānīhyarjunaṃ sadā //
MBh, 7, 172, 81.1 tāvetau pūrvadevānāṃ paramopacitāv ṛṣī /
MBh, 7, 172, 89.1 sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ /
MBh, 7, 172, 89.2 kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ //
MBh, 8, 1, 24.1 etan me sarvam ācakṣva vistareṇa tapodhana /
MBh, 8, 1, 46.1 etat sarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe /
MBh, 8, 1, 49.3 diṣṭam etat purā manye kathayasva yathecchakam //
MBh, 8, 3, 1.2 etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 4, 1.2 etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 4, 51.1 ete cānye ca bahavo rājānaḥ sagaṇā raṇe /
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 4, 63.1 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ /
MBh, 8, 4, 87.1 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 4, 89.1 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ /
MBh, 8, 4, 105.1 etaiś ca mukhyair aparaiś ca rājan yodhapravīrair amitaprabhāvaiḥ /
MBh, 8, 5, 8.1 prāṇinām etad ātmatvāt syād apīti vināśanam /
MBh, 8, 5, 36.2 adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām /
MBh, 8, 5, 62.1 antareṇa hatāv etau chalena ca viśeṣataḥ /
MBh, 8, 5, 62.2 aśrauṣam aham etad vai bhīṣmadroṇau nipātitau //
MBh, 8, 5, 72.1 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ /
MBh, 8, 6, 33.2 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau /
MBh, 8, 7, 24.1 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 10, 4.1 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ /
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 11, 27.2 ati yuddhāni sarvāṇi yuddham etat tato 'dhikam //
MBh, 8, 11, 28.1 sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm /
MBh, 8, 11, 29.2 aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā //
MBh, 8, 11, 30.1 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ /
MBh, 8, 11, 30.2 sthitāv etau hi samare kālāntakayamopamau //
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 12, 34.2 eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 14, 22.2 saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara //
MBh, 8, 14, 27.1 eṣa pārtha mahāraudro vartate bharatakṣayaḥ /
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 8, 16, 6.1 etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam /
MBh, 8, 16, 28.2 jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ //
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 19, 75.1 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ /
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 22, 57.1 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa /
MBh, 8, 22, 59.2 sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase /
MBh, 8, 23, 18.1 tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati /
MBh, 8, 23, 42.1 yathā śalya tvam ātthedam evam etad asaṃśayam /
MBh, 8, 23, 52.1 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ /
MBh, 8, 24, 11.2 ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha //
MBh, 8, 24, 12.1 samāgatāni caitāni yo hanyād bhagavaṃs tadā /
MBh, 8, 24, 65.2 paśyadhvaṃ yāvad adyaitān pātayāmi mahītale //
MBh, 8, 24, 97.1 etacchrutvā tato devā vākyam uktaṃ mahātmanā /
MBh, 8, 24, 104.1 tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān /
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 8, 24, 130.1 śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam /
MBh, 8, 24, 134.3 kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi //
MBh, 8, 24, 140.2 bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ //
MBh, 8, 24, 142.1 etasminn eva kāle tu daityā āsan mahābalāḥ /
MBh, 8, 24, 149.2 etacchrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ /
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 8, 25, 8.3 anācaritam āryāṇāṃ vṛttam etac caturvidham //
MBh, 8, 26, 38.1 ete cānye ca bahava utpātās tatra māriṣa /
MBh, 8, 27, 13.1 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi /
MBh, 8, 27, 27.2 śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā //
MBh, 8, 27, 35.2 samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya //
MBh, 8, 27, 63.1 tāv etau puruṣavyāghrau sametau syandane sthitau /
MBh, 8, 27, 92.1 eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam /
MBh, 8, 27, 102.2 apavādatitikṣābhis tribhir etair hi jīvasi //
MBh, 8, 28, 8.2 sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā /
MBh, 8, 29, 1.3 uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau //
MBh, 8, 29, 32.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 8, 30, 12.2 etad rājakuladvāram ākumāraḥ smarāmy aham //
MBh, 8, 30, 35.1 pañca nadyo vahanty etā yatra pīluvanāny api /
MBh, 8, 30, 43.1 pañca nadyo vahanty etā yatra niḥsṛtya parvatāt /
MBh, 8, 30, 44.2 tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ //
MBh, 8, 30, 56.1 etan mayā śrutaṃ tatra dharmasaṃkarakārakam /
MBh, 8, 30, 66.3 svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet //
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ /
MBh, 8, 31, 7.2 kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam //
MBh, 8, 31, 30.1 tad etad vai samālokya pratyamitraṃ mahad balam /
MBh, 8, 31, 39.2 eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati //
MBh, 8, 31, 40.2 pravāty eṣa mahāvāyur abhitas tava vāhinīm /
MBh, 8, 31, 40.3 kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam //
MBh, 8, 31, 44.2 pradarāḥ prajvalanty ete dhvajaś caiva prakampate //
MBh, 8, 31, 50.2 paśya karṇārjunasyaitāḥ saudāminya ivāmbude //
MBh, 8, 31, 56.1 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ /
MBh, 8, 31, 57.2 eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate /
MBh, 8, 31, 57.3 etadanto 'rjunaḥ śalya nimagnaḥ śokasāgare //
MBh, 8, 31, 63.2 eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān //
MBh, 8, 31, 64.1 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 31, 65.1 etau ca puruṣavyāghrāv aśvināv iva sodarau /
MBh, 8, 31, 66.1 dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva /
MBh, 8, 31, 67.1 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 32, 2.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi /
MBh, 8, 32, 72.1 ete cānye ca rājendra pravīrā jayagṛddhinaḥ /
MBh, 8, 33, 22.3 ete ca tvaritā vīrā vasuṣeṇam avārayan //
MBh, 8, 34, 8.3 saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ //
MBh, 8, 34, 18.1 eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ /
MBh, 8, 34, 23.1 etacchrutvā tu vacanaṃ rādheyasya mahātmanaḥ /
MBh, 8, 34, 25.2 sa vai sampatsyate karṇa satyam etad bravīmi te //
MBh, 8, 35, 9.1 ete rathaiḥ parivṛtā vīryavanto mahābalāḥ /
MBh, 8, 35, 22.2 āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati //
MBh, 8, 35, 59.2 abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati //
MBh, 8, 40, 67.1 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge /
MBh, 8, 40, 79.2 prabhagnaṃ balam etaddhi yotsyamānaṃ janārdana //
MBh, 8, 40, 80.1 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ /
MBh, 8, 40, 83.1 tatra yāhi yataḥ karṇo drāvayaty eṣa no balam //
MBh, 8, 40, 85.1 etacchrutvā mahārāja govindaḥ prahasann iva /
MBh, 8, 40, 108.1 eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ /
MBh, 8, 40, 128.1 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ /
MBh, 8, 40, 129.1 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha /
MBh, 8, 41, 3.1 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 41, 4.1 kauravān dravato hy eṣa karṇo dhārayate 'rjuna /
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 42, 18.1 etasminn antare drauṇir abhyayāt sumahābalam /
MBh, 8, 42, 25.2 nāpakramasi vā mūḍha satyam etad bravīmi te //
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 8, 42, 48.1 etasminn antare vīraḥ sahadevo janādhipa /
MBh, 8, 42, 56.2 yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama //
MBh, 8, 43, 1.2 etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt /
MBh, 8, 43, 2.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ /
MBh, 8, 43, 4.1 eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ /
MBh, 8, 43, 6.1 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ /
MBh, 8, 43, 8.1 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam /
MBh, 8, 43, 17.2 brāhme bale sthito hy eṣa na kṣatre 'tibale vibho //
MBh, 8, 43, 25.1 eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm /
MBh, 8, 43, 26.1 ete dravanti rathinas tvadīyāḥ pāṇḍunandana /
MBh, 8, 43, 26.2 paśya paśya yathā pārtha gacchanty ete mahārathāḥ //
MBh, 8, 43, 27.1 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe /
MBh, 8, 43, 31.1 etān paśya ca pāñcālān drāvyamāṇān mahātmanā /
MBh, 8, 43, 32.1 eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān /
MBh, 8, 43, 34.1 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam /
MBh, 8, 43, 35.1 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe /
MBh, 8, 43, 37.2 evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ //
MBh, 8, 43, 40.1 eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate /
MBh, 8, 43, 44.1 sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ /
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 8, 43, 53.1 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ /
MBh, 8, 43, 57.2 patākā viprakīryante chatrāṇy etāni cārjuna //
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 8, 43, 62.1 ete nadanti pāñcālā dhamanty api ca vārijān /
MBh, 8, 43, 64.1 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 43, 68.2 svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ //
MBh, 8, 43, 70.1 eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam /
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 45, 31.1 etacchrutvā tu rādheyo duryodhanavaco mahat /
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 45, 66.1 codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam /
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 46, 13.1 etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn /
MBh, 8, 46, 38.2 vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ //
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 49, 11.3 etadarthaṃ mayā khaḍgo gṛhīto yadunandana //
MBh, 8, 49, 27.2 tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam //
MBh, 8, 49, 33.2 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā /
MBh, 8, 49, 45.2 bahuvṛkṣalatāgulmam etad vanam upāśritāḥ /
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 8, 49, 56.1 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi /
MBh, 8, 49, 56.2 etacchrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ //
MBh, 8, 49, 57.3 hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava //
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 88.1 etā vācaḥ paruṣāḥ savyasācī sthiraprajñaṃ śrāvayitvā tatakṣa /
MBh, 8, 49, 99.2 yāmy eṣa bhīmaṃ samarāt pramoktuṃ sarvātmanā sūtaputraṃ ca hantum //
MBh, 8, 49, 101.1 etacchrutvā pāṇḍavo dharmarājo bhrātur vākyaṃ paruṣaṃ phalgunasya /
MBh, 8, 49, 107.1 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 8, 50, 2.2 kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam /
MBh, 8, 50, 5.2 prasādaya kuruśreṣṭham etad atra mataṃ mama //
MBh, 8, 50, 8.1 etad atra mahābāho prāptakālaṃ mataṃ mama /
MBh, 8, 50, 47.2 cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati //
MBh, 8, 51, 5.1 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ /
MBh, 8, 51, 20.1 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha /
MBh, 8, 51, 37.1 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ /
MBh, 8, 51, 53.1 etāṃ purā viṣṇur iva hatvā daiteyadānavān /
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 51, 91.1 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ /
MBh, 8, 51, 103.1 ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ /
MBh, 8, 51, 104.1 ete caranti pāñcālā dikṣu sarvāsu bhārata /
MBh, 8, 51, 105.1 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ /
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 52, 3.1 tvayā nāthena govinda dhruva eṣa jayo mama /
MBh, 8, 52, 33.1 pāṇau pṛṣatkā likhitā mamaite dhanuś ca savye nihitaṃ sabāṇam /
MBh, 8, 54, 1.4 tvaṃ sārathe yāhi javena vāhair nayāmy etān dhārtarāṣṭrān yamāya //
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 54, 24.1 ete dravanti sma rathāśvanāgāḥ padātisaṃghān avamardayantaḥ /
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 8, 55, 2.2 eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ //
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 8, 56, 25.1 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 57, 3.1 eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate /
MBh, 8, 57, 3.2 bhīmasenādayaś caite yodhayanti mahārathān /
MBh, 8, 57, 3.3 ete dravanti pāñcālāḥ karṇāt trastā janārdana //
MBh, 8, 57, 4.1 eṣa duryodhano rājā śvetacchatreṇa bhāsvatā /
MBh, 8, 57, 5.2 ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ /
MBh, 8, 57, 6.1 eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ /
MBh, 8, 57, 15.1 eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ /
MBh, 8, 57, 16.1 eṣā vidīryate senā dhārtarāṣṭrī samantataḥ /
MBh, 8, 57, 25.2 tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam //
MBh, 8, 57, 28.1 ete dravanti samare dhārtarāṣṭrā mahārathāḥ /
MBh, 8, 57, 30.1 ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge /
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 8, 57, 50.1 etāv ahaṃ yudhi vā pātayiṣye māṃ vā kṛṣṇau nihaniṣyato 'dya /
MBh, 8, 61, 11.2 eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama /
MBh, 8, 61, 14.1 duḥkhāny etāni jānīmo na sukhāni kadācana /
MBh, 8, 62, 3.1 ete sametya sahitā bhrātṛvyasanakarśitāḥ /
MBh, 8, 62, 8.3 mā vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 62, 9.1 ete dravanti rājāno bhīmasenabhayārditāḥ /
MBh, 8, 62, 16.1 etacchrutvā tu vacanaṃ śalyasyāmitatejasaḥ /
MBh, 8, 63, 37.2 ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ //
MBh, 8, 63, 47.2 samo 'stu deva vijaya etayor narasiṃhayoḥ //
MBh, 8, 63, 52.1 atikramec ca māhātmyād diṣṭam etasya paryayāt /
MBh, 8, 63, 54.1 naranārāyaṇāv etau purāṇāv ṛṣisattamau /
MBh, 8, 63, 78.3 mamāpy etāv aparyāptau karṇaśalyau janārdana //
MBh, 8, 64, 30.1 nihatya duḥśāsanam uktavān bahu prasahya śārdūlavad eṣa durmatiḥ /
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 66, 7.2 na karṇa grīvām iṣur eṣa prāpsyate saṃlakṣya saṃdhatsva śaraṃ śiroghnam //
MBh, 8, 66, 22.2 uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram //
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 8, 69, 23.2 kathām etāṃ mahābāho divyām akathayat prabhuḥ //
MBh, 8, 69, 40.1 evam eṣa kṣayo vṛttaḥ sumahāṃllomaharṣaṇaḥ /
MBh, 9, 1, 3.1 etad icchāmyahaṃ śrotuṃ tad ācakṣva dvijottama /
MBh, 9, 1, 35.1 tavāpyete mahārāja rathino nṛpasattama /
MBh, 9, 1, 35.3 ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ //
MBh, 9, 1, 37.1 etacchrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ /
MBh, 9, 2, 6.2 putrasnehakṛtā prītir nityam eteṣu dhāritā //
MBh, 9, 2, 21.1 ete cānye ca bahavo rājāno rājasattama /
MBh, 9, 2, 25.1 athavā sarva evaite pāṇḍavasyānuyāyibhiḥ /
MBh, 9, 3, 42.2 vigraho vardhamānena nītir eṣā bṛhaspateḥ //
MBh, 9, 3, 49.1 etat kṣamam ahaṃ manye tava pārthair avigraham /
MBh, 9, 3, 50.1 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ /
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 9, 6, 1.2 etacchrutvā vaco rājño madrarājaḥ pratāpavān /
MBh, 9, 6, 1.3 duryodhanaṃ tadā rājan vākyam etad uvāca ha //
MBh, 9, 6, 2.2 yāvetau manyase kṛṣṇau rathasthau rathināṃ varau /
MBh, 9, 6, 2.3 na me tulyāvubhāvetau bāhuvīrye kathaṃcana //
MBh, 9, 6, 4.3 iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ //
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
MBh, 9, 6, 34.1 etacchrutvā mahārāja vacanaṃ mama sāṃpratam /
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 7, 40.2 eta eva samājagmur yuddhāya bharatarṣabha //
MBh, 9, 7, 43.1 evam ete balaughena parasparavadhaiṣiṇaḥ /
MBh, 9, 9, 2.1 eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 17, 19.2 na yuktam etat samare tvayi tiṣṭhati bhārata //
MBh, 9, 17, 20.1 sahitair nāma yoddhavyam ityeṣa samayaḥ kṛtaḥ /
MBh, 9, 17, 21.2 vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama /
MBh, 9, 17, 21.3 ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm //
MBh, 9, 17, 22.3 alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum //
MBh, 9, 18, 57.1 alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau /
MBh, 9, 21, 22.1 etasminn antare vīraṃ rājānam aparājitam /
MBh, 9, 22, 23.1 etān ghorān anādṛtya samutpātān sudāruṇān /
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 23, 4.2 yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ //
MBh, 9, 23, 5.1 yatraiṣa śabdastumulaḥ parjanyaninadopamaḥ /
MBh, 9, 23, 10.2 gajān etān haniṣyāmaḥ padātīṃścetarāṃstathā //
MBh, 9, 23, 15.1 codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam /
MBh, 9, 23, 36.1 kulāntakaraṇo vyaktaṃ jāta eṣa janārdana /
MBh, 9, 23, 36.3 naiṣa dāsyati no rājyam iti me matir acyuta //
MBh, 9, 23, 48.2 hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ //
MBh, 9, 24, 41.2 ete sarve gajān hatvā upayānti sma pāṇḍavāḥ //
MBh, 9, 25, 4.2 ityete sahitā bhūtvā tava putrāḥ samantataḥ /
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 26, 5.1 suyodhanam abhityajya traya ete vyavasthitāḥ /
MBh, 9, 26, 9.2 yāvanna vidravantyete tāvajjahi suyodhanam //
MBh, 9, 26, 10.2 pariśrāntabalastāta naiṣa mucyeta kilbiṣī //
MBh, 9, 26, 13.3 yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ //
MBh, 9, 26, 17.1 etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 9, 27, 15.1 etasminn antare śūraḥ saubaleyaḥ pratāpavān /
MBh, 9, 28, 19.4 etanme pṛcchato brūhi kuśalo hyasi saṃjaya //
MBh, 9, 28, 22.1 etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam /
MBh, 9, 28, 80.1 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat /
MBh, 9, 28, 85.2 etanme kāraṇaṃ sarvaṃ vistareṇa nivedaya //
MBh, 9, 28, 90.1 etacchrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 21.2 iti satyaṃ bravīmyetat tanme śṛṇu janādhipa //
MBh, 9, 30, 6.3 māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira //
MBh, 9, 30, 22.1 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ /
MBh, 9, 30, 34.1 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā /
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 30, 60.1 sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate /
MBh, 9, 30, 67.1 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate /
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 32, 4.1 etena hi kṛtā yogyā varṣāṇīha trayodaśa /
MBh, 9, 32, 14.2 nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ //
MBh, 9, 32, 29.1 aham etena saṃgamya saṃyuge yoddhum utsahe /
MBh, 9, 32, 29.2 na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ //
MBh, 9, 32, 43.1 ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ /
MBh, 9, 33, 13.2 mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata //
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 34, 63.2 prasīda bhagavan some śāpaścaiṣa nivartyatām //
MBh, 9, 34, 66.2 naitacchakyaṃ mama vaco vyāvartayitum anyathā /
MBh, 9, 34, 68.2 māsārdhaṃ ca sadā vṛddhiṃ satyam etad vaco mama //
MBh, 9, 34, 75.1 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ /
MBh, 9, 35, 6.2 etad ācakṣva me brahman yadi śrāvyaṃ hi manyase //
MBh, 9, 36, 37.3 vyākhyātum etad icchāmi sarvam adhvaryusattama //
MBh, 9, 36, 38.2 vinivṛttā saricchreṣṭhā katham etad dvijottama //
MBh, 9, 37, 2.2 etad icchāmyahaṃ śrotuṃ vidhivad dvijasattama //
MBh, 9, 37, 14.1 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī /
MBh, 9, 37, 32.3 evam ete samutpannā marutāṃ janayiṣṇavaḥ //
MBh, 9, 37, 50.1 etanmaṅkaṇakasyāpi caritaṃ bhūritejasaḥ /
MBh, 9, 40, 5.2 paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam //
MBh, 9, 40, 8.2 etān paśūnnaya kṣipraṃ brahmabandho yadīcchasi //
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 41, 19.2 ubhayoḥ śāpayor bhītā katham etad bhaviṣyati //
MBh, 9, 42, 12.2 vimocayāmahe sarve śāpād etāṃ sarasvatīm //
MBh, 9, 42, 22.1 tasmājjñātvā sadā vidvān etānyannāni varjayet /
MBh, 9, 42, 26.1 etam artham abhijñāya devarājaḥ śatakratuḥ /
MBh, 9, 42, 28.2 śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara /
MBh, 9, 43, 4.3 harṣam utpādayatyetad vaco me janamejaya //
MBh, 9, 43, 36.1 teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ /
MBh, 9, 44, 108.1 ete cānye ca bahavo mahāpāriṣadā nṛpa /
MBh, 9, 47, 16.1 pacasvaitāni subhage badarāṇi śubhavrate /
MBh, 9, 47, 34.3 tato 'bravīnmahādevaḥ pacasvaitāni suvrate //
MBh, 9, 48, 20.1 ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ /
MBh, 9, 49, 45.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 9, 50, 22.1 eṣa dvādaśavārṣikyām anāvṛṣṭyāṃ dvijarṣabhān /
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 9, 50, 48.1 etacchrutvā vacastasya munayaste vidhānataḥ /
MBh, 9, 51, 23.3 etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat //
MBh, 9, 52, 2.2 prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe //
MBh, 9, 52, 3.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā /
MBh, 9, 52, 3.3 etad icchāmyahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ //
MBh, 9, 52, 16.1 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā /
MBh, 9, 52, 20.2 etat kurukṣetrasamantapañcakaṃ prajāpater uttaravedir ucyate //
MBh, 9, 53, 22.1 śrutam etanmayā pūrvaṃ sarvam eva tapodhana /
MBh, 9, 53, 24.2 ete cānye ca bahavastatra tatra mahābalāḥ //
MBh, 9, 55, 16.1 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ /
MBh, 9, 55, 34.1 ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ /
MBh, 9, 55, 39.2 vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ //
MBh, 9, 57, 2.2 kasya vā ko guṇo bhūyān etad vada janārdana //
MBh, 9, 57, 3.3 kṛtayatnataras tveṣa dhārtarāṣṭro vṛkodarāt //
MBh, 9, 57, 4.2 anyāyena tu yudhyan vai hanyād eṣa suyodhanam //
MBh, 9, 57, 8.1 yadyeṣa balam āsthāya nyāyena prahariṣyati /
MBh, 9, 57, 11.1 abuddhir eṣā mahatī dharmarājasya pāṇḍava /
MBh, 9, 57, 15.1 ko nveṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet /
MBh, 9, 57, 17.2 eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati //
MBh, 9, 57, 18.1 dhanaṃjayastu śrutvaitat keśavasya mahātmanaḥ /
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 9, 58, 19.1 nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā /
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 11.3 viparītaṃ dviṣatsvetat ṣaḍvidhā vṛddhir ātmanaḥ //
MBh, 9, 59, 29.2 hatabandhor yad etasya patitasya vicetasaḥ //
MBh, 9, 59, 31.2 na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ /
MBh, 9, 59, 33.2 iti saṃcintya vārṣṇeya mayaitat samupekṣitam //
MBh, 9, 60, 4.2 naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā //
MBh, 9, 60, 10.2 aśakyam etad anyena saṃpādayitum īdṛśam //
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 60, 21.1 naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ /
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 60, 56.1 naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ /
MBh, 9, 60, 57.1 upāyā vihitā hyete mayā tasmānnarādhipāḥ /
MBh, 9, 61, 6.1 tatraitān paryupātiṣṭhan duryodhanapuraḥsarāḥ /
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 9, 61, 24.1 eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ /
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 9, 62, 19.2 kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ //
MBh, 9, 62, 48.1 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam /
MBh, 9, 62, 50.1 etat sarvam anudhyātvā ātmanaśca vyatikramam /
MBh, 9, 62, 52.1 etacca kadanaṃ kṛtvā śatrūṇām apakāriṇām /
MBh, 9, 62, 61.2 evam etanmahābāho yathā vadasi keśava //
MBh, 9, 62, 69.1 etacchrutvā tu vacanaṃ gāndhāryā sahito 'bravīt /
MBh, 9, 63, 9.1 ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ /
MBh, 9, 63, 34.1 etāṃścānyāṃśca subahūnmadīyāṃśca sahasraśaḥ /
MBh, 9, 64, 18.1 eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ /
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 9, 64, 25.2 pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ //
MBh, 10, 1, 65.1 evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 2, 18.2 sa karotyātmano 'narthān naiṣa buddhimatāṃ nayaḥ //
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 3, 21.2 mandabhāgyatayāsmyetaṃ kṣatradharmam anuṣṭhitaḥ //
MBh, 10, 4, 19.2 satyam etanmahābāho prabravīmi tavānagha //
MBh, 10, 4, 29.2 śokaṃ me vardhayatyeṣa vārivega ivārṇavam /
MBh, 10, 4, 31.3 iti me niścitā buddhir eṣā sādhumatā ca me //
MBh, 10, 5, 16.2 evam etad yathāttha tvam anuśāsmīha mātula /
MBh, 10, 5, 27.2 yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim //
MBh, 10, 6, 29.2 na caitad abhijānāmi cintayann api sarvathā //
MBh, 10, 7, 63.1 kṛtastasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā /
MBh, 10, 8, 28.2 kṣipraṃ ca samanahyanta kim etad iti cābruvan //
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 8, 148.1 etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho /
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 10, 4.1 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ /
MBh, 10, 11, 25.1 yathaitānyakṛthāḥ pārtha mahākarmāṇi vai purā /
MBh, 10, 12, 2.1 eṣa pāṇḍava te bhrātā putraśokam apārayan /
MBh, 10, 12, 21.3 na caitad aśakat sthānāt saṃcālayitum acyuta //
MBh, 10, 12, 22.2 sarvayatnena tenāpi gṛhṇann etad akalpayat //
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 12, 31.1 tenāpyetanmahad divyaṃ cakram apratimaṃ mama /
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 12, 38.1 etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam /
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 10, 14, 16.3 naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana //
MBh, 10, 15, 13.2 mayaitad astram utsṛṣṭaṃ bhīmasenabhayānmune //
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 10, 15, 21.1 brahmāstram apyavāpyaitad upadeśāt pitustava /
MBh, 10, 15, 24.1 etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ /
MBh, 10, 15, 24.2 na vihantyetad astraṃ te prajāhitacikīrṣayā //
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 10, 15, 27.1 maṇiṃ caitaṃ prayacchaibhyo yaste śirasi tiṣṭhati /
MBh, 10, 15, 27.2 etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ //
MBh, 10, 15, 31.3 garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam //
MBh, 10, 15, 32.3 garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama //
MBh, 10, 16, 3.2 etad asya parikṣittvaṃ garbhasthasya bhaviṣyati //
MBh, 10, 16, 6.1 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava /
MBh, 10, 16, 7.1 patiṣyatyetad astraṃ hi garbhe tasyā mayodyatam /
MBh, 10, 16, 33.3 śirasyetaṃ maṇiṃ rājā pratibadhnātu bhārata //
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 10, 17, 23.2 kimarthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam //
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 1, 36.1 visphuliṅgā iva hyetān dahanti kila mānavān /
MBh, 11, 2, 2.3 sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ //
MBh, 11, 2, 6.1 na cāpyetān hatān yuddhe rājañ śocitum arhasi /
MBh, 11, 2, 10.2 indrasyātithayo hyete bhavanti puruṣarṣabha //
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 2, 21.2 etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 11, 4, 1.3 etad icchāmyahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ //
MBh, 11, 5, 1.3 etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me //
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 11, 7, 5.1 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ /
MBh, 11, 7, 12.1 ete kālasya nidhayo naitāñ jānanti durbudhāḥ /
MBh, 11, 7, 12.1 ete kālasya nidhayo naitāñ jānanti durbudhāḥ /
MBh, 11, 7, 16.1 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa /
MBh, 11, 7, 17.1 anutarṣulam evaitad duḥkhaṃ bhavati bhārata /
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 11, 8, 29.3 etam arthaṃ mahābāho nārado veda tattvataḥ //
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 11, 8, 36.1 eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ /
MBh, 11, 8, 45.1 etacchrutvā tu vacanaṃ vyāsasyāmitatejasaḥ /
MBh, 11, 8, 48.1 etacchrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ /
MBh, 11, 9, 2.2 etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ /
MBh, 11, 10, 9.1 etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim /
MBh, 11, 11, 23.1 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 12, 11.1 evam etanmahābāho yathā vadasi mādhava /
MBh, 11, 13, 7.2 rajo nigṛhyatām etacchṛṇu cedaṃ vaco mama //
MBh, 11, 13, 12.2 bhagavannābhyasūyāmi naitān icchāmi naśyataḥ /
MBh, 11, 14, 4.2 māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā //
MBh, 11, 14, 6.2 kevalā bhoktum asmābhir ataścaitat kṛtaṃ mayā //
MBh, 11, 14, 9.2 kleśitāśca vane nityaṃ tata etat kṛtaṃ mayā //
MBh, 11, 14, 11.2 na tasyaiṣa vadhastāta yat praśaṃsasi me sutam /
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 15, 11.2 apaśyad etāñ śastraughair bahudhā parivikṣatān //
MBh, 11, 16, 18.1 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ /
MBh, 11, 16, 25.1 etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho /
MBh, 11, 16, 34.1 teṣām ābharaṇānyete gṛdhragomāyuvāyasāḥ /
MBh, 11, 16, 40.1 ete gomāyavo bhīmā nihatānāṃ yaśasvinām /
MBh, 11, 16, 44.1 ruditoparatā hyetā dhyāyantyaḥ sampariplutāḥ /
MBh, 11, 16, 45.1 etānyādityavarṇāni tapanīyanibhāni ca /
MBh, 11, 16, 47.1 etā dīrgham ivocchvasya vikruśya ca vilapya ca /
MBh, 11, 16, 52.2 saṃdadhatyo 'sukhāviṣṭā mūrchantyetāḥ punaḥ punaḥ //
MBh, 11, 17, 14.1 eṣa śete mahābāhur balavān satyavikramaḥ /
MBh, 11, 17, 17.1 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 11, 17, 24.1 nūnam eṣā purā bālā jīvamāne mahābhuje /
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 11, 18, 5.1 eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā /
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
MBh, 11, 18, 7.2 dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān //
MBh, 11, 18, 11.2 etābhir anavadyābhir mayā caivālpamedhayā //
MBh, 11, 18, 18.1 śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale /
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 11, 18, 27.1 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau /
MBh, 11, 19, 1.2 eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ /
MBh, 11, 19, 3.1 asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān /
MBh, 11, 19, 4.1 asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī /
MBh, 11, 19, 7.1 eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā /
MBh, 11, 19, 8.1 tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam /
MBh, 11, 19, 20.1 duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ /
MBh, 11, 20, 4.1 eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ /
MBh, 11, 20, 5.1 tam eṣā hi samāsādya bhāryā bhartāram antike /
MBh, 11, 20, 7.1 kāmyarūpavatī caiṣā pariṣvajati bhāminī /
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 20, 27.1 ityuktavacanām etām apakarṣanti duḥkhitām /
MBh, 11, 20, 29.2 virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ //
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 11, 21, 1.2 eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 11, 21, 14.1 sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā /
MBh, 11, 22, 11.1 tam etāḥ paryupāsante rakṣamāṇā mahābhujam /
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 22, 18.2 parivārya rudantyetāḥ striyaścandropamānanāḥ //
MBh, 11, 23, 1.2 eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ /
MBh, 11, 23, 2.2 sa eṣa nihataḥ śete madrarājo mahārathaḥ //
MBh, 11, 23, 5.1 eṣā cāmīkarābhasya taptakāñcanasaprabhā /
MBh, 11, 23, 7.1 etāḥ susūkṣmavasanā madrarājaṃ nararṣabham /
MBh, 11, 23, 10.1 eṣa śailālayo rājā bhagadattaḥ pratāpavān /
MBh, 11, 23, 11.1 yasya rukmamayī mālā śirasyeṣā virājate /
MBh, 11, 23, 12.1 etena kila pārthasya yuddham āsīt sudāruṇam /
MBh, 11, 23, 13.1 yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam /
MBh, 11, 23, 14.2 sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave //
MBh, 11, 23, 16.1 eṣa taptvā raṇe śatrūñ śastratāpena vīryavān /
MBh, 11, 23, 20.2 eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi //
MBh, 11, 23, 21.2 amartya iva martyaḥ sann eṣa prāṇān adhārayat //
MBh, 11, 23, 23.1 svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ /
MBh, 11, 23, 39.1 kiranti ca citām ete jaṭilā brahmacāriṇaḥ /
MBh, 11, 23, 40.2 ta ete droṇam ādhāya śaṃsanti ca rudanti ca //
MBh, 11, 24, 12.1 etā vilapya bahulaṃ bhartṛśokena karśitāḥ /
MBh, 11, 24, 15.2 iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava //
MBh, 11, 24, 16.1 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā /
MBh, 11, 24, 20.1 ityevaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā /
MBh, 11, 24, 20.2 tām etām anuśocanti sapatnyaḥ svām iva snuṣām //
MBh, 11, 24, 22.2 sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate //
MBh, 11, 24, 26.1 etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha /
MBh, 11, 24, 26.1 etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha /
MBh, 11, 25, 10.2 bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ //
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 11, 25, 19.1 droṇāstram abhihatyaiṣa vimarde madhusūdana /
MBh, 11, 25, 20.1 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ /
MBh, 11, 25, 22.2 āropyāṅke rudantyetāś cedirājavarāṅganāḥ //
MBh, 11, 25, 42.2 striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ //
MBh, 11, 25, 44.2 jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye //
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 2, 22.1 abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava /
MBh, 12, 3, 23.1 so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā /
MBh, 12, 3, 30.2 tasmād etaddhi te mūḍha brahmāstraṃ pratibhāsyati //
MBh, 12, 4, 1.2 karṇastu samavāpyaitad astraṃ bhārgavanandanāt /
MBh, 12, 4, 8.1 ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ /
MBh, 12, 7, 31.2 duryodhanakṛte hyetat kulaṃ no vinipātitam /
MBh, 12, 8, 12.2 yaṃ tvimaṃ dharmam ityāhur dhanād eṣa pravartate //
MBh, 12, 8, 21.2 arthād etāni sarvāṇi pravartante narādhipa //
MBh, 12, 9, 37.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 12, 10, 1.3 anuvākahatābuddhir naiṣā tattvārthadarśinī //
MBh, 12, 10, 23.2 athaitena prakāreṇa puṇyam āhur na tāñ janāḥ //
MBh, 12, 10, 25.1 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ /
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 11, 21.1 tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etanna saṃśayaḥ /
MBh, 12, 11, 22.1 etad vidustapo viprā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 12, 15.1 abhimānakṛtaṃ karma naitat phalavad ucyate /
MBh, 12, 12, 18.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 12, 34.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 13, 13.1 tathyaṃ vā yadi vātathyaṃ yanmayaitat prabhāṣitam /
MBh, 12, 14, 7.1 nandayaitānmahārāja mattān iva mahādvipān /
MBh, 12, 14, 8.2 bhrātṝn etān sma sahitāñ śītavātātapārditān //
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 15.2 brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama //
MBh, 12, 14, 16.2 eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam //
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 14, 36.1 eteṣāṃ yatamānānām utpadyante tu saṃpadaḥ /
MBh, 12, 15, 4.2 etad vidvann upādatsva svabhāvaṃ paśya laukikam //
MBh, 12, 15, 12.2 daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ //
MBh, 12, 15, 18.1 etān devānnamasyanti pratāpapraṇatā janāḥ /
MBh, 12, 16, 23.2 etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi //
MBh, 12, 16, 24.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 12, 18, 9.1 naitenātithayo rājan devarṣipitarastathā /
MBh, 12, 18, 10.2 sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ //
MBh, 12, 18, 24.2 eteṣu dakṣiṇā dattā dāvāgnāviva durhutam //
MBh, 12, 19, 9.2 paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ //
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 19, 10.2 atra te vartayiṣyāmi yathā naitat pradhānataḥ //
MBh, 12, 19, 14.2 ete kriyāvatāṃ lokā ye śmaśānāni bhejire //
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 20, 4.1 catuṣpadī hi niḥśreṇī karmaṇyeṣā pratiṣṭhitā /
MBh, 12, 21, 10.1 etat sarvaṃ samālokya budhānām eṣa niścayaḥ /
MBh, 12, 21, 10.1 etat sarvaṃ samālokya budhānām eṣa niścayaḥ /
MBh, 12, 21, 19.2 sādhyā rājarṣisaṃghāśca dharmam etaṃ samāśritāḥ /
MBh, 12, 23, 2.1 bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira /
MBh, 12, 23, 6.1 so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ /
MBh, 12, 23, 12.1 etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate /
MBh, 12, 23, 14.1 etāśceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ /
MBh, 12, 23, 15.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 24, 29.1 eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam /
MBh, 12, 26, 14.1 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ /
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 26, 21.1 evam etāni kālena priyadveṣyāṇi bhāgaśaḥ /
MBh, 12, 26, 24.2 tasmād etad dvayaṃ jahyād ya icchecchāśvataṃ sukham //
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 28, 13.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 28, 19.2 prāptivyāyāmayogaśca sarvam etat pratiṣṭhitam //
MBh, 12, 28, 30.1 aham etat karomīti manyate kālacoditaḥ /
MBh, 12, 29, 2.2 eṣa śokārṇave magnastam āśvāsaya mādhava //
MBh, 12, 29, 70.1 etad rājño dilīpasya rājāno nānucakrire /
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 29, 102.1 etad dhanam aparyantam aśvamedhe mahāmakhe /
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 30, 3.2 tathyaṃ vā kāñcanaṣṭhīvītyetad icchāmi veditum //
MBh, 12, 30, 12.1 ekaiva mama kanyaiṣā yuvāṃ paricariṣyati /
MBh, 12, 30, 20.2 bhavatā vacanaṃ brahmaṃstasmād etad vadāmyaham //
MBh, 12, 30, 21.2 sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmyaham //
MBh, 12, 30, 37.1 tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān /
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 30, 42.2 eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama //
MBh, 12, 31, 3.1 evam etanmahārāja yathāyaṃ keśavo 'bravīt /
MBh, 12, 31, 8.2 sarvam etat tvayi vibho bhāgineyopapadyate //
MBh, 12, 31, 13.3 eṣa eva paro lābho nirvṛtto me mahāphalaḥ //
MBh, 12, 31, 16.2 bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati /
MBh, 12, 31, 16.3 devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi //
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 28.1 vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati /
MBh, 12, 31, 40.1 sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ /
MBh, 12, 31, 46.1 sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya /
MBh, 12, 32, 15.1 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam /
MBh, 12, 34, 2.2 svadharmeṇa hatā hyete kṣatriyāḥ kṣatriyarṣabha //
MBh, 12, 34, 22.2 bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa //
MBh, 12, 35, 8.2 etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ //
MBh, 12, 35, 13.2 sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ //
MBh, 12, 35, 15.1 uktānyetāni karmāṇi vistareṇetareṇa ca /
MBh, 12, 35, 16.1 etānyeva tu karmāṇi kriyamāṇāni mānavān /
MBh, 12, 35, 21.1 etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam /
MBh, 12, 35, 21.2 prāyaścittavidhānena sarvam etena śudhyati //
MBh, 12, 35, 32.1 uktānyetāni karmāṇi yāni kurvanna duṣyati /
MBh, 12, 36, 32.1 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet /
MBh, 12, 36, 42.2 āstike śraddadhāne tu vidhir eṣa vidhīyate //
MBh, 12, 36, 43.2 dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate //
MBh, 12, 37, 9.1 dvividhau cāpyubhāvetau dharmādharmau vijānatām /
MBh, 12, 37, 11.1 etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā /
MBh, 12, 37, 43.1 etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira /
MBh, 12, 37, 43.2 samāsena mahaddhyetacchrotavyaṃ bharatarṣabha //
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 38, 24.1 priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām /
MBh, 12, 38, 28.1 etaiścānyaiśca bahubhir anunīto yudhiṣṭhiraḥ /
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 39, 33.2 eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ /
MBh, 12, 39, 38.3 ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ //
MBh, 12, 39, 47.1 sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ /
MBh, 12, 41, 5.1 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat /
MBh, 12, 41, 7.1 eṣa nātho hi jagato bhavatāṃ ca mayā saha /
MBh, 12, 41, 7.3 etanmanasi kartavyaṃ bhavadbhir vacanaṃ mama //
MBh, 12, 46, 31.1 śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ /
MBh, 12, 47, 6.1 etaiścānyair munigaṇair mahābhāgair mahātmabhiḥ /
MBh, 12, 49, 11.2 śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 49, 22.2 naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi /
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 49, 75.1 ete kṣatriyadāyādāstatra tatra pariśrutāḥ /
MBh, 12, 49, 76.1 eteṣāṃ pitaraścaiva tathaiva ca pitāmahāḥ /
MBh, 12, 49, 79.2 evam etat purā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava //
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 50, 17.1 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau /
MBh, 12, 51, 15.1 ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ /
MBh, 12, 54, 10.1 eṣa vṛddhaḥ purā lokān samprāpnoti tanutyajām /
MBh, 12, 54, 30.1 yaścaitena pramāṇena yokṣyatyātmānam ātmanā /
MBh, 12, 54, 31.1 etasmāt kāraṇād bhīṣma matir divyā mayā hi te /
MBh, 12, 55, 6.2 yasmin etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 2.2 mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva //
MBh, 12, 56, 15.1 sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca /
MBh, 12, 56, 16.2 ghaṭate vinayastāta rājñām eṣa nayaḥ paraḥ //
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 56, 26.1 etajjñātvā mahārāja namasyā eva te dvijāḥ /
MBh, 12, 56, 60.1 ete caivāpare caiva doṣāḥ prādurbhavantyuta /
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 57, 4.1 tad etannaraśārdūla hṛdi tvaṃ kartum arhasi /
MBh, 12, 57, 44.1 ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 12, 58, 1.2 etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira /
MBh, 12, 58, 24.1 eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 5.2 katham eṣa samutpannastanme brūhi pitāmaha //
MBh, 12, 59, 11.1 etad icchāmyahaṃ sarvaṃ tattvena bharatarṣabha /
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 30.1 trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā /
MBh, 12, 59, 42.1 aṅgānyetāni kauravya prakāśāni balasya tu /
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
MBh, 12, 59, 75.1 etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ /
MBh, 12, 59, 76.2 navanītaṃ sarasvatyā buddhir eṣā prabhāvitā //
MBh, 12, 59, 77.1 daṇḍena sahitā hyeṣā lokarakṣaṇakārikā /
MBh, 12, 59, 79.1 ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu /
MBh, 12, 59, 85.1 tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam /
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 60, 8.1 ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ /
MBh, 12, 60, 25.2 sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ //
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 60, 51.1 ṛṣayastaṃ praśaṃsanti sādhu caitad asaṃśayam /
MBh, 12, 61, 6.1 etānyeva nimittāni munīnām ūrdhvaretasām /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 61, 21.2 eṣo ''śramapadas tāta brahmacāriṇa iṣyate //
MBh, 12, 63, 1.3 śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 23.1 na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha /
MBh, 12, 64, 2.1 sarvāṇyetāni dharmāṇi kṣātre bharatasattama /
MBh, 12, 65, 3.2 nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite //
MBh, 12, 65, 8.2 etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ //
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 65, 16.1 etad icchāmyahaṃ śrotuṃ bhagavaṃstad bravīhi me /
MBh, 12, 65, 22.1 etānyevaṃprakārāṇi vihitāni purānagha /
MBh, 12, 66, 4.1 sarvāṇyetāni kaunteya vidyante manujarṣabha /
MBh, 12, 66, 36.1 eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ /
MBh, 12, 67, 2.2 rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam /
MBh, 12, 67, 7.1 pratyudgamyābhipūjyaḥ syād etad atra sumantritam /
MBh, 12, 67, 11.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 12, 67, 15.2 etasmāt kāraṇād devāḥ prajāpālān pracakrire //
MBh, 12, 68, 40.2 mahatī devatā hyeṣā nararūpeṇa tiṣṭhati //
MBh, 12, 69, 31.1 ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ /
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 69, 63.2 etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ //
MBh, 12, 70, 13.2 iti kārtayugān etān guṇān viddhi yudhiṣṭhira //
MBh, 12, 70, 31.2 eṣa eva paro dharmo yad rājā daṇḍanītimān //
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 72, 26.1 eṣa eva paro dharmo yad rājā rakṣate prajāḥ /
MBh, 12, 73, 3.3 kasmācca bhavati śreyān etad vāyo vicakṣva me //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 74, 11.1 etau hi nityasaṃyuktāvitaretaradhāraṇe /
MBh, 12, 74, 12.1 ubhāvetau nityam abhiprapannau samprāpatur mahatīṃ śrīpratiṣṭhām /
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 74, 25.3 pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam //
MBh, 12, 74, 32.1 avaśyam etat kartavyaṃ rājñā balavatāpi hi /
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 76, 22.1 na hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata /
MBh, 12, 76, 22.2 na caitāṃ prājñatāṃ tāta yayā carasi medhayā //
MBh, 12, 76, 25.2 dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ //
MBh, 12, 76, 34.3 sa svargajittamo 'smākaṃ satyam etad bravīmi te //
MBh, 12, 77, 2.3 ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ //
MBh, 12, 77, 3.2 ete devasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 4.2 ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 5.2 ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 6.2 ete śūdrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 8.2 ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ //
MBh, 12, 77, 9.1 etebhyo balim ādadyāddhīnakośo mahīpatiḥ /
MBh, 12, 79, 5.1 sarvāsvavasthāsvetāni brāhmaṇaḥ parivarjayet /
MBh, 12, 79, 5.2 eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet //
MBh, 12, 79, 10.1 bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu /
MBh, 12, 79, 13.2 etanme saṃśayaṃ brūhi vistareṇa pitāmaha //
MBh, 12, 79, 42.2 na varṣati ca yo meghaḥ sarva ete nirarthakāḥ //
MBh, 12, 80, 6.2 ete mahartvijastāta sarve mānyā yathātatham //
MBh, 12, 80, 9.1 śraddhām ārabhya yaṣṭavyam ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 15.1 śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ /
MBh, 12, 80, 16.1 tapo yajñād api śreṣṭham ityeṣā paramā śrutiḥ /
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 81, 12.2 eṣā nītigatistāta lakṣmīścaiva sanātanī //
MBh, 12, 81, 16.2 etad uttamamitrasya nimittam abhicakṣate //
MBh, 12, 81, 29.1 ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ /
MBh, 12, 81, 30.1 kṛtsnam ete vinikṣiptāḥ pratirūpeṣu karmasu /
MBh, 12, 81, 31.1 ete karmāṇi kurvanti spardhamānā mithaḥ sadā /
MBh, 12, 81, 38.2 kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret //
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 82, 21.3 yathārhapratipūjā ca śastram etad anāyasam //
MBh, 12, 83, 1.2 eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata /
MBh, 12, 83, 24.2 agatīkagatir hyeṣā yā rājñā saha jīvikā //
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 84, 3.1 etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata /
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 84, 44.1 tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ /
MBh, 12, 85, 4.1 etad ekapadaṃ śakra sarvalokasukhāvaham /
MBh, 12, 85, 11.3 tathā tvam api kaunteya samyag etat samācara //
MBh, 12, 86, 3.3 etat pṛṣṭo mahāprājña yathāvad vaktum arhasi //
MBh, 12, 86, 4.1 ye caite pūrvakathitā guṇāste puruṣaṃ prati /
MBh, 12, 86, 4.2 naikasmin puruṣe hyete vidyanta iti me matiḥ //
MBh, 12, 86, 5.2 evam etanmahāprājña yathā vadasi buddhimān /
MBh, 12, 86, 28.1 etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā /
MBh, 12, 86, 28.2 śirorakṣaśca bhavati guṇair etaiḥ samanvitaḥ //
MBh, 12, 86, 30.2 etair eva guṇair yuktastathā senāpatir bhavet //
MBh, 12, 86, 33.1 etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha /
MBh, 12, 87, 33.1 eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ /
MBh, 12, 89, 12.1 upāyān prabravīmyetānna me māyā vivakṣitā /
MBh, 12, 89, 14.1 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ /
MBh, 12, 89, 14.2 ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ //
MBh, 12, 89, 17.1 prabhur niyamane rājā ya etānna niyacchati /
MBh, 12, 89, 18.1 sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ /
MBh, 12, 89, 20.2 iṣṭādātāra evaite naite bhūtasya bhāvakāḥ //
MBh, 12, 89, 20.2 iṣṭādātāra evaite naite bhūtasya bhāvakāḥ //
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 89, 28.1 tasmād eteṣu sarveṣu prītimān bhava pārthiva /
MBh, 12, 90, 5.2 pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam //
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 90, 21.1 etebhyaścāpramattaḥ syāt sadā yatto yudhiṣṭhira /
MBh, 12, 90, 21.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 91, 23.1 etat phalam asūyāyā abhimānasya cābhibho /
MBh, 12, 91, 29.1 etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet /
MBh, 12, 91, 32.1 ete cānye ca jāyante yadā rājā pramādyati /
MBh, 12, 91, 38.1 mamaitad iti naikasya manuṣyeṣvavatiṣṭhate /
MBh, 12, 92, 1.3 saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ //
MBh, 12, 92, 7.2 sarvaṃ pramuhyate hyetad yadā rājā pramādyati //
MBh, 12, 92, 50.2 etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ //
MBh, 12, 92, 52.1 etad vṛttaṃ vāsavasya yamasya varuṇasya ca /
MBh, 12, 93, 13.1 eteṣveva hi sarveṣu lokayātrā pratiṣṭhitā /
MBh, 12, 93, 13.2 etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ //
MBh, 12, 94, 20.2 śyenānucaritair hyete nipatanti pramādyataḥ //
MBh, 12, 94, 25.1 etāni yasya guptāni sa rājā rājasattama /
MBh, 12, 94, 26.1 naitānyekena śakyāni sātatyenānvavekṣitum /
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 94, 36.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 94, 38.1 etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ /
MBh, 12, 95, 8.1 takṣatyātmānam evaiṣa vanaṃ paraśunā yathā /
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 96, 1.3 kastasya dharmyo vijaya etat pṛṣṭo bravīhi me //
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 96, 13.3 nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ //
MBh, 12, 96, 16.1 karma caitad asādhūnām asādhuṃ sādhunā jayet /
MBh, 12, 97, 2.2 sādayatyeṣa rājānaṃ mahīṃ ca bharatarṣabha //
MBh, 12, 97, 18.1 etenaiva ca vṛttena mahīṃ prāpa surottamaḥ /
MBh, 12, 98, 7.2 tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ //
MBh, 12, 98, 23.1 adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet /
MBh, 12, 99, 12.2 etasya vitatastāta sudevasya babhūva ha /
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 99, 22.1 chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe /
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 99, 50.2 ityetacchakravacanaṃ niśamya pratigṛhya ca /
MBh, 12, 101, 10.3 eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane //
MBh, 12, 101, 22.2 guṇān etān prasaṃkhyāya deśakālau prayojayet //
MBh, 12, 101, 34.1 manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ /
MBh, 12, 102, 5.2 ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ //
MBh, 12, 102, 6.2 prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu //
MBh, 12, 102, 19.1 tyaktātmānaḥ sarva ete antyajā hyanivartinaḥ /
MBh, 12, 102, 20.2 evam eva prakupyanti rājño 'pyete hyabhīkṣṇaśaḥ //
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 9.2 yuyutsavaścāpratīpā bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 13.2 yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 17.1 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata /
MBh, 12, 103, 32.1 naitat praśaṃsantyācāryā na ca sādhu nidarśanam /
MBh, 12, 104, 7.2 bālasaṃsevitaṃ hyetad yad amarṣo yad akṣamā /
MBh, 12, 104, 24.1 nihatyaitāni catvāri māyāṃ pratividhāya ca /
MBh, 12, 104, 44.3 kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me //
MBh, 12, 104, 50.1 etānyevaṃ yathoktāni budhyethāstridaśādhipa /
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 105, 26.2 phalam etat prapaśyāmi yathālabdhena vartaye //
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 105, 45.2 avaśyaṃ prajahātyetat tad vidvān ko 'nusaṃjvaret //
MBh, 12, 105, 51.1 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā /
MBh, 12, 105, 52.2 etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam //
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 106, 24.1 ete cānye ca bahavo dambhayogāḥ suniścitāḥ /
MBh, 12, 107, 2.1 purastād eva bhagavanmayaitad apavarjitam /
MBh, 12, 107, 3.2 nāham etad alaṃ kartuṃ naitanmayyupapadyate //
MBh, 12, 107, 3.2 nāham etad alaṃ kartuṃ naitanmayyupapadyate //
MBh, 12, 107, 4.2 upapannastvam etena yathā kṣatriya bhāṣase /
MBh, 12, 107, 13.2 susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ /
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 107, 27.2 eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau //
MBh, 12, 108, 9.1 etad icchāmyahaṃ śrotuṃ nikhilena paraṃtapa /
MBh, 12, 108, 10.3 vairasaṃdīpanāvetau lobhāmarṣau janādhipa //
MBh, 12, 109, 4.1 yad ete hyabhijānīyuḥ karma tāta supūjitāḥ /
MBh, 12, 109, 5.2 yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ //
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 8.1 triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi /
MBh, 12, 109, 9.1 samyag eteṣu vartasva triṣu lokeṣu bhārata /
MBh, 12, 109, 10.1 naitān atiśayejjātu nātyaśnīyānna dūṣayet /
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 109, 12.2 amānitā nityam eva yasyaite guravastrayaḥ //
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 109, 27.2 caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ //
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 110, 23.2 na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ //
MBh, 12, 110, 25.2 ūrdhvaṃ dehavimokṣānte bhavantyetāsu yoniṣu //
MBh, 12, 111, 24.1 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ /
MBh, 12, 111, 26.1 sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha /
MBh, 12, 112, 21.1 sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare /
MBh, 12, 112, 34.1 yadi tvetanmayā kāryaṃ mṛgendro yadi manyate /
MBh, 12, 112, 52.2 śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ //
MBh, 12, 112, 56.1 putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam /
MBh, 12, 112, 65.2 duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt //
MBh, 12, 112, 67.2 dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam //
MBh, 12, 112, 80.2 asnigdhāścaiva dustoṣāḥ karma caitad bahucchalam //
MBh, 12, 113, 17.1 tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ /
MBh, 12, 114, 8.1 tiṣṭhantyete yathāsthānaṃ nagā hyekaniketanāḥ /
MBh, 12, 115, 2.2 śrūyatāṃ pṛthivīpāla yathaiṣo 'rtho 'nugīyate /
MBh, 12, 116, 8.1 etānme saṃśayasthasya rājadharmān sudurlabhān /
MBh, 12, 117, 15.3 eṣa śvarūparahito dvīpī bhavasi putraka //
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 119, 13.1 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ /
MBh, 12, 119, 20.1 eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā /
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 120, 27.1 etenaiva prakāreṇa kṛtyānām āgatiṃ gatim /
MBh, 12, 120, 35.2 svalpasya vā mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni //
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 121, 5.1 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha /
MBh, 12, 121, 10.1 api caitat purā rājanmanunā proktam āditaḥ /
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 121, 15.2 etad rūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ //
MBh, 12, 121, 21.2 nāmānyetāni daṇḍasya kīrtitāni yudhiṣṭhira //
MBh, 12, 122, 53.1 ityeṣa daṇḍo vikhyāta ādau madhye tathāvare /
MBh, 12, 123, 1.3 lokayātrā hi kārtsnyena triṣveteṣu pratiṣṭhitā //
MBh, 12, 123, 5.2 mūlam etat trivargasya nivṛttir mokṣa ucyate //
MBh, 12, 123, 6.2 kāmo ratiphalaścātra sarve caite rajasvalāḥ //
MBh, 12, 123, 19.1 atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam /
MBh, 12, 124, 2.2 śrotum icchāmi tat sarvaṃ yathaitad upalabhyate //
MBh, 12, 124, 17.1 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ /
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 124, 37.2 yad brāhmaṇamukhe kavyam etacchrutvā pravartate //
MBh, 12, 124, 41.3 bhavataḥ śīlam icchāmi prāptum eṣa varo mama //
MBh, 12, 124, 64.2 anugrahaśca dānaṃ ca śīlam etat praśasyate //
MBh, 12, 124, 66.2 etacchīlaṃ samāsena kathitaṃ kurusattama //
MBh, 12, 124, 68.1 etad viditvā tattvena śīlavān bhava putraka /
MBh, 12, 124, 69.2 etat kathitavān putre dhṛtarāṣṭro narādhipa /
MBh, 12, 124, 69.3 etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam //
MBh, 12, 125, 2.1 saṃśayo me mahān eṣa samutpannaḥ pitāmaha /
MBh, 12, 125, 7.1 eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā /
MBh, 12, 125, 23.2 etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada /
MBh, 12, 125, 26.2 taṃ dravantam anu prāpto vanam etad yadṛcchayā /
MBh, 12, 125, 31.3 etad icchāmi tattvena śrotuṃ kim iha durlabham //
MBh, 12, 125, 34.1 etat kāraṇasāmagryaṃ śrotum icchāmi tattvataḥ /
MBh, 12, 125, 34.2 bhavanto hi taponityā brūyur etat samāhitāḥ //
MBh, 12, 126, 18.1 etacchrutvā sa bhagavāṃstanur munivarottamaḥ /
MBh, 12, 126, 20.2 bravītu bhagavān etad yadi guhyaṃ na tanmayi //
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 126, 49.1 etad dṛṣṭaṃ mayā rājaṃstataśca vacanaṃ śrutam /
MBh, 12, 128, 12.2 kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam //
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 128, 26.1 kṣatriye saṃśayaḥ kaḥ syād ityetanniścitaṃ sadā /
MBh, 12, 128, 30.2 nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ //
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 128, 37.2 etasmāt kāraṇād rājā na doṣaṃ prāptum arhati //
MBh, 12, 128, 45.1 naitau sambhavato rājan kathaṃcid api bhārata /
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 130, 21.2 rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira //
MBh, 12, 131, 2.2 paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ //
MBh, 12, 131, 15.3 striyā moṣaḥ paristhānaṃ dasyuṣvetad vigarhitam //
MBh, 12, 131, 16.1 sa eṣa eva bhavati dasyur etāni varjayan /
MBh, 12, 131, 16.1 sa eṣa eva bhavati dasyur etāni varjayan /
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 132, 11.1 atraitad āhur ācāryāḥ pāpasya parimokṣaṇe /
MBh, 12, 132, 15.2 sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet /
MBh, 12, 133, 17.1 yasya hyete saṃpraruṣṭā mantrayanti parābhavam /
MBh, 12, 135, 22.1 etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ /
MBh, 12, 136, 4.2 etad icchāmyahaṃ śrotuṃ sarvam eva yathāvidhi //
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 136, 10.2 naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ //
MBh, 12, 136, 11.2 tad anviṣya mahābāho sarvam etad vadasva me //
MBh, 12, 136, 71.1 udāraṃ yad bhavān āha naitaccitraṃ bhavadvidhe /
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 136, 194.1 ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ /
MBh, 12, 136, 204.1 evam etanmayā proktam itihāsaṃ yudhiṣṭhira /
MBh, 12, 136, 207.1 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira /
MBh, 12, 136, 209.1 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho /
MBh, 12, 137, 3.1 etanme saṃśayaṃ chinddhi mano me sampramuhyati /
MBh, 12, 137, 3.2 aviśvāsakathām etām upaśrutya pitāmaha //
MBh, 12, 137, 82.2 etānyupacitānyāhuḥ sarvatra labhate pumān //
MBh, 12, 137, 88.2 kṛtam etad anāhāryaṃ tava putreṇa pārthiva //
MBh, 12, 137, 94.2 etat sarvaṃ guṇavati dharmanetre mahīpatau //
MBh, 12, 137, 99.2 sapta rājño guṇān etānmanur āha prajāpatiḥ //
MBh, 12, 137, 109.1 etat te brahmadattasya pūjanyā saha bhāṣitam /
MBh, 12, 138, 26.2 etāni yuktyā seveta prasaṅgo hyatra doṣavān //
MBh, 12, 138, 36.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 139, 39.2 na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam //
MBh, 12, 139, 40.1 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ /
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 139, 68.2 bhikṣām anyām āhareti na caitat kartum arhasi /
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
MBh, 12, 139, 82.2 adyāham etad vṛjinaṃ karma kṛtvā jīvaṃścariṣyāmi mahāpavitram /
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 139, 93.1 etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet /
MBh, 12, 140, 3.2 naitacchuddhāgamād eva tava dharmānuśāsanam /
MBh, 12, 140, 4.2 naikaśākhena dharmeṇa yātraiṣā sampravartate //
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 140, 26.2 eṣaiva khalu maryādā yām ayaṃ parivarjayet //
MBh, 12, 140, 35.3 śrutacāritravṛttāḍhyān pavitraṃ hyetad uttamam //
MBh, 12, 142, 12.2 agnisākṣikam apyetad bhartā hi śaraṇaṃ striyaḥ //
MBh, 12, 142, 15.1 eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ /
MBh, 12, 142, 40.1 kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te /
MBh, 12, 145, 16.1 evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ /
MBh, 12, 145, 18.1 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara /
MBh, 12, 148, 3.2 ityetad api bhūtānām adbhutaṃ janamejaya //
MBh, 12, 148, 5.1 etad eva hi kārpaṇyaṃ samagram asamīkṣitam /
MBh, 12, 148, 6.2 pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ //
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 149, 55.1 tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ /
MBh, 12, 149, 70.1 naiṣa jambukavākyena punaḥ prāpsyati jīvitam /
MBh, 12, 149, 71.2 śakyo jīvayituṃ hyeṣa bālo varṣaśatair api //
MBh, 12, 149, 116.3 eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā //
MBh, 12, 150, 30.1 eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ /
MBh, 12, 150, 33.2 bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu //
MBh, 12, 151, 9.2 darśayāmyeṣa ātmānaṃ yathā mām avabhotsyase //
MBh, 12, 151, 25.1 etacchrutvā vaco vāyoḥ śalmalir vrīḍitastadā /
MBh, 12, 152, 1.3 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha //
MBh, 12, 152, 3.2 nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ //
MBh, 12, 152, 14.2 bhavantyetāni kauravya lubdhānām akṛtātmanām //
MBh, 12, 152, 19.3 etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān //
MBh, 12, 153, 7.2 ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ //
MBh, 12, 153, 8.1 etayā yā pravṛttiśca vṛddhyādīn yāṃśca pṛcchasi /
MBh, 12, 153, 9.1 ubhāvetau samaphalau samadoṣau ca bhārata /
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 154, 20.2 pūrvasaṃbandhisaṃyogānnaitad dānto niṣevate //
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 154, 37.2 etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 155, 8.2 etebhyo hi mahārāja tapo nānaśanāt param //
MBh, 12, 156, 10.2 sarvadharmāviruddhaṃ ca yogenaitad avāpyate //
MBh, 12, 156, 12.2 abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate //
MBh, 12, 156, 22.1 ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ /
MBh, 12, 157, 2.2 etat sarvaṃ mahāprājña yāthātathyena me vada //
MBh, 12, 157, 3.2 trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ /
MBh, 12, 157, 4.1 ete pramattaṃ puruṣam apramattā nudanti hi /
MBh, 12, 157, 6.1 eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama /
MBh, 12, 157, 12.2 etat tu kṣīyate tāta sādhūnām upasevanāt //
MBh, 12, 157, 18.1 etānyeva jitānyāhuḥ praśamācca trayodaśa /
MBh, 12, 157, 18.2 ete hi dhārtarāṣṭrāṇāṃ sarve doṣāstrayodaśa /
MBh, 12, 158, 13.1 eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ /
MBh, 12, 159, 2.1 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ /
MBh, 12, 159, 2.2 asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
MBh, 12, 159, 12.1 ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā /
MBh, 12, 159, 20.3 narake nipatantyete juhvānāḥ sa ca yasya tat //
MBh, 12, 159, 36.1 etāni ca tato 'nyāni nirdeśyānīti dhāraṇā /
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 159, 38.2 prāyaścittam akurvāṇair naitair arhati saṃvidam //
MBh, 12, 159, 61.1 eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame /
MBh, 12, 159, 64.1 careyuḥ sarva evaite vīrahā yad vrataṃ caret /
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 160, 10.1 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi /
MBh, 12, 160, 28.1 ete cānye ca bahavaḥ sagaṇā daityadānavāḥ /
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 160, 70.1 aser etāni rūpāṇi durvācādīni nirdiśet /
MBh, 12, 160, 85.1 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi /
MBh, 12, 160, 86.1 ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ /
MBh, 12, 160, 87.1 sarvathaitad iha śrutvā khaḍgasādhanam uttamam /
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 161, 6.2 etanmūlau hi dharmārthāvetad ekapadaṃ hitam //
MBh, 12, 161, 6.2 etanmūlau hi dharmārthāvetad ekapadaṃ hitam //
MBh, 12, 161, 13.1 arthasyāvayavāvetau dharmakāmāviti śrutiḥ /
MBh, 12, 161, 13.2 arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ //
MBh, 12, 161, 19.2 etanmatimatāṃ śreṣṭha mataṃ mama yathātatham /
MBh, 12, 161, 23.2 madhvivāmṛtasaṃyuktaṃ tasmād etau matāviha //
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 161, 37.1 buddhir mamaiṣā pariṣatsthitasya mā bhūd vicārastava dharmaputra /
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 162, 4.2 etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi //
MBh, 12, 162, 33.1 etat samprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā /
MBh, 12, 165, 5.3 śūdrā punarbhūr bhāryā me satyam etad bravīmi te //
MBh, 12, 165, 19.1 gṛhṇīta ratnānyetāni yathotsāhaṃ yatheṣṭataḥ /
MBh, 12, 166, 19.1 dasyūnāṃ dīyatām eṣa sādhvadya puruṣādhamaḥ /
MBh, 12, 166, 21.2 dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ //
MBh, 12, 167, 18.1 etat prāha purā sarvaṃ nārado mama bhārata /
MBh, 12, 167, 23.1 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava /
MBh, 12, 167, 24.2 etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā /
MBh, 12, 168, 14.2 etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe //
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 168, 33.1 etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ /
MBh, 12, 168, 36.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 168, 38.1 evam eva kilaitāni priyāṇyevāpriyāṇi ca /
MBh, 12, 168, 39.3 vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ //
MBh, 12, 168, 39.3 vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ //
MBh, 12, 168, 53.2 etaiścānyaiśca viprasya hetumadbhiḥ prabhāṣitaiḥ /
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 169, 10.1 yadāham etajjānāmi na mṛtyustiṣṭhatīti ha /
MBh, 12, 169, 22.2 anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ //
MBh, 12, 169, 23.1 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ /
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 169, 24.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 170, 8.2 anamitram atho hyetad durlabhaṃ sulabhaṃ satām //
MBh, 12, 170, 20.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 170, 23.1 ityetaddhāstinapure brāhmaṇenopavarṇitam /
MBh, 12, 171, 3.1 etānyeva padānyāhuḥ pañca vṛddhāḥ praśāntaye /
MBh, 12, 171, 3.2 eṣa svargaśca dharmaśca sukhaṃ cānuttamaṃ satām //
MBh, 12, 171, 28.2 madvilāpanam etat tu pratibuddho 'smi saṃtyaja //
MBh, 12, 171, 50.1 eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam /
MBh, 12, 171, 51.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 171, 53.1 etāṃ buddhiṃ samāsthāya maṅkir nirvedam āgataḥ /
MBh, 12, 171, 61.2 iṣukāraḥ kumārī ca ṣaḍ ete guravo mama //
MBh, 12, 173, 1.3 narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me //
MBh, 12, 173, 9.2 sudurlabham avāpyaitad adoṣānmartum icchasi //
MBh, 12, 173, 31.2 puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ //
MBh, 12, 173, 40.1 yadi brahmañ śṛṇoṣyetacchraddadhāsi ca me vacaḥ /
MBh, 12, 175, 16.2 brahmā vai sumahātejā ya ete pañca dhātavaḥ //
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 175, 26.2 niruddham etad ākāśam aprameyaṃ surair api //
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 176, 13.1 sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ /
MBh, 12, 177, 1.2 ete te dhātavaḥ pañca brahmā yān asṛjat purā /
MBh, 12, 177, 5.1 ityetaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam /
MBh, 12, 177, 20.2 ityetad iha saṃkhyātaṃ śarīre pṛthivīmayam //
MBh, 12, 177, 22.2 ākāśāt prāṇinām ete śarīre pañca dhātavaḥ //
MBh, 12, 177, 25.2 ityete vāyavaḥ pañca ceṣṭayantīha dehinam //
MBh, 12, 177, 30.3 eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 12, 177, 37.1 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ /
MBh, 12, 178, 16.1 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam /
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 179, 15.1 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate /
MBh, 12, 180, 11.3 jīvaḥ kiṃlakṣaṇastatretyetad ācakṣva me 'nagha //
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 180, 30.2 sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye //
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 183, 10.2 yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ /
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 183, 12.2 na caite doṣāḥ svarge prādurbhavanti /
MBh, 12, 183, 16.1 ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā /
MBh, 12, 184, 7.2 yad etaccāturāśramyaṃ brahmarṣivihitaṃ purā /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 185, 1.2 yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret /
MBh, 12, 185, 16.1 etān āsevate yastu tapastasya prahīyate /
MBh, 12, 185, 16.2 yastvetānnācared vidvāṃstapastasyābhivardhate //
MBh, 12, 185, 25.1 eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ /
MBh, 12, 186, 7.2 devarṣināradaproktam etad ācāralakṣaṇam //
MBh, 12, 187, 1.3 yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha //
MBh, 12, 187, 2.2 adhyātmam iti māṃ pārtha yad etad anupṛcchasi /
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 187, 13.2 etena sarvam evedaṃ viddhyabhivyāptam antaram //
MBh, 12, 187, 15.1 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim /
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 187, 23.1 seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate /
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 187, 33.2 kathaṃcid abhivartanta ityete sāttvikā guṇāḥ //
MBh, 12, 187, 37.1 sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ /
MBh, 12, 187, 42.2 saṃprayogastayor eṣa sattvakṣetrajñayor dhruvaḥ //
MBh, 12, 187, 47.1 evaṃsvabhāvam evaitat svabuddhyā viharennaraḥ /
MBh, 12, 187, 50.2 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati //
MBh, 12, 187, 54.1 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 188, 7.2 pañcavargapramāthīni neccheccaitāni vīryavān //
MBh, 12, 188, 10.2 eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ //
MBh, 12, 189, 4.2 jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ //
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 189, 5.2 etanme sarvam ācakṣva sarvajño hyasi me mataḥ //
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 189, 10.2 eṣa pravṛttako dharmo nivṛttakam atho śṛṇu //
MBh, 12, 189, 11.2 etat sarvam aśeṣeṇa yathoktaṃ parivarjayet /
MBh, 12, 190, 1.3 ekaivaiṣā gatisteṣām uta yāntyaparām api //
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 190, 13.3 praśastaṃ jāpakatvaṃ ca doṣāścaite tadātmakāḥ //
MBh, 12, 191, 6.2 ete vai nirayāstāta sthānasya paramātmanaḥ //
MBh, 12, 191, 11.1 ete te nirayāḥ proktāḥ sarva eva yathātatham /
MBh, 12, 192, 15.2 sādhaye bhavitā caitad yat tvayāham ihārthitā //
MBh, 12, 192, 27.3 eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ //
MBh, 12, 192, 72.2 ubhāvānṛtikāvetau na mṛṣā kartum arhasi //
MBh, 12, 192, 90.2 śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham /
MBh, 12, 192, 104.2 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ /
MBh, 12, 192, 105.3 jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati //
MBh, 12, 192, 108.1 svadharmaḥ paripālyaśca rājñām eṣa viniścayaḥ /
MBh, 12, 192, 111.1 eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ /
MBh, 12, 192, 113.2 jalam etannipatitaṃ mama pāṇau dvijottama /
MBh, 12, 192, 127.1 evam eṣā mahārāja jāpakasya gatir yathā /
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 193, 23.1 yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam /
MBh, 12, 193, 25.1 rājāpyetena vidhinā bhagavantaṃ pitāmaham /
MBh, 12, 193, 27.3 sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam //
MBh, 12, 193, 28.3 tāvapyetena vidhinā gacchetāṃ matsalokatām //
MBh, 12, 193, 32.1 etat phalaṃ jāpakānāṃ gatiścaiva prakīrtitā /
MBh, 12, 194, 9.1 sa me bhavāñ śaṃsatu sarvam etaj jñāne phalaṃ karmaṇi vā yad asti /
MBh, 12, 194, 10.3 iṣṭaṃ ca me syād itaracca na syād etatkṛte karmavidhiḥ pravṛttaḥ /
MBh, 12, 194, 10.4 iṣṭaṃ tvaniṣṭaṃ ca na māṃ bhajetety etatkṛte jñānavidhiḥ pravṛttaḥ //
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 197, 20.2 na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati //
MBh, 12, 198, 6.1 sarvāṇyetāni saṃvārya dvārāṇi manasi sthitaḥ /
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 200, 35.2 saṃkalpād eva caiteṣām apatyam udapadyata //
MBh, 12, 200, 38.1 eṣa bhūtapatistāta svadhyakṣaśca prakīrtitaḥ /
MBh, 12, 200, 41.1 ete pāpakṛtastāta caranti pṛthivīm imām /
MBh, 12, 200, 42.1 naite kṛtayuge tāta caranti pṛthivīm imām /
MBh, 12, 200, 44.1 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ /
MBh, 12, 200, 46.1 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ /
MBh, 12, 200, 46.2 acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ //
MBh, 12, 201, 5.1 sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ /
MBh, 12, 201, 10.2 ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 201, 14.1 ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ /
MBh, 12, 201, 16.2 ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ //
MBh, 12, 201, 17.2 mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ //
MBh, 12, 201, 20.1 eta evaṃvidhā devā manor eva prajāpateḥ /
MBh, 12, 201, 22.1 evam ete samāmnātā viśvedevāstathāśvinau /
MBh, 12, 201, 23.3 ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam //
MBh, 12, 201, 24.1 etān vai prātar utthāya devān yastu prakīrtayet /
MBh, 12, 201, 28.2 ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam //
MBh, 12, 201, 30.2 ete nava mahātmānaḥ paścimām āśritā diśam //
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 201, 33.1 ete pratidiśaṃ sarve kīrtitāstigmatejasaḥ /
MBh, 12, 201, 34.1 evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ /
MBh, 12, 201, 34.2 eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate //
MBh, 12, 201, 35.1 yasyāṃ yasyāṃ diśi hyete tāṃ diśaṃ śaraṇaṃ gataḥ /
MBh, 12, 202, 6.1 kathaiṣā kathitā tatra kaśyapena maharṣiṇā /
MBh, 12, 202, 14.1 eṣa vegena gatvā hi yatra te dānavādhamāḥ /
MBh, 12, 202, 28.1 etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 202, 29.3 eṣa devo mahāyogī bhūtātmā bhūtabhāvanaḥ //
MBh, 12, 202, 31.1 kṛtvā karmātisādhvetad aśakyam amitaprabhaḥ /
MBh, 12, 202, 32.2 vidhir eṣa prabhāvaśca kālaḥ saṃkṣayakārakaḥ /
MBh, 12, 203, 6.2 etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi //
MBh, 12, 203, 26.2 mūlaprakṛtayo 'ṣṭau tā jagad etāsvavasthitam //
MBh, 12, 203, 31.1 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ /
MBh, 12, 203, 34.1 ete bhāvā jagat sarvaṃ vahanti sacarācaram /
MBh, 12, 203, 35.1 navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam /
MBh, 12, 204, 6.2 ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam //
MBh, 12, 204, 7.2 yenaitad vartate cakram anādinidhanaṃ mahat //
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 204, 15.1 saṃdeham etam utpannam achinad bhagavān ṛṣiḥ /
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 205, 22.2 etān sattvaguṇān vidyād imān rājasatāmasān //
MBh, 12, 205, 26.2 etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho //
MBh, 12, 206, 1.3 krodhalobhau bhayaṃ darpa eteṣāṃ sādhanācchuciḥ //
MBh, 12, 206, 8.2 tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ //
MBh, 12, 206, 9.1 kṛtyā hyetā ghorarūpā mohayantyavicakṣaṇān /
MBh, 12, 207, 18.1 evam etāḥ sirānadyo rasodā dehasāgaram /
MBh, 12, 208, 6.2 kṣamā caivāpramādaśca yasyaite sa sukhī bhavet //
MBh, 12, 208, 19.2 etaiścāpagataiḥ sarvair brahmabhūyāya kalpate //
MBh, 12, 209, 5.1 atrocyate yathā hyetad veda yogeśvaro hariḥ /
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 209, 17.2 etad devāsurair guptaṃ tad āhur jñānalakṣaṇam //
MBh, 12, 210, 6.1 tad evam etau vijñeyāvavyaktapuruṣāvubhau /
MBh, 12, 210, 7.2 anādyantāvubhāvetāvaliṅgau cāpyubhāvapi //
MBh, 12, 210, 8.2 sāmānyam etad ubhayor evaṃ hyanyad viśeṣaṇam //
MBh, 12, 210, 10.2 agrāhyau puruṣāvetāvaliṅgatvād asaṃhitau //
MBh, 12, 210, 11.3 kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'pyasāviti //
MBh, 12, 210, 13.1 tasmāccatuṣṭayaṃ vedyam etair hetubhir ācitam /
MBh, 12, 210, 26.1 sarva ete mahātmāno gacchanti paramāṃ gatim /
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 210, 36.1 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam /
MBh, 12, 211, 16.1 etan me bhagavān āha kāpileyāya saṃbhavam /
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 211, 26.1 pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api /
MBh, 12, 211, 30.1 na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ /
MBh, 12, 211, 32.2 tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ //
MBh, 12, 211, 37.2 pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate //
MBh, 12, 211, 42.1 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ /
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 211, 45.1 arthāṃs tathātyantasukhāvahāṃś ca lipsanta ete bahavo viśulkāḥ /
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 212, 8.2 eṣa pañcasamāhāraḥ śarīram iti naikadhā /
MBh, 12, 212, 10.2 indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ //
MBh, 12, 212, 12.2 ete hy ā maraṇāt pañca ṣaḍguṇā jñānasiddhaye //
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 212, 24.1 evaṃ pañcatrikā hyete guṇās tadupalabdhaye /
MBh, 12, 212, 34.1 svakarmayugapadbhāvo daśasveteṣu tiṣṭhati /
MBh, 12, 212, 39.1 evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ /
MBh, 12, 213, 17.2 satyaṃ dānam anāyāso naiṣa mārgo durātmanām //
MBh, 12, 214, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 215, 2.2 etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha //
MBh, 12, 215, 33.2 yenaiṣā labhyate prajñā yena śāntir avāpyate /
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya vā /
MBh, 12, 217, 9.2 naitat samyag vijānanto narā muhyanti vajrabhṛt //
MBh, 12, 217, 17.2 etadyonīni bhūtāni tatra kā paridevanā //
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 217, 57.1 yām etāṃ prāpya jānīṣe rājaśriyam anuttamām /
MBh, 12, 217, 57.2 sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati //
MBh, 12, 218, 22.2 eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ /
MBh, 12, 218, 24.2 eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ /
MBh, 12, 218, 26.2 eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ /
MBh, 12, 218, 28.2 eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ /
MBh, 12, 218, 35.2 ajasraṃ pariyātyeṣa satyenāvatapan prajāḥ //
MBh, 12, 218, 38.1 ityetad balinā gītam anahaṃkārasaṃjñitam /
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 12, 219, 23.1 etad viditvā kārtsnyena yo na muhyati mānavaḥ /
MBh, 12, 220, 2.2 etad bhavantaṃ pṛcchāmi tanme vaktum ihārhasi //
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 220, 20.1 etaccānyacca paruṣaṃ bruvantaṃ paribhūya tam /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 54.1 ete cānye ca bahavaḥ pūrve pūrvatarāśca ye /
MBh, 12, 221, 82.2 aṣṭamī vṛttir etāsāṃ purogā pākaśāsana //
MBh, 12, 222, 5.2 kā te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam //
MBh, 12, 222, 5.2 kā te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam //
MBh, 12, 222, 22.2 etad vrataṃ samāśritya sukham edhanti te janāḥ //
MBh, 12, 224, 2.2 sargaśca nidhanaṃ caiva kuta etat pravartate //
MBh, 12, 224, 3.2 etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me //
MBh, 12, 224, 21.1 etāni śāśvatāṃl lokān dhārayanti sanātanān /
MBh, 12, 224, 21.2 etad brahmavidāṃ tāta viditaṃ brahma śāśvatam //
MBh, 12, 224, 24.2 kṛte tretādiṣveteṣāṃ pādaśo hrasate vayaḥ //
MBh, 12, 224, 28.1 etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ /
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 224, 41.1 ete tu sapta puruṣā nānāvīryāḥ pṛthak pṛthak /
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 224, 65.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 224, 75.2 sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat //
MBh, 12, 225, 15.1 yathāvat kīrtitaṃ samyag evam etad asaṃśayam /
MBh, 12, 226, 1.2 bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā /
MBh, 12, 226, 37.1 ete cānye ca bahavo dānena tapasā ca ha /
MBh, 12, 226, 38.2 dānayajñaprajāsargair ete hi divam āpnuvan //
MBh, 12, 227, 5.1 tiṣṭhatyeteṣu gṛhavān ṣaṭsu karmasu sa dvijaḥ /
MBh, 12, 227, 7.2 etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati //
MBh, 12, 227, 10.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 227, 17.1 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ /
MBh, 12, 227, 21.2 etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet //
MBh, 12, 227, 29.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 228, 5.1 eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ /
MBh, 12, 228, 7.2 evaṃ hyetena yogena yuñjāno 'pyekam antataḥ /
MBh, 12, 228, 12.1 atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ /
MBh, 12, 228, 15.2 vikramāścāpi yasyaite tathā yuṅkte sa yogataḥ //
MBh, 12, 228, 21.1 eteṣvapi hi jāteṣu phalajātāni me śṛṇu /
MBh, 12, 228, 25.1 ahaṃkārasya vijiteḥ pañcaite syur vaśānugāḥ /
MBh, 12, 228, 31.3 sattvaṃ kṣetrajña ityetad dvayam apyanudarśitam //
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 229, 6.2 niruktam etayor etat svabhāvaparabhāvayoḥ //
MBh, 12, 229, 6.2 niruktam etayor etat svabhāvaparabhāvayoḥ //
MBh, 12, 230, 1.2 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 230, 5.2 trayam etat pṛthagbhūtam avivekaṃ tu kecana //
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 230, 14.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 230, 21.2 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 231, 1.2 ityukto 'bhipraśasyaitat paramarṣestu śāsanam /
MBh, 12, 231, 3.2 sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me //
MBh, 12, 232, 1.3 sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā //
MBh, 12, 232, 2.3 ātmano dhyāyinastāta jñānam etad anuttamam //
MBh, 12, 232, 3.1 tad etad upaśāntena dāntenādhyātmaśīlinā /
MBh, 12, 232, 7.2 evam etān yogadoṣāñjayennityam atandritaḥ //
MBh, 12, 232, 11.1 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati /
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 232, 17.2 yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani /
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 232, 32.2 tāvapyetena mārgeṇa gacchetāṃ paramāṃ gatim //
MBh, 12, 233, 2.1 etad vai śrotum icchāmi tad bhavān prabravītu me /
MBh, 12, 233, 2.2 etat tvanyonyavairūpye vartate pratikūlataḥ //
MBh, 12, 233, 3.3 karmavidyāmayāvetau vyākhyāsyāmi kṣarākṣarau //
MBh, 12, 233, 4.2 śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram //
MBh, 12, 233, 16.1 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate /
MBh, 12, 234, 3.2 katham etad vijānīyāṃ tacca vyākhyātum arhasi //
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 234, 5.3 eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ //
MBh, 12, 234, 11.1 ityetacchrotum icchāmi bhagavān prabravītu me /
MBh, 12, 234, 11.2 karmaṇām avirodhena katham etat pravartate //
MBh, 12, 234, 14.1 eko ya āśramān etān anutiṣṭhed yathāvidhi /
MBh, 12, 234, 15.1 catuṣpadī hi niḥśreṇī brahmaṇyeṣā pratiṣṭhitā /
MBh, 12, 234, 15.2 etām āśritya niḥśreṇīṃ brahmaloke mahīyate //
MBh, 12, 235, 14.2 etān vimucya saṃvādān sarvapāpaiḥ pramucyate //
MBh, 12, 235, 15.1 etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ /
MBh, 12, 235, 19.1 tasmād etair adhikṣiptaḥ sahennityam asaṃjvaraḥ /
MBh, 12, 235, 22.2 yasmiṃścaite vasantyarhāstad rāṣṭram abhivardhate //
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 235, 24.2 yatendriyāṇām athavā gatir eṣā vidhīyate //
MBh, 12, 235, 26.2 brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate /
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 236, 8.1 vānaprasthāśrame 'pyetāścatasro vṛttayaḥ smṛtāḥ /
MBh, 12, 236, 14.2 etāścānyāśca vividhā dīkṣāsteṣāṃ manīṣiṇām //
MBh, 12, 237, 2.2 prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param /
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 12, 238, 2.1 taiścaiṣa kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ /
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 239, 11.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ /
MBh, 12, 239, 13.1 mano buddhiśca bhāvaśca traya ete ''tmayonijāḥ /
MBh, 12, 239, 16.1 rajastamaśca sattvaṃ ca traya ete svayonijāḥ /
MBh, 12, 239, 18.2 etasminn eva kṛtye vai vartate buddhir uttamā //
MBh, 12, 240, 8.1 seyaṃ bhāvātmikā bhāvāṃstrīn etān ativartate /
MBh, 12, 240, 9.2 adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret /
MBh, 12, 240, 19.2 sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ //
MBh, 12, 240, 22.2 tathaiva sahitāvetāvanyonyasmin pratiṣṭhitau //
MBh, 12, 241, 4.1 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati /
MBh, 12, 241, 10.1 etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ /
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 241, 11.2 vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 242, 23.1 naitajjñātvā pumān strī vā punarbhavam avāpnuyāt /
MBh, 12, 242, 23.2 abhavapratipattyartham etad vartma vidhīyate //
MBh, 12, 242, 24.1 yathā matāni sarvāṇi na caitāni yathā tathā /
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 243, 13.2 ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati //
MBh, 12, 245, 8.2 svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ //
MBh, 12, 245, 13.2 samādhau yogam evaitacchāṇḍilyaḥ śamam abravīt //
MBh, 12, 247, 11.3 etanme sarvam ācakṣva sūkṣmajñānaṃ pitāmaha //
MBh, 12, 248, 1.3 pṛtanāmadhya ete hi gatasattvā mahābalāḥ //
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 12, 249, 8.1 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam /
MBh, 12, 249, 8.2 prasīda bhagavan sādho vara eṣa vṛto mayā //
MBh, 12, 249, 9.1 naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana /
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 250, 8.1 etam icchāmyahaṃ kāmaṃ tvatto lokapitāmaha /
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 251, 22.2 etasmāt kāraṇād dhātrā kusīdaṃ sampravartitam //
MBh, 12, 251, 24.2 paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira //
MBh, 12, 251, 26.1 dharmalakṣaṇam ākhyātam etat te kurusattama /
MBh, 12, 254, 3.2 etad ācakṣva me sarvaṃ nikhilena mahāmate //
MBh, 12, 254, 46.1 ṛṣayo yatayo hyetannahuṣe pratyavedayan /
MBh, 12, 254, 51.2 etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ //
MBh, 12, 255, 25.2 na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ //
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 255, 40.1 etān īdṛśakān dharmān ācarann iha jājale /
MBh, 12, 255, 41.2 etān īdṛśakān dharmāṃstulādhāraḥ praśaṃsati /
MBh, 12, 256, 2.1 ete śakuntā bahavaḥ samantād vicaranti hi /
MBh, 12, 256, 16.3 svavartmani sthitaścaiva garīyān eṣa jājale //
MBh, 12, 257, 3.2 hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā //
MBh, 12, 257, 8.2 vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate //
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 257, 10.1 kāmānmohācca lobhācca laulyam etat pravartitam /
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 258, 23.1 etad vicintitaṃ tāvat putrasya pitṛgauravam /
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 6.1 mamedam iti nāsyaitat pravarteta kalau yuge /
MBh, 12, 259, 12.1 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 259, 32.1 etat prathamakalpena rājā kṛtayuge 'bhajat /
MBh, 12, 260, 21.1 etāni saha yajñena prajāpatir akalpayat /
MBh, 12, 260, 23.1 etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā /
MBh, 12, 260, 25.2 havir bhūmir diśaḥ śraddhā kālaścaitāni dvādaśa //
MBh, 12, 260, 26.3 aṅgānyetāni yajñasya yajño mūlam iti śrutiḥ //
MBh, 12, 260, 28.2 saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta //
MBh, 12, 260, 31.1 yajñāṅgānyapi caitāni yathoktāni nasaṃśayaḥ /
MBh, 12, 260, 34.2 yasyaitāni prayujyante yathāśakti kṛtānyapi //
MBh, 12, 260, 36.2 yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ //
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 41.3 etad bravītu bhagavān upapanno 'smyadhīhi bhoḥ //
MBh, 12, 261, 52.1 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham /
MBh, 12, 261, 53.2 sarvam etanmayā brahmañ śāstrataḥ parikīrtitam /
MBh, 12, 261, 54.2 yad anyāyyam aśāstraṃ tad ityeṣā śrūyate śrutiḥ //
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 261, 60.2 etasyānantyam icchāmi bhagavañ śrotum añjasā //
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 262, 4.3 dhanānām eṣa vai panthāstīrtheṣu pratipādanam //
MBh, 12, 262, 21.1 dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ /
MBh, 12, 262, 22.2 ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ //
MBh, 12, 262, 32.1 eteṣāṃ pretyabhāve tu katamaḥ svargajittamaḥ /
MBh, 12, 262, 32.2 etad ācakṣva me brahman yathātathyena pṛcchataḥ //
MBh, 12, 262, 33.3 na tu tyāgasukhaṃ prāptā etat tvam api paśyasi //
MBh, 12, 262, 38.1 panthāno brahmaṇastvete etaiḥ prāpnoti yat param /
MBh, 12, 262, 38.1 panthāno brahmaṇastvete etaiḥ prāpnoti yat param /
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 262, 42.2 etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ //
MBh, 12, 262, 45.2 etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya //
MBh, 12, 263, 7.2 ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam //
MBh, 12, 263, 8.2 eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca //
MBh, 12, 263, 24.2 bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ //
MBh, 12, 263, 25.2 dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ //
MBh, 12, 263, 28.3 bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ //
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 12, 263, 48.2 eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca //
MBh, 12, 265, 13.1 ya etān prajñayā doṣān pūrvam evānupaśyati /
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 265, 22.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 266, 13.1 tad etad upaśāntena boddhavyaṃ śucikarmaṇā /
MBh, 12, 266, 16.1 etair vivardhate tejaḥ pāpmānam apahanti ca /
MBh, 12, 266, 19.1 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ /
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 6.1 viddhi nārada pañcaitāñ śāśvatān acalān dhruvān /
MBh, 12, 267, 7.2 asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam //
MBh, 12, 267, 8.2 vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ //
MBh, 12, 267, 15.1 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān /
MBh, 12, 267, 18.2 aṣṭau jñānendriyāṇyāhur etānyadhyātmacintakāḥ //
MBh, 12, 267, 22.1 balaṃ ṣaṣṭhaṃ ṣaḍ etāni vācā samyag yathāgamam /
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 268, 6.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 269, 15.2 etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt //
MBh, 12, 269, 16.2 etat pavitraṃ paramaṃ parivrājaka āśrame //
MBh, 12, 269, 19.1 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām /
MBh, 12, 270, 3.2 duḥkham etaccharīrāṇāṃ dhāraṇaṃ kurusattama //
MBh, 12, 270, 7.1 na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ /
MBh, 12, 270, 24.2 pratyakṣam etad bhavatastathānyeṣāṃ manīṣiṇām /
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 271, 8.2 eṣa cākṣipate kāle kāle visṛjate punaḥ /
MBh, 12, 271, 9.1 naiṣa dānavatā śakyastapasā naiva cejyayā /
MBh, 12, 271, 20.1 eṣa sarveṣu bhūteṣu kṣaraścākṣara eva ca /
MBh, 12, 271, 45.2 saṃśritya saṃdhāvati śuklam etam aṣṭāparān arcyatamān sa lokān //
MBh, 12, 271, 54.2 tāvat tadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpam etat //
MBh, 12, 271, 55.3 ityetad ākhyātam ahīnasattva nārāyaṇasyeha balaṃ mayā te //
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 271, 61.2 turīyārdhena lokāṃstrīn bhāvayatyeṣa buddhimān //
MBh, 12, 272, 3.1 bhavatā kathitaṃ hyetacchraddadhe cāham acyuta /
MBh, 12, 272, 5.1 etanme saṃśayaṃ brūhi pṛcchato bharatarṣabha /
MBh, 12, 272, 23.1 eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ /
MBh, 12, 272, 25.1 eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 272, 26.1 ete brahmarṣayaścaiva bṛhaspatipurogamāḥ /
MBh, 12, 272, 34.2 eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ /
MBh, 12, 272, 38.1 etad vai māmakaṃ tejaḥ samāviśati vāsava /
MBh, 12, 273, 30.3 etad icchāmi vijñātuṃ tattvato lokapūjita //
MBh, 12, 273, 32.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 273, 39.3 kariṣyati naro mohāt tam eṣānugamiṣyati //
MBh, 12, 273, 44.3 tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ //
MBh, 12, 273, 53.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 3.1 katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ /
MBh, 12, 274, 22.1 bhagavan kva nu yāntyete devāḥ śakrapurogamāḥ /
MBh, 12, 274, 24.2 yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi /
MBh, 12, 274, 25.2 surair eva mahābhāge sarvam etad anuṣṭhitam /
MBh, 12, 274, 45.1 yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama /
MBh, 12, 274, 45.2 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati //
MBh, 12, 274, 54.2 mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ /
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 274, 59.1 ityeṣa vṛtram āśritya jvarasya mahato mayā /
MBh, 12, 275, 18.1 etāñ śokabhayotsekānmohanān sukhaduḥkhayoḥ /
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 276, 11.1 etasmāt kāraṇācchreyaḥ kalilaṃ pratibhāti mām /
MBh, 12, 276, 16.2 sadbhiśca samudācāraḥ śreya etad asaṃśayam //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 276, 18.2 asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam //
MBh, 12, 276, 19.2 yad bhūtahitam atyantam etat satyaṃ bravīmyaham //
MBh, 12, 276, 21.2 vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam //
MBh, 12, 276, 33.1 etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām /
MBh, 12, 276, 57.1 pṛcchataste mayā tāta śreya etad udāhṛtam /
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 277, 12.1 eṣa tāvat samāsena tava saṃkīrtito mayā /
MBh, 12, 277, 46.1 etacchrutvā mama vaco bhavāṃścaratu muktavat /
MBh, 12, 278, 4.2 ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me //
MBh, 12, 278, 5.2 etad icchāmi vijñātuṃ nikhilena pitāmaha //
MBh, 12, 278, 6.2 śṛṇu rājann avahitaḥ sarvam etad yathātatham /
MBh, 12, 278, 6.3 yathāmati yathā caitacchrutapūrvaṃ mayānagha //
MBh, 12, 278, 7.1 eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 278, 35.2 hiṃsanīyastvayā naiṣa mama putratvam āgataḥ /
MBh, 12, 278, 36.3 gacchatveṣa yathākāmam iti rājan punaḥ punaḥ //
MBh, 12, 278, 38.1 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ /
MBh, 12, 279, 14.2 śāntyarthaṃ manasastāta naitad vṛddhānuśāsanam //
MBh, 12, 279, 25.2 ete sarve śocyatāṃ yānti rājan yaścāyuktaḥ snehahīnaḥ prajāsu //
MBh, 12, 281, 17.1 ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ /
MBh, 12, 282, 5.2 tādṛśaṃ kurute rūpam etad evam avaihi me //
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 284, 1.2 eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ /
MBh, 12, 285, 1.3 etad icchāmyahaṃ śrotuṃ tad brūhi vadatāṃ vara //
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 285, 9.2 ete caturbhyo varṇebhyo jāyante vai parasparam //
MBh, 12, 285, 12.2 rājannaitad bhaved grāhyam apakṛṣṭena janmanā /
MBh, 12, 285, 16.1 ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt /
MBh, 12, 288, 1.3 vidvāṃso manujā loke katham etanmataṃ tava //
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 288, 14.2 etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca //
MBh, 12, 288, 30.1 sarvān etān anucaran vatsavaccaturaḥ stanān /
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 289, 7.2 ubhe caite mate tattve mama tāta yudhiṣṭhira //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 12, 289, 11.3 yogācchittvādito doṣān pañcaitān prāpnuvanti tat //
MBh, 12, 289, 29.1 balāni yoge proktāni mayaitāni viśāṃ pate /
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 289, 50.1 durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
MBh, 12, 290, 52.3 etanme saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ //
MBh, 12, 290, 54.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām //
MBh, 12, 290, 78.1 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn /
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 12, 291, 6.1 tad etacchrotum icchāmi tvattaḥ kurukulodvaha /
MBh, 12, 291, 17.1 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ /
MBh, 12, 291, 20.1 eṣa vai vikriyāpannaḥ sṛjatyātmānam ātmanā /
MBh, 12, 291, 27.1 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca /
MBh, 12, 291, 28.1 eṣā tattvacaturviṃśā sarvākṛtiṣu vartate /
MBh, 12, 291, 29.1 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu /
MBh, 12, 291, 32.2 yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam //
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 291, 37.2 tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ //
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 291, 45.1 śuklalohitakṛṣṇāni rūpāṇyetāni trīṇi tu /
MBh, 12, 291, 45.2 sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai //
MBh, 12, 292, 7.2 utpadyante vicitrāṇi tānyeṣo 'pyabhimanyate /
MBh, 12, 292, 26.2 śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham //
MBh, 12, 292, 27.2 divasānte guṇān etān abhyetyaiko 'vatiṣṭhati //
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 292, 29.1 ātmarūpaguṇān etān vividhān hṛdayapriyān /
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
MBh, 12, 292, 31.2 mamaivaitāni jāyante bādhante tāni mām iti //
MBh, 12, 292, 32.1 nistartavyānyathaitāni sarvāṇīti narādhipa /
MBh, 12, 292, 33.1 bhoktavyāni mayaitāni devalokagatena vai /
MBh, 12, 292, 41.2 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha //
MBh, 12, 292, 44.3 aham etāni vai kurvanmamaitānīndriyāṇi ca //
MBh, 12, 292, 44.3 aham etāni vai kurvanmamaitānīndriyāṇi ca //
MBh, 12, 293, 3.2 līyate 'pratibuddhatvād evam eṣa hyabuddhimān //
MBh, 12, 293, 4.2 nityam etad vijānīhi somaḥ ṣoḍaśamī kalā //
MBh, 12, 293, 12.2 akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate /
MBh, 12, 293, 14.2 rūpaṃ nirvartayatyetad evaṃ sarvāsu yoniṣu //
MBh, 12, 293, 17.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate //
MBh, 12, 293, 22.2 yad etad uktaṃ bhavatā vedaśāstranidarśanam /
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 293, 29.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate /
MBh, 12, 293, 31.2 etad aindriyakaṃ tāta yad bhavān idam āha vai //
MBh, 12, 293, 41.1 yadā tveṣa guṇān sarvān prākṛtān abhimanyate /
MBh, 12, 293, 46.1 etannidarśanaṃ samyag asamyag anudarśanam /
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
MBh, 12, 293, 49.1 tattvanistattvayor etat pṛthag eva nidarśanam /
MBh, 12, 294, 1.2 nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama /
MBh, 12, 294, 1.3 paśyāmi cābhisaṃdigdham etayor vai nidarśanam //
MBh, 12, 294, 2.2 sthūlabuddhyā na paśyāmi tattvam etanna saṃśayaḥ //
MBh, 12, 294, 4.1 tad etacchrotum icchāmi nānātvaikatvadarśanam /
MBh, 12, 294, 6.2 hanta te sampravakṣyāmi yad etad anupṛcchasi /
MBh, 12, 294, 25.1 yogam etaddhi yogānāṃ manye yogasya lakṣaṇam /
MBh, 12, 294, 29.1 etāḥ prakṛtayastvaṣṭau vikārāścāpi ṣoḍaśa /
MBh, 12, 294, 34.1 adhiṣṭhātāram avyaktam asyāpyetannidarśanam /
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 294, 48.1 sarvam etad vijānanto na sarvasya prabodhanāt /
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 12.1 anādinidhanāvetāvubhāveveśvarau matau /
MBh, 12, 295, 12.2 tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ //
MBh, 12, 295, 13.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ //
MBh, 12, 295, 14.2 adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam //
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 295, 30.1 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān /
MBh, 12, 295, 31.2 gacchāmyabuddhabhāvatvād eṣedānīṃ sthiro bhave //
MBh, 12, 295, 32.1 sahavāsaṃ na yāsyāmi kālam etaddhi vañcanāt /
MBh, 12, 295, 36.3 idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ //
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 296, 4.2 kadācit tveva khalvetad āhur apratibuddhakam //
MBh, 12, 296, 5.1 budhyate yadi vāvyaktam etad vai pañcaviṃśakam /
MBh, 12, 296, 5.2 budhyamāno bhavatyeṣa saṅgātmaka iti śrutiḥ //
MBh, 12, 296, 10.2 tadā prakṛtimān eṣa bhavatyavyaktalocanaḥ //
MBh, 12, 296, 14.1 etat tat tattvam ityāhur nistattvam ajarāmaram /
MBh, 12, 296, 14.2 tattvasaṃśrayaṇād etat tattvavanna ca mānada /
MBh, 12, 296, 15.1 na caiṣa tattvavāṃstāta nistattvastveṣa buddhimān /
MBh, 12, 296, 15.1 na caiṣa tattvavāṃstāta nistattvastveṣa buddhimān /
MBh, 12, 296, 15.2 eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam //
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 296, 19.2 saṅgadharmā bhavatyeṣa niḥsaṅgātmā narādhipa //
MBh, 12, 296, 20.2 vibhustyajati cāvyaktaṃ yadā tvetad vibudhyate /
MBh, 12, 296, 21.1 eṣa hyapratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 296, 22.1 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ /
MBh, 12, 296, 23.1 evam evāvagantavyaṃ nānātvaikatvam etayoḥ /
MBh, 12, 296, 23.2 etad vimokṣa ityuktam avyaktajñānasaṃhitam //
MBh, 12, 296, 24.2 eṣa mokṣayitavyeti prāhur avyaktagocarāt //
MBh, 12, 296, 25.2 pareṇa paradharmā ca bhavatyeṣa sametya vai //
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 296, 41.2 etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ /
MBh, 12, 296, 43.1 etanniḥśreyasakaraṃ jñānānāṃ te paraṃ mayā /
MBh, 12, 296, 45.1 nāradād viditaṃ mahyam etad brahma sanātanam /
MBh, 12, 296, 45.2 mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam //
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 298, 7.2 tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam //
MBh, 12, 298, 8.2 śrūyatām avanīpāla yad etad anupṛcchasi /
MBh, 12, 298, 9.2 pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ //
MBh, 12, 298, 12.1 etāḥ prakṛtayastvaṣṭau vikārān api me śṛṇu /
MBh, 12, 298, 14.1 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 298, 14.2 buddhīndriyāṇyathaitāni saviśeṣāṇi maithila //
MBh, 12, 298, 16.2 prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ //
MBh, 12, 298, 17.2 dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam //
MBh, 12, 298, 18.2 tṛtīyaḥ sarga ityeṣa āhaṃkārika ucyate //
MBh, 12, 298, 19.2 caturthaṃ sargam ityetanmānasaṃ paricakṣate //
MBh, 12, 298, 22.2 saptamaṃ sargam ityāhur etad aindriyakaṃ smṛtam //
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 298, 24.2 navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 298, 25.1 etāni nava sargāṇi tattvāni ca narādhipa /
MBh, 12, 298, 26.1 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ /
MBh, 12, 299, 5.1 dyāvāpṛthivyor ityeṣa rājan vedeṣu paṭhyate /
MBh, 12, 299, 6.1 etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ /
MBh, 12, 299, 10.1 etasyāpi niśām āhustṛtīyam iha kurvataḥ /
MBh, 12, 299, 11.2 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 299, 12.1 anyonyaṃ spṛhayantyete anyonyasya hite ratāḥ /
MBh, 12, 299, 14.1 trīṇi kalpasahasrāṇi eteṣām ahar ucyate /
MBh, 12, 299, 18.2 etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ //
MBh, 12, 300, 6.1 etad unmeṣamātreṇa viniṣṭaṃ sthāṇujaṅgamam /
MBh, 12, 300, 17.1 eṣo 'pyayaste rājendra yathāvat paribhāṣitaḥ /
MBh, 12, 301, 14.1 eṣā te vyaktato rājan vibhūtir anuvarṇitā /
MBh, 12, 301, 20.2 sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ //
MBh, 12, 301, 23.3 darpo dveṣo 'tivādaśca ete proktā rajoguṇāḥ //
MBh, 12, 301, 27.3 dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ //
MBh, 12, 302, 1.2 ete pradhānasya guṇāstrayaḥ puruṣasattama /
MBh, 12, 302, 2.2 koṭiśaśca karotyeṣa pratyagātmānam ātmanā //
MBh, 12, 302, 11.2 sa eṣa prakṛtiṣṭho hi tasthur ityabhidhīyate //
MBh, 12, 302, 12.1 acetanaścaiṣa mataḥ prakṛtisthaśca pārthiva /
MBh, 12, 302, 12.2 etenādhiṣṭhitaścaiva sṛjate saṃharatyapi //
MBh, 12, 302, 13.2 anādinidhanāv etāvubhāveva mahāmune /
MBh, 12, 302, 18.2 viditaṃ sarvam etat te pāṇāvāmalakaṃ yathā //
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 12, 303, 11.2 anityaṃ nityam avyaktam evam etaddhi śuśruma //
MBh, 12, 303, 13.2 yathā muñja iṣīkāyāstathaivaitaddhi jāyate //
MBh, 12, 303, 18.1 eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ /
MBh, 12, 303, 20.1 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam /
MBh, 12, 303, 21.1 ye tvanye tattvakuśalāsteṣām etannidarśanam /
MBh, 12, 304, 21.2 kriyamāṇair na kampeta yuktasyaitannidarśanam //
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 304, 27.1 etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
MBh, 12, 305, 7.2 etānyutkramaṇasthānānyuktāni mithileśvara //
MBh, 12, 306, 22.1 bījam etat puraskṛtya devīṃ caiva sarasvatīm /
MBh, 12, 306, 29.2 apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam //
MBh, 12, 306, 34.1 caturthī rājaśārdūla vidyaiṣā sāṃparāyikī /
MBh, 12, 306, 45.2 eṣā te ''nvīkṣikī vidyā caturthī sāṃparāyikī //
MBh, 12, 306, 47.1 jāyante ca mriyante ca yasminn ete yataścyutāḥ /
MBh, 12, 306, 51.1 draṣṭavyau nityam evaitau tatpareṇāntarātmanā /
MBh, 12, 306, 55.1 tenaitannābhijānanti pañcaviṃśakam acyutam /
MBh, 12, 306, 56.2 pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama /
MBh, 12, 306, 61.2 prāptam etanmayā kṛtsnaṃ vedyaṃ nityaṃ vadantyuta //
MBh, 12, 306, 72.2 yathaiva budhyate matsyastathaiṣo 'pyanubudhyate /
MBh, 12, 306, 74.1 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ /
MBh, 12, 306, 76.1 tenaitannābhinandanti pañcaviṃśakam acyutam /
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 306, 86.2 tattvaṃ śāstraṃ brahmabuddhyā bravīmi sarvaṃ viśvaṃ brahma caitat samastam //
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 307, 6.2 nivṛttir naitayor asti nānivṛttiḥ kathaṃcana //
MBh, 12, 308, 23.1 yasmāccaitanmayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā /
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 12, 308, 35.2 nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ //
MBh, 12, 308, 36.2 savyaṃ vāsyā ca yas takṣet samāvetāvubhau mama //
MBh, 12, 308, 40.1 prahāyobhayam apyetajjñānaṃ karma ca kevalam /
MBh, 12, 308, 47.2 liṅgānyatyartham etāni na mokṣāyeti me matiḥ //
MBh, 12, 308, 54.2 tavaitāni samastāni niyamaśceti saṃśayaḥ //
MBh, 12, 308, 63.1 sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi /
MBh, 12, 308, 70.3 etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum //
MBh, 12, 308, 72.2 na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ //
MBh, 12, 308, 74.1 ata etair balair ete balinaḥ svārtham icchatā /
MBh, 12, 308, 74.1 ata etair balair ete balinaḥ svārtham icchatā /
MBh, 12, 308, 76.1 ityetair asukhair vākyair ayuktair asamañjasaiḥ /
MBh, 12, 308, 79.2 pañcaitānyarthajātāni vākyam ityucyate nṛpa //
MBh, 12, 308, 86.1 tānyetāni yathoktāni saukṣmyādīni janādhipa /
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 12, 308, 107.2 ākṛtir vyaktir ityetau guṇau yasmin samāśritau //
MBh, 12, 308, 110.1 viṃśakaścaiṣa saṃghāto mahābhūtāni pañca ca /
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 308, 146.1 yadā caite praduṣyanti rājan ye kīrtitā mayā /
MBh, 12, 308, 148.2 paraiḥ sādhāraṇā hyete taistair evāsya hetubhiḥ //
MBh, 12, 308, 153.2 balaṃ kośam amātyāṃśca kasyaitāni na vā nṛpa //
MBh, 12, 308, 161.1 sāham etāni karmāṇi rājyaduḥkhāni maithila /
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 308, 188.1 na vargasthā bravīmyetat svapakṣaparapakṣayoḥ /
MBh, 12, 308, 191.1 ityetāni sa vākyāni hetumantyarthavanti ca /
MBh, 12, 309, 1.3 etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me //
MBh, 12, 309, 70.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 309, 89.1 tad etat sampradṛśyaiva karmabhūmiṃ praviśya tām /
MBh, 12, 310, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute /
MBh, 12, 310, 24.1 mārkaṇḍeyo hi bhagavān etad ākhyātavānmama /
MBh, 12, 313, 21.1 etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati /
MBh, 12, 313, 41.1 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara /
MBh, 12, 314, 1.2 etacchrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ /
MBh, 12, 314, 3.1 etasminn eva kāle tu devarṣir nāradastadā /
MBh, 12, 314, 15.2 paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati //
MBh, 12, 314, 35.1 etad vākyaṃ guroḥ śrutvā śiṣyāste hṛṣṭamānasāḥ /
MBh, 12, 314, 38.2 iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ //
MBh, 12, 314, 42.1 ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ /
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 314, 49.2 upakuryācca śiṣyāṇām etacca hṛdi vo bhavet //
MBh, 12, 315, 1.2 etacchrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ /
MBh, 12, 315, 17.1 etanmano'nukūlaṃ me bhavān arhati bhāṣitum /
MBh, 12, 315, 27.1 śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ /
MBh, 12, 315, 30.2 dvāvetau pretya panthānau divaṃ cādhaśca gacchataḥ //
MBh, 12, 315, 31.2 saptaite vāyumārgā vai tānnibodhānupūrvaśaḥ //
MBh, 12, 315, 53.1 evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ /
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 316, 1.2 etasminn antare śūnye nāradaḥ samupāgamat /
MBh, 12, 316, 7.2 sadvṛttiḥ samudācāraḥ śreya etad anuttamam //
MBh, 12, 316, 13.2 yad bhūtahitam atyantam etat satyaṃ mataṃ mama //
MBh, 12, 316, 19.2 etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MBh, 12, 316, 37.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 316, 45.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 12, 316, 46.2 pañcaviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ //
MBh, 12, 316, 47.1 etaiḥ sarvaiḥ samāyuktaḥ pumān ityabhidhīyate /
MBh, 12, 317, 8.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 318, 27.1 etasmād yonisaṃbandhād yo jīvan parimucyate /
MBh, 12, 318, 45.1 etat te paramaṃ guhyam ākhyātam ṛṣisattama /
MBh, 12, 318, 54.1 na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā /
MBh, 12, 319, 19.1 daivataṃ katamaṃ hyetad uttamāṃ gatim āsthitam /
MBh, 12, 319, 27.2 etanme snehataḥ sarve vacanaṃ kartum arhatha //
MBh, 12, 320, 40.1 etad ācaṣṭa me rājan devarṣir nāradaḥ purā /
MBh, 12, 321, 5.3 na hyeṣa tarkayā śakyo vaktuṃ varṣaśatair api //
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 321, 18.2 sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau //
MBh, 12, 321, 19.1 etau hi paramaṃ dhāma kānayor āhnikakriyā /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 12, 321, 32.1 tenaiṣā prathitā brahmanmaryādā lokabhāvinī /
MBh, 12, 321, 42.2 etad abhyadhikaṃ teṣāṃ yat te taṃ praviśantyuta //
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 322, 16.2 vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau /
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 322, 22.2 etad bhagavate sarvam iti tat prekṣitaṃ sadā //
MBh, 12, 322, 27.2 vasiṣṭhaśca mahātejā ete citraśikhaṇḍinaḥ //
MBh, 12, 322, 28.1 sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ /
MBh, 12, 322, 28.2 etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam //
MBh, 12, 322, 33.2 śabde cārthe ca hetau ca eṣā prathamasargajā //
MBh, 12, 322, 37.1 pravṛttau ca nivṛttau ca yonir etad bhaviṣyati /
MBh, 12, 322, 40.2 sarve pramāṇaṃ hi yathā tathaitacchāstram uttamam //
MBh, 12, 322, 41.1 bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam /
MBh, 12, 322, 46.1 etaddhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam /
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
MBh, 12, 322, 48.1 saṃsthite tu nṛpe tasmiñśāstram etat sanātanam /
MBh, 12, 322, 48.2 antardhāsyati tat satyam etad vaḥ kathitaṃ mayā //
MBh, 12, 323, 9.2 kaṇvo 'tha devahotraśca ete ṣoḍaśa kīrtitāḥ /
MBh, 12, 323, 17.2 naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ //
MBh, 12, 323, 41.1 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 7.2 ūcur dvijātayo devān eṣa chetsyati saṃśayam //
MBh, 12, 324, 8.2 kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ //
MBh, 12, 324, 10.2 etannaḥ saṃśayaṃ chinddhi pramāṇaṃ no bhavānmataḥ //
MBh, 12, 324, 12.2 dhānyair yaṣṭavyam ityeṣa pakṣo 'smākaṃ narādhipa /
MBh, 12, 324, 39.1 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā /
MBh, 12, 326, 6.1 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ /
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 326, 16.1 vara eṣa mamātyantaṃ dṛṣṭastvaṃ yat sanātanaḥ /
MBh, 12, 326, 19.1 siddhāścaite mahābhāgāḥ purā hyekāntino 'bhavan /
MBh, 12, 326, 26.1 sattvaṃ rajastamaścaiva guṇān etān pracakṣate /
MBh, 12, 326, 26.2 ete sarvaśarīreṣu tiṣṭhanti vicaranti ca //
MBh, 12, 326, 27.1 etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate /
MBh, 12, 326, 42.2 etat tvayā na vijñeyaṃ rūpavān iti dṛśyate /
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 326, 43.3 mayaitat kathitaṃ samyak tava mūrticatuṣṭayam //
MBh, 12, 326, 44.1 siddhā hyete mahābhāgā narā hyekāntino 'bhavan /
MBh, 12, 326, 62.1 etāṃścānyāṃśca rucirān brahmaṇe 'mitatejase /
MBh, 12, 326, 65.1 hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ /
MBh, 12, 326, 66.1 eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ /
MBh, 12, 326, 70.2 etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ //
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 326, 97.1 etat te sarvam ākhyātaṃ brahman bhaktimato mayā /
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 326, 111.2 tato mayaitacchrutvā ca kīrtitaṃ tava bhārata //
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 326, 121.2 śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya /
MBh, 12, 327, 4.1 etaṃ naḥ saṃśayaṃ vipra chinddhi guhyaṃ sanātanam /
MBh, 12, 327, 10.2 doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām //
MBh, 12, 327, 11.1 etanme saṃśayaṃ vipra hṛdi śalyam ivārpitam /
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 17.1 etān samāgatān sarvān pañca śiṣyān damānvitān /
MBh, 12, 327, 19.2 eṣa vai yastvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ /
MBh, 12, 327, 31.2 ekādaśaite rudrāstu vikārāḥ puruṣāḥ smṛtāḥ //
MBh, 12, 327, 36.2 mamāpyeṣā samutpannā cintā yā bhavatāṃ matā //
MBh, 12, 327, 46.1 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ /
MBh, 12, 327, 48.1 śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ /
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 12, 327, 58.2 māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama //
MBh, 12, 327, 60.1 nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam /
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 62.1 ete vedavido mukhyā vedācāryāśca kalpitāḥ /
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 12, 327, 66.1 ete yogavido mukhyāḥ sāṃkhyadharmavidastathā /
MBh, 12, 327, 69.1 eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ /
MBh, 12, 327, 69.2 eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ /
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 327, 87.1 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ /
MBh, 12, 327, 96.2 eṣa devaḥ saṃcarati sarvatragatir avyayaḥ //
MBh, 12, 327, 97.1 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā /
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 328, 32.3 bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ //
MBh, 12, 328, 40.2 mamaitāni sadā garbhe pṛśnigarbhastato hyaham //
MBh, 12, 328, 46.2 etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca //
MBh, 12, 329, 1.3 eṣa me saṃśayo jātas taṃ chinddhi madhusūdana //
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
MBh, 12, 329, 5.5 kasmād iti lokapratyakṣaguṇam etat tad yathā /
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 329, 48.7 tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate //
MBh, 12, 329, 49.5 adyaprabhṛtyetad avasthitam ṛṣivacanam //
MBh, 12, 329, 50.3 tad etad brahmāgnīṣomīyam /
MBh, 12, 330, 19.1 śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ /
MBh, 12, 330, 21.2 pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate //
MBh, 12, 330, 22.1 etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate /
MBh, 12, 330, 22.1 etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate /
MBh, 12, 330, 31.1 hiraṇyagarbho dyutimān eṣa yaśchandasi stutaḥ /
MBh, 12, 330, 50.3 jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana //
MBh, 12, 330, 67.1 eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe /
MBh, 12, 331, 18.2 tad etanme yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 12, 331, 45.2 etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ //
MBh, 12, 332, 2.2 nāradaitaddhi te satyaṃ vacanaṃ samudāhṛtam //
MBh, 12, 332, 24.2 etacchrutvā tayor vākyaṃ tapasyugre 'bhyavartata /
MBh, 12, 333, 3.2 kim etat kriyate karma phalaṃ cāsya kim iṣyate //
MBh, 12, 333, 4.2 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi /
MBh, 12, 333, 9.1 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ /
MBh, 12, 333, 17.2 daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam /
MBh, 12, 333, 23.1 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ /
MBh, 12, 334, 1.2 śrutvaitannārado vākyaṃ naranārāyaṇeritam /
MBh, 12, 334, 8.1 ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ /
MBh, 12, 334, 8.2 tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ /
MBh, 12, 334, 11.1 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ /
MBh, 12, 334, 12.1 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā /
MBh, 12, 335, 6.1 etannaḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam /
MBh, 12, 335, 49.1 etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam /
MBh, 12, 335, 53.1 etasminn antare rājan devo hayaśirodharaḥ /
MBh, 12, 335, 61.2 kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān //
MBh, 12, 335, 61.2 kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān //
MBh, 12, 335, 69.1 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ /
MBh, 12, 335, 69.2 paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram //
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā /
MBh, 12, 335, 72.1 etaddhayaśiro rājann ākhyānaṃ tava kīrtitam /
MBh, 12, 335, 74.1 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
MBh, 12, 335, 74.1 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
MBh, 12, 335, 74.2 eṣa yogaśca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ //
MBh, 12, 336, 6.2 kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā //
MBh, 12, 336, 7.2 etanme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MBh, 12, 336, 9.2 gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 336, 11.1 etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ /
MBh, 12, 336, 12.1 guruṇā ca mamāpyeṣa kathito nṛpasattama /
MBh, 12, 336, 14.2 vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire /
MBh, 12, 336, 15.2 tadā pitāmahāt somād etaṃ dharmam ajānata /
MBh, 12, 336, 16.2 vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat /
MBh, 12, 336, 17.2 tatraiṣa dharmaḥ sambhūtaḥ svayaṃ nārāyaṇānnṛpa //
MBh, 12, 336, 19.1 triḥ parikrāntavān etat suparṇo dharmam uttamam /
MBh, 12, 336, 19.2 yasmāt tasmād vrataṃ hyetat trisauparṇam ihocyate //
MBh, 12, 336, 20.1 ṛgvedapāṭhapaṭhitaṃ vratam etaddhi duścaram /
MBh, 12, 336, 20.2 suparṇāccāpyadhigato dharma eṣa sanātanaḥ //
MBh, 12, 336, 36.2 dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 336, 37.3 kṛtādau kuruśārdūla dharmam etam adhītavān //
MBh, 12, 336, 40.2 eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ //
MBh, 12, 336, 43.2 antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ //
MBh, 12, 336, 44.2 tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi //
MBh, 12, 336, 45.2 pitāmahaśca dakṣāya dharmam etaṃ purā dadau //
MBh, 12, 336, 50.2 eṣa dharmo jagannāthāt sākṣānnārāyaṇānnṛpa //
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 336, 52.1 dharmajñānena caitena suprayuktena karmaṇā /
MBh, 12, 336, 55.2 eṣa lokanidhir dhīmān eṣa lokavisargakṛt //
MBh, 12, 336, 55.2 eṣa lokanidhir dhīmān eṣa lokavisargakṛt //
MBh, 12, 336, 57.1 eṣa ekāntidharmaste kīrtito nṛpasattama /
MBh, 12, 336, 76.2 parasparāṅgānyetāni pañcarātraṃ ca kathyate /
MBh, 12, 336, 76.3 eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ //
MBh, 12, 336, 78.1 eṣa te kathito dharmaḥ sātvato yadubāndhava /
MBh, 12, 336, 81.1 itthaṃ hi duścaro dharma eṣa pārthivasattama /
MBh, 12, 337, 1.3 jñānānyetāni brahmarṣe lokeṣu pracaranti ha //
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 16.1 śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam /
MBh, 12, 337, 33.2 mayā hyeṣā hi dhriyate pātālasthena bhoginā //
MBh, 12, 337, 39.3 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune //
MBh, 12, 337, 46.2 maheśvaraprasādena naitad vacanam anyathā //
MBh, 12, 337, 51.2 anudhyānānmama mune naitad vacanam anyathā //
MBh, 12, 337, 55.1 tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ /
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 12, 337, 58.2 eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 12, 337, 63.2 sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate //
MBh, 12, 338, 2.3 naitad icchanti puruṣam ekaṃ kurukulodvaha //
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 12, 338, 23.2 etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me //
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 339, 1.2 śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato 'vyayaḥ /
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 339, 21.1 etat te kathitaṃ putra yathāvad anupṛcchataḥ /
MBh, 12, 342, 9.1 aham apyatra muhyāmi mamāpyeṣa manorathaḥ /
MBh, 12, 345, 7.1 etaddhi paramaṃ kāryam etanme phalam īpsitam /
MBh, 12, 345, 7.1 etaddhi paramaṃ kāryam etanme phalam īpsitam /
MBh, 12, 345, 9.1 etad viditam āryasya vivāsakaraṇaṃ mama /
MBh, 12, 346, 12.2 tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha //
MBh, 12, 347, 14.1 gomatyāstveṣa puline tvaddarśanasamutsukaḥ /
MBh, 12, 347, 16.1 etacchrutvā mahāprājña tatra gantuṃ tvam arhasi /
MBh, 12, 348, 18.1 tad eṣa tapasāṃ śatruḥ śreyasaśca nipātanaḥ /
MBh, 12, 348, 20.1 eṣa tatraiva gacchāmi yatra tiṣṭhatyasau dvijaḥ /
MBh, 12, 350, 15.2 ka eṣa divam ākramya gataḥ sūrya ivāparaḥ //
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 12, 351, 2.1 eṣa mūlaphalāhāraḥ śīrṇaparṇāśanastathā /
MBh, 12, 351, 4.2 sarvabhūtahite yukta eṣa vipro bhujaṃgama //
MBh, 12, 351, 6.2 etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija /
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 12, 352, 10.1 eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ /
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
MBh, 12, 353, 3.2 kathaiṣā kathitā puṇyā nāradāya mahātmane //
MBh, 12, 353, 5.1 devarājena ca purā kathaiṣā kathitā śubhā /
MBh, 12, 353, 8.1 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata /
MBh, 13, 1, 8.3 karmaṇyasminmahābhāga sūkṣmaṃ hyetad atīndriyam //
MBh, 13, 1, 13.1 agnau prakṣipyatām eṣa chidyatāṃ khaṇḍaśo 'pi vā /
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 1, 20.2 mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ //
MBh, 13, 1, 33.2 sarva ete hyasvavaśā daṇḍacakrādayo yathā /
MBh, 13, 1, 33.3 tathāham api tasmānme naiṣa hetur matastava //
MBh, 13, 1, 34.1 atha vā matam etat te te 'pyanyonyaprayojakāḥ /
MBh, 13, 1, 59.3 harṣakrodhau kathaṃ syātām etad icchāmi veditum //
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 1, 76.2 ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ /
MBh, 13, 2, 3.2 ityetat sarvam ācakṣva tattvena mama pārthiva //
MBh, 13, 2, 25.2 bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām //
MBh, 13, 2, 26.1 etad rājño vacaḥ śrutvā viprāste bharatarṣabha /
MBh, 13, 2, 43.1 etad vrataṃ mama sadā hṛdi samparivartate /
MBh, 13, 2, 71.1 niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam /
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 2, 74.1 yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā /
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 2, 81.1 rakṣitā tvadguṇair eṣā pativrataguṇaistathā /
MBh, 13, 2, 82.1 eṣā hi tapasā svena saṃyuktā brahmavādinī /
MBh, 13, 2, 90.2 ṛte 'tithiṃ naravyāghra manasaitad vicāraya //
MBh, 13, 2, 93.1 etat te kathitaṃ putra mayākhyānam anuttamam /
MBh, 13, 3, 16.1 tasyaitāni ca karmāṇi tathānyāni ca kaurava /
MBh, 13, 3, 17.1 kim etad iti tattvena prabrūhi bharatarṣabha /
MBh, 13, 3, 18.1 etat tattvena me rājan sarvam ākhyātum arhasi /
MBh, 13, 3, 18.2 mataṃgasya yathātattvaṃ tathaivaitad bravīhi me //
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 4, 31.2 etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca //
MBh, 13, 4, 38.2 sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā //
MBh, 13, 4, 44.2 na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ //
MBh, 13, 4, 59.1 tannaiṣa kṣatriyo rājan viśvāmitro mahātapāḥ /
MBh, 13, 4, 59.2 ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira //
MBh, 13, 4, 60.1 etat te sarvam ākhyātaṃ tattvena bharatarṣabha /
MBh, 13, 5, 12.2 pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam //
MBh, 13, 6, 18.2 sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ //
MBh, 13, 6, 48.1 etat te sarvam ākhyātaṃ mayā vai munisattama /
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 8, 17.2 etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam //
MBh, 13, 8, 24.2 ubhe caite parityājye tejaścaiva tapastathā //
MBh, 13, 9, 2.1 etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara /
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 9, 5.1 atraitad vacanaṃ prāhur dharmaśāstravido janāḥ /
MBh, 13, 9, 13.1 ityetad bruvato rājan brāhmaṇasya mayā śrutam /
MBh, 13, 9, 20.1 etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate /
MBh, 13, 10, 2.1 etad icchāmi tattvena vyākhyātuṃ vai pitāmaha /
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 10, 51.1 etena karmadoṣeṇa purodhāstvam ajāyathāḥ /
MBh, 13, 10, 52.1 etasmāt kāraṇād brahman prahase tvāṃ dvijottama /
MBh, 13, 10, 63.2 eteṣu kathayan rājan brāhmaṇo na praduṣyati //
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 12, 1.3 etanme saṃśayaṃ rājan yathāvad vaktum arhasi //
MBh, 13, 12, 34.2 etacchocāmi viprendra daivenābhipariplutā //
MBh, 13, 12, 47.3 etasmāt kāraṇācchakra strītvam eva vṛṇomyaham //
MBh, 13, 14, 94.2 mahādevād ṛte saumya satyam etad bravīmi te //
MBh, 13, 14, 104.1 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt /
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 113.2 punar udvignahṛdayaḥ kim etad iti cintayam //
MBh, 13, 14, 140.2 prādhānyato mayaitāni kīrtitāni tavānagha //
MBh, 13, 14, 182.1 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ /
MBh, 13, 14, 185.1 eṣa devo mahādevo jagat sṛṣṭvā carācaram /
MBh, 13, 14, 199.3 sarvam etanmahābāho divyabhāvasamanvitam //
MBh, 13, 15, 1.2 etān sahasraśaścānyān samanudhyātavān haraḥ /
MBh, 13, 16, 10.1 etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase /
MBh, 13, 16, 25.1 yaccaitat paramaṃ brahma yacca tat paramaṃ padam /
MBh, 13, 16, 30.1 sa eṣa bhagavān devaḥ sarvakṛt sarvatomukhaḥ /
MBh, 13, 16, 40.2 teṣām evātmanātmānaṃ darśayatyeṣa hṛcchayaḥ //
MBh, 13, 16, 46.1 eṣa kālagatiścitrā saṃvatsarayugādiṣu /
MBh, 13, 16, 55.1 etat paramam ānandaṃ yat tacchāśvatam eva ca /
MBh, 13, 16, 55.2 eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām //
MBh, 13, 16, 55.2 eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām //
MBh, 13, 16, 56.1 etat padam anudvignam etad brahma sanātanam /
MBh, 13, 16, 56.1 etat padam anudvignam etad brahma sanātanam /
MBh, 13, 16, 56.2 śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam //
MBh, 13, 16, 65.1 vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ /
MBh, 13, 16, 72.2 ṛṣir āśramam āgamya mamaitat proktavān iha //
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 17, 154.1 etaddhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā /
MBh, 13, 17, 154.2 ṛṣayaścaiva devāśca stuvantyetena tatparam //
MBh, 13, 17, 159.2 etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate //
MBh, 13, 17, 164.1 stavam etaṃ bhagavato brahmā svayam adhārayat /
MBh, 13, 18, 2.2 putrahetor mahārāja stava eṣo 'nukīrtitaḥ //
MBh, 13, 18, 22.1 anugrahān evam eṣa karoti bhagavān vibhuḥ /
MBh, 13, 18, 23.1 acintya eṣa bhagavān karmaṇā manasā girā /
MBh, 13, 18, 45.2 etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ /
MBh, 13, 19, 1.3 pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam //
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 3.1 saṃdehaḥ sumahān eṣa viruddha iti me matiḥ /
MBh, 13, 19, 8.1 gahvaraṃ pratibhātyetanmama cintayato 'niśam /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 19, 9.2 nikhilena mahāprājña bhavān etad bravītu me //
MBh, 13, 19, 25.2 yadyeṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām //
MBh, 13, 20, 21.1 etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ /
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 20, 59.2 yathā puruṣasaṃsargaḥ param etaddhi naḥ phalam //
MBh, 13, 20, 66.1 naitā jānanti pitaraṃ na kulaṃ na ca mātaram /
MBh, 13, 21, 17.1 na doṣo bhavitā caiva satyenaitad bravīmyaham /
MBh, 13, 22, 3.2 dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama /
MBh, 13, 22, 9.2 anatikramaṇīyaiṣā kṛtsnair lokaistribhiḥ sadā //
MBh, 13, 22, 14.1 pṛṣṭaśca tena vipreṇa dṛṣṭaṃ tvetannidarśanam /
MBh, 13, 23, 2.3 deyam āhur mahārāja ubhāvetau tapasvinau //
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 23, 30.2 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate //
MBh, 13, 24, 38.2 etad eva niroṃkāraṃ kṣatriyasya vidhīyate /
MBh, 13, 24, 40.2 bālvajītyeva vaiśyasya dharma eṣa yudhiṣṭhira //
MBh, 13, 24, 48.3 etad icchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam //
MBh, 13, 24, 81.1 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ /
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 27, 78.2 gaṅgā vigāhyā satatam etat kāryatamaṃ satām //
MBh, 13, 27, 79.2 yat putrān sagarasyaiṣā bhasmākhyān anayad divam //
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 28, 12.2 svayoniṃ mānayatyeṣa bhāvo bhāvaṃ nigacchati //
MBh, 13, 28, 13.1 etacchrutvā mataṅgastu dāruṇaṃ rāsabhīvacaḥ /
MBh, 13, 28, 15.2 tattvenaitanmahāprājñe brūhi sarvam aśeṣataḥ //
MBh, 13, 28, 25.3 gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā //
MBh, 13, 28, 26.1 etacchrutvā tu vacanaṃ tam uvāca puraṃdaraḥ /
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 13, 29, 16.1 mataṅga sampradhāryaitad yad ahaṃ tvām acūcudam /
MBh, 13, 30, 11.2 duravāpam avāpyaitannānutiṣṭhanti mānavāḥ //
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 1.2 śrutaṃ me mahad ākhyānam etat kurukulodvaha /
MBh, 13, 31, 48.1 etasya vīryadṛptasya hataṃ putraśataṃ mayā /
MBh, 13, 31, 51.2 yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā //
MBh, 13, 31, 52.2 tyājito hi mayā jātim eṣa rājā bhṛgūdvaha //
MBh, 13, 32, 4.2 śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama //
MBh, 13, 32, 5.2 śṛṇu govinda yān etān pūjayāmyarimardana /
MBh, 13, 32, 5.3 tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati //
MBh, 13, 32, 24.1 nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn /
MBh, 13, 32, 26.1 asmiṃl loke sadā hyete paratra ca sukhapradāḥ /
MBh, 13, 32, 26.2 ta ete mānyamānā vai pradāsyanti sukhaṃ tava //
MBh, 13, 33, 2.2 etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata /
MBh, 13, 33, 4.1 etat kṛtyatamaṃ rājño nityam eveti lakṣayet /
MBh, 13, 33, 4.2 yathātmānaṃ yathā putrāṃstathaitān paripālayet //
MBh, 13, 33, 15.1 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ /
MBh, 13, 34, 1.3 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 34, 2.1 ete bhogair alaṃkārair anyaiścaiva kimicchakaiḥ /
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
MBh, 13, 34, 12.1 vedaiṣa mārgaṃ svargasya tathaiva narakasya ca /
MBh, 13, 34, 17.1 citrāyudhāṃścāpyajayann ete kṛṣṇājinadhvajāḥ /
MBh, 13, 34, 21.2 brāhmaṇān eva seveta pavitraṃ hyetad uttamam /
MBh, 13, 34, 28.1 ityetad vacanaṃ śrutvā medinyā madhusūdanaḥ /
MBh, 13, 34, 29.1 etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān /
MBh, 13, 35, 12.1 ityetā brahmagītāste samākhyātā mayānagha /
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 36, 11.1 etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā /
MBh, 13, 36, 16.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 37, 9.1 yasminn etāni dṛśyante na cākāryāṇi bhārata /
MBh, 13, 37, 11.2 sarvatra cānavasthānam etannāśanam ātmanaḥ //
MBh, 13, 38, 7.2 etacchrutvā vacastasya devarṣer apsarottamā /
MBh, 13, 39, 4.1 etā hi mayamāyābhir vañcayantīha mānavān /
MBh, 13, 39, 6.1 hasantaṃ prahasantyetā rudantaṃ prarudanti ca /
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 41, 26.1 amaro 'smīti yad buddhim etām āsthāya vartase /
MBh, 13, 42, 5.1 etasminn eva kāle tu divyā kācid varāṅganā /
MBh, 13, 42, 22.1 etacchrutvā tu vipulo viṣaṇṇavadano 'bhavat /
MBh, 13, 42, 28.1 etacchrutvā tu vipulo nāpaśyad dharmasaṃkaram /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 42, 32.1 etad ātmani kauravya duṣkṛtaṃ vipulastadā /
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 43, 22.1 etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ /
MBh, 13, 43, 23.1 etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha /
MBh, 13, 43, 23.2 na caikasmin ramantyetāḥ puruṣe pāṇḍunandana //
MBh, 13, 44, 3.3 brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira //
MBh, 13, 44, 4.2 śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ //
MBh, 13, 44, 6.2 asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ //
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 44, 17.2 ityetām anugaccheta taṃ dharmaṃ manur abravīt //
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 44, 32.2 pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 44, 45.1 na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā /
MBh, 13, 44, 51.2 iti ye saṃvadantyatra ta etaṃ niścayaṃ viduḥ //
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 45, 8.2 anupraśnaḥ saṃśayo vā satām etad upālabhet //
MBh, 13, 45, 9.2 nānuśuśruma jātvetām imāṃ pūrveṣu janmasu //
MBh, 13, 45, 22.1 yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana /
MBh, 13, 45, 23.2 ete pāpasya kartārastamasyandhe 'tha śerate //
MBh, 13, 46, 5.2 apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ /
MBh, 13, 46, 11.1 saṃmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha /
MBh, 13, 46, 14.1 śriya etāḥ striyo nāma satkāryā bhūtim icchatā /
MBh, 13, 47, 3.2 etat sarvaṃ mahābāho bhavān vyākhyātum arhati //
MBh, 13, 47, 6.2 etad icchāmi kathitaṃ vibhāgasteṣu yaḥ smṛtaḥ //
MBh, 13, 47, 7.3 eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 16.1 daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ /
MBh, 13, 47, 26.1 evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha /
MBh, 13, 47, 26.2 etad dharmam anusmṛtya na vṛthā sādhayed dhanam //
MBh, 13, 47, 35.2 tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ //
MBh, 13, 47, 48.1 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 47, 58.2 eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā //
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 48, 2.1 teṣām etena vidhinā jātānāṃ varṇasaṃkare /
MBh, 13, 48, 5.1 paraṃ śavād brāhmaṇasyaiṣa putraḥ śūdrāputraṃ pāraśavaṃ tam āhuḥ /
MBh, 13, 48, 11.2 brāhmaṇyāṃ samprajāyanta ityete kulapāṃsanāḥ /
MBh, 13, 48, 11.3 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho //
MBh, 13, 48, 14.1 ete 'pi sadṛśaṃ varṇaṃ janayanti svayoniṣu /
MBh, 13, 48, 29.1 ityetāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt /
MBh, 13, 48, 49.1 yoniṣvetāsu sarvāsu saṃkīrṇāsvitarāsu ca /
MBh, 13, 49, 5.2 ityete te samākhyātāstān vijānīhi bhārata //
MBh, 13, 49, 6.3 etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi //
MBh, 13, 49, 11.1 brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ /
MBh, 13, 49, 12.3 tulyāvetau sutau kasya tanme brūhi pitāmaha //
MBh, 13, 49, 13.3 adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me //
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
MBh, 13, 51, 26.2 uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha /
MBh, 13, 51, 30.2 amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ //
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 51, 47.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 13, 52, 3.1 katham eṣa samutpanno rāmaḥ satyaparākramaḥ /
MBh, 13, 52, 6.2 eṣa doṣaḥ sutān hitvā tanme vyākhyātum arhasi //
MBh, 13, 52, 8.1 etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā /
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 37.2 kriyatāṃ nikhilenaitanmā vicāraya pārthiva //
MBh, 13, 53, 47.1 śrāntāvapi hi kṛcchreṇa ratham etaṃ samūhatuḥ /
MBh, 13, 53, 47.2 na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ //
MBh, 13, 53, 50.2 vimocya caitau vidhivat tato vākyam uvāca ha //
MBh, 13, 53, 62.2 naitaccitraṃ tu bhagavaṃstvayi satyaparākrama //
MBh, 13, 54, 26.2 tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ //
MBh, 13, 54, 27.2 icchann eṣa tapovīryād anyāṃllokān sṛjed api //
MBh, 13, 54, 38.1 eṣa eva varo mukhyaḥ prāpto me bhṛgunandana /
MBh, 13, 54, 39.1 eṣa me 'nugraho vipra jīvite ca prayojanam /
MBh, 13, 54, 39.2 etad rājyaphalaṃ caiva tapaścaitat paraṃ mama //
MBh, 13, 54, 39.2 etad rājyaphalaṃ caiva tapaścaitat paraṃ mama //
MBh, 13, 55, 8.3 etad icchāmi kārtsnyena satyaṃ śrotuṃ tapodhana //
MBh, 13, 55, 15.1 etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim /
MBh, 13, 55, 19.2 etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā //
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 25.1 prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam /
MBh, 13, 55, 29.1 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham /
MBh, 13, 55, 30.1 bhaviṣyatyeṣa te kāmaḥ kuśikāt kauśiko dvijaḥ /
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 55, 34.2 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune /
MBh, 13, 55, 34.3 bhavatvetad yathāttha tvaṃ tapaḥ pautre mamānagha /
MBh, 13, 55, 34.4 brāhmaṇyaṃ me kulasyāstu bhagavann eṣa me varaḥ //
MBh, 13, 56, 1.2 avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava /
MBh, 13, 56, 13.2 pitāmahaniyogād vai nānyathaitad bhaviṣyati //
MBh, 13, 56, 19.1 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa /
MBh, 13, 58, 5.2 etāni vai pavitrāṇi tārayantyapi duṣkṛtam //
MBh, 13, 58, 6.1 etāni puruṣavyāghra sādhubhyo dehi nityadā /
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 58, 38.1 bravīmi satyam etacca yathāhaṃ pāṇḍunandana /
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 60, 2.1 etad icchāmi vijñātuṃ yāthātathyena bhārata /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 60, 6.2 śraddhām āsthāya paramāṃ pāvanaṃ hyetad uttamam //
MBh, 13, 60, 14.1 ete deyā vyuṣṭimanto laghūpāyāśca bhārata /
MBh, 13, 61, 5.2 bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ //
MBh, 13, 61, 7.1 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ /
MBh, 13, 61, 9.1 ityetāṃ kṣatrabandhūnāṃ vadanti param āśiṣam /
MBh, 13, 61, 19.2 aśakyam ekam evaitad bhūmidānam anuttamam //
MBh, 13, 61, 20.2 sarvam etanmahāprājña dadāti vasudhāṃ dadat //
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 61, 52.2 dadad etānmahāprājñaḥ sarvapāpaiḥ pramucyate //
MBh, 13, 61, 67.2 sarvam etannaraḥ śakra dadāti vasudhāṃ dadat //
MBh, 13, 61, 90.1 etad āṅgirasācchrutvā vāsavo vasudhām imām /
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 34.1 annataḥ sarvam etaddhi yat kiṃcit sthāṇu jaṅgamam /
MBh, 13, 62, 51.1 ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām /
MBh, 13, 63, 36.2 ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ /
MBh, 13, 64, 8.1 paramaṃ bheṣajaṃ hyetad yajñānām etad uttamam /
MBh, 13, 64, 8.1 paramaṃ bheṣajaṃ hyetad yajñānām etad uttamam /
MBh, 13, 64, 8.2 rasānām uttamaṃ caitat phalānāṃ caitad uttamam //
MBh, 13, 64, 8.2 rasānām uttamaṃ caitat phalānāṃ caitad uttamam //
MBh, 13, 65, 9.1 maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtāstilāḥ /
MBh, 13, 65, 35.1 ityetad bhūmidānasya phalam uktaṃ viśāṃ pate /
MBh, 13, 65, 37.1 brahmaloke vasantyetāḥ somena saha bhārata /
MBh, 13, 65, 39.1 nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate /
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 65, 47.1 prāṇā vai prāṇinām ete procyante bharatarṣabha /
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 66, 2.2 ityetacchrotum icchāmi vistareṇa pitāmaha //
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 67, 10.2 provāca nīyatām eṣa so 'nya ānīyatām iti //
MBh, 13, 67, 17.1 tilāñśrāddhe praśaṃsanti dānam etaddhyanuttamam /
MBh, 13, 67, 20.1 etat sudurlabhataram iha loke dvijottama /
MBh, 13, 67, 20.2 āpo nityaṃ pradeyāste puṇyaṃ hyetad anuttamam //
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 70, 27.2 kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ //
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 30.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 70, 38.2 tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva //
MBh, 13, 70, 40.2 sa kāmapravahāṃ śītāṃ nadīm etām upāśnute //
MBh, 13, 70, 46.1 etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ /
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 71, 5.3 yathāpṛcchat padmayonim etad eva śatakratuḥ //
MBh, 13, 71, 7.2 yān āvasanti dātāra etad icchāmi veditum //
MBh, 13, 71, 12.2 etat tathyena bhagavanmama śaṃsitum arhasi //
MBh, 13, 72, 15.1 etat te sarvam ākhyātaṃ naipuṇena sureśvara /
MBh, 13, 72, 24.1 vaiśyasyaite yadi guṇāstasya pañcāśataṃ bhavet /
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 72, 32.2 pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam /
MBh, 13, 72, 39.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 73, 1.3 etad vijñātum icchāmi kā nu tasya gatir bhavet //
MBh, 13, 73, 10.2 eṣā me dakṣiṇā proktā samāsena mahādyute //
MBh, 13, 73, 11.2 etat pitāmahenoktam indrāya bharatarṣabha /
MBh, 13, 74, 7.1 etat sarvam aśeṣeṇa pitāmaha yathātatham /
MBh, 13, 74, 37.1 pratyakṣaṃ ca tavāpyetad brāhmaṇeṣu tapasviṣu /
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 76, 15.1 etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā /
MBh, 13, 76, 24.2 tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ //
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 77, 1.2 etasminn eva kāle tu vasiṣṭham ṛṣisattamam /
MBh, 13, 79, 16.1 guṇavacanasamuccayaikadeśo nṛvara mayaiṣa gavāṃ prakīrtitaste /
MBh, 13, 80, 3.2 etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ //
MBh, 13, 80, 4.2 dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ //
MBh, 13, 80, 11.1 etacchrutvā tu vacanaṃ vyāsaḥ paramadharmavit /
MBh, 13, 80, 17.1 ye caitāḥ samprayacchanti sādhavo vītamatsarāḥ /
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 80, 37.2 brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati //
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //
MBh, 13, 81, 1.3 etad icchāmyahaṃ śrotuṃ saṃśayo 'tra hi me mahān //
MBh, 13, 81, 5.2 tattvena ca suvarṇābhe sarvam etad bravīhi naḥ //
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 15.1 kṣamam etaddhi vo gāvaḥ pratigṛhṇīta mām iha /
MBh, 13, 81, 23.2 śakṛnmūtre nivasa naḥ puṇyam etaddhi naḥ śubhe //
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 13, 82, 4.1 puṣṭyartham etāḥ seveta śāntyartham api caiva ha /
MBh, 13, 82, 12.2 upariṣṭād gavāṃ loka etad icchāmi veditum //
MBh, 13, 82, 16.2 etābhiścāpyṛte yajño na pravartet kathaṃcana //
MBh, 13, 82, 17.2 etāsāṃ tanayāścāpi kṛṣiyogam upāsate //
MBh, 13, 82, 19.1 payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa /
MBh, 13, 82, 20.3 upariṣṭāt tato 'smākaṃ vasantyetāḥ sadaiva hi //
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 82, 22.1 etā hi varadattāśca varadāścaiva vāsava /
MBh, 13, 82, 32.3 eṣa eva varo me 'dya yat prīto 'si mamānagha //
MBh, 13, 82, 41.1 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate /
MBh, 13, 82, 42.2 etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā /
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 83, 6.2 etad icchāmyahaṃ śrotuṃ pitāmaha yathātatham //
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 84, 19.1 etad vākyam upaśrutya tato devā mahātmanaḥ /
MBh, 13, 84, 67.2 tejasā kena vā yuktaḥ sarvam etad bravīhi me //
MBh, 13, 84, 74.1 etaiḥ karmaguṇair loke nāmāgneḥ parigīyate /
MBh, 13, 84, 79.1 tataḥprabhṛti cāpyetajjātarūpam udāhṛtam /
MBh, 13, 85, 20.1 etasmāt kāraṇād āhur agniṃ sarvāstu devatāḥ /
MBh, 13, 85, 35.1 ete vipravarāḥ sarve prajānāṃ patayastrayaḥ /
MBh, 13, 85, 35.2 sarvaṃ saṃtānam eteṣām idam ityupadhāraya //
MBh, 13, 85, 39.2 ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ //
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 85, 42.2 prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ //
MBh, 13, 85, 50.1 sarve hi vayam ete ca tavaiva prasavaḥ prabho /
MBh, 13, 85, 53.1 evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 13, 85, 54.2 agner apatyam etad vai suvarṇam iti dhāraṇā //
MBh, 13, 85, 69.1 etat te sarvam ākhyātaṃ suvarṇasya mahīpate /
MBh, 13, 86, 4.1 etad icchāmyahaṃ śrotuṃ tvattaḥ kurukulodvaha /
MBh, 13, 86, 31.1 hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ /
MBh, 13, 90, 11.1 etān iha vijānīyād apāṅkteyān dvijādhamān /
MBh, 13, 90, 24.2 sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet /
MBh, 13, 90, 24.3 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ //
MBh, 13, 90, 24.3 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ //
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 90, 41.2 āghātanī garhitaiṣā patantī teṣāṃ pretān pātayed devayānāt //
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 91, 44.2 varjanīyā budhair ete nivāpe samupasthite //
MBh, 13, 92, 9.2 eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati //
MBh, 13, 92, 11.1 etacchrutvā tu pitarastataste vijvarābhavan /
MBh, 13, 92, 11.2 etasmāt kāraṇāccāgneḥ prāktanaṃ dīyate nṛpa //
MBh, 13, 92, 13.2 prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ //
MBh, 13, 92, 20.3 ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ //
MBh, 13, 92, 21.1 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ /
MBh, 13, 92, 21.1 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ /
MBh, 13, 92, 22.1 ityeṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam /
MBh, 13, 93, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 94, 18.2 amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ //
MBh, 13, 94, 25.1 iha hyetad upādattaṃ pretya syāt kaṭukodayam /
MBh, 13, 94, 25.2 apratigrāhyam evaitat pretya ceha sukhepsunā //
MBh, 13, 94, 43.1 jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya /
MBh, 13, 94, 43.1 jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya /
MBh, 13, 95, 4.2 naitasyeha yathāsmākam agnihotram anirhutam /
MBh, 13, 95, 5.2 naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam /
MBh, 13, 95, 6.2 naitasyeha yathāsmākaṃ śaśvacchāstraṃ jaradgavaḥ /
MBh, 13, 95, 7.2 naitasyeha yathāsmākaṃ bhaktam indhanam eva ca /
MBh, 13, 95, 8.2 naitasyeha yathāsmākaṃ catvāraśca sahodarāḥ /
MBh, 13, 95, 9.2 naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ /
MBh, 13, 95, 10.2 naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam /
MBh, 13, 95, 26.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 26.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 28.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 29.3 kāśyaḥ kāśanikāśatvād etanme nāma dhāraya //
MBh, 13, 95, 30.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 30.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 32.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 42.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 76.2 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ /
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 95, 78.2 parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 13, 95, 79.2 vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ //
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 95, 84.2 eṣa dharmaḥ paro rājann alobha iti viśrutaḥ //
MBh, 13, 96, 46.3 dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 97, 1.3 chatraṃ copānahau caiva kenaitat sampravartitam /
MBh, 13, 97, 1.4 kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate //
MBh, 13, 97, 2.2 etad vistarato rājañśrotum icchāmi tattvataḥ //
MBh, 13, 97, 3.3 yathaitat prathitaṃ loke yena caitat pravartitam //
MBh, 13, 97, 3.3 yathaitat prathitaṃ loke yena caitat pravartitam //
MBh, 13, 97, 4.2 sarvam etad aśeṣeṇa pravakṣyāmi janādhipa //
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 13, 97, 10.2 yāvad etān punaḥ subhru kṣipāmīti janādhipa //
MBh, 13, 97, 16.1 etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā /
MBh, 13, 97, 16.1 etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā /
MBh, 13, 97, 16.2 etajjñātvā mama vibho mā krudhastvaṃ tapodhana //
MBh, 13, 97, 27.1 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā /
MBh, 13, 98, 10.2 etānyatikramed yo vai sa hanyāccharaṇāgatam //
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 13, 98, 15.1 adyaprabhṛti caivaitalloke sampracariṣyati /
MBh, 13, 98, 16.2 upānacchatram etad vai sūryeṇeha pravartitam /
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 98, 22.1 etat te bharataśreṣṭha mayā kārtsnyena kīrtitam /
MBh, 13, 99, 20.2 jñātibhiḥ saha modadhvam etat preteṣu durlabham //
MBh, 13, 99, 22.1 evam etat taḍāgeṣu kīrtitaṃ phalam uttamam /
MBh, 13, 99, 24.1 etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime /
MBh, 13, 99, 27.1 tasya putrā bhavantyete pādapā nātra saṃśayaḥ /
MBh, 13, 99, 32.2 ete svarge mahīyante ye cānye satyavādinaḥ //
MBh, 13, 100, 3.2 papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām //
MBh, 13, 100, 22.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 13, 100, 23.1 etāṃstu dharmān gārhasthān yaḥ kuryād anasūyakaḥ /
MBh, 13, 101, 1.2 ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha /
MBh, 13, 101, 1.3 katham etat samutpannaṃ phalaṃ cātra bravīhi me //
MBh, 13, 101, 9.2 kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me //
MBh, 13, 101, 15.3 etasminn antare caiva vīrudoṣadhya eva ca //
MBh, 13, 101, 34.2 nāgāḥ samupabhogena tribhir etaistu mānuṣāḥ //
MBh, 13, 101, 46.2 uttarāyaṇam etasmājjyotirdānaṃ praśasyate //
MBh, 13, 101, 47.1 yasmād ūrdhvagam etat tu tamasaścaiva bheṣajam /
MBh, 13, 101, 58.2 te prītāḥ prīṇayantyetān āyuṣā yaśasā dhanaiḥ //
MBh, 13, 101, 64.1 ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ /
MBh, 13, 101, 65.1 nārado 'pi mayi prāha guṇān etānmahādyute /
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 102, 16.2 katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune /
MBh, 13, 103, 9.1 ityetāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ /
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 103, 35.1 evam etat purāvṛttaṃ nahuṣasya vyatikramāt /
MBh, 13, 104, 18.1 abhavaṃ tatra jānāno hyetān doṣānmadāt tadā /
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 107, 9.2 sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam //
MBh, 13, 107, 35.2 keśagrahān prahārāṃśca śirasyetān vivarjayet //
MBh, 13, 107, 45.2 tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ //
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 107, 106.2 gṛheṣvete na pāpāya tathā vai tailapāyikāḥ //
MBh, 13, 107, 108.1 amaṅgalyāni caitāni tathākrośo mahātmanām /
MBh, 13, 107, 143.2 etena vidhinā patnīm upagaccheta paṇḍitaḥ //
MBh, 13, 107, 145.1 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ /
MBh, 13, 107, 148.1 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 108, 15.2 mātā garīyasī yacca tenaitāṃ manyate janaḥ //
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 109, 10.1 praśnam etaṃ mayā pṛṣṭo bhagavān agnisaṃbhavaḥ /
MBh, 13, 109, 33.1 ete tu niyamāḥ sarve kartavyāḥ śarado daśa /
MBh, 13, 109, 56.2 na caite svargakāmasya rocante sukhamedhasaḥ //
MBh, 13, 110, 4.2 tulyo yajñaphalair etaistanme brūhi pitāmaha //
MBh, 13, 110, 134.1 eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ /
MBh, 13, 110, 136.1 upavāsavidhistveṣa vistareṇa prakīrtitaḥ /
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 111, 15.1 śarīrasthāni tīrthāni proktānyetāni bhārata /
MBh, 13, 112, 4.3 pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam //
MBh, 13, 112, 5.1 naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai /
MBh, 13, 112, 17.2 etat trayam avāptavyam adharmaparivarjitam //
MBh, 13, 112, 21.2 etaiśca sa ha dharmo 'pi taṃ jīvam anugacchati //
MBh, 13, 112, 22.2 śarīraṃ varjayantyete jīvitena vivarjitam //
MBh, 13, 112, 24.3 etat tu jñātum icchāmi kathaṃ retaḥ pravartate //
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 28.2 ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā /
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
MBh, 13, 112, 69.3 etān āsādya saṃsārān kṛmiyonau prajāyate //
MBh, 13, 112, 82.1 etāścānyāśca bahvīḥ sa yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 110.1 striyo 'pyetena kalpena kṛtvā pāpam avāpnuyuḥ /
MBh, 13, 112, 110.2 eteṣām eva jantūnāṃ patnītvam upayānti tāḥ //
MBh, 13, 112, 111.2 etad vai leśamātreṇa kathitaṃ te mayānagha /
MBh, 13, 112, 112.1 etanmayā mahārāja brahmaṇo vadataḥ purā /
MBh, 13, 112, 113.2 etacchrutvā mahārāja dharme kuru manaḥ sadā //
MBh, 13, 113, 28.1 etat te sarvam ākhyātam annadānaphalaṃ mahat /
MBh, 13, 113, 28.2 mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata //
MBh, 13, 114, 2.2 sarvāṇyetāni dharmasya pṛthag dvārāṇi sarvaśaḥ /
MBh, 13, 114, 8.2 eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate //
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 5.1 etad icchāmi tattvena kathyamānaṃ tvayānagha /
MBh, 13, 116, 5.2 niścayena cikīrṣāmi dharmam etaṃ sanātanam //
MBh, 13, 116, 10.2 varjayenmadhu māṃsaṃ ca samam etad yudhiṣṭhira //
MBh, 13, 116, 16.2 na khādati ca yo māṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 30.1 abhakṣyam etad iti vā iti hiṃsā nivartate /
MBh, 13, 116, 38.2 ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ //
MBh, 13, 116, 55.2 etad eva punaścoktvā viveśa dharaṇītalam //
MBh, 13, 116, 59.2 yaścaikaṃ varjayenmāṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 70.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
MBh, 13, 116, 72.1 tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham /
MBh, 13, 116, 76.1 etat te kathitaṃ rājanmāṃsasya parivarjane /
MBh, 13, 117, 5.2 kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me //
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 117, 39.2 sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā //
MBh, 13, 117, 41.1 etat phalam ahiṃsāyā bhūyaśca kurupuṃgava /
MBh, 13, 118, 10.3 āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ /
MBh, 13, 118, 12.1 soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā /
MBh, 13, 118, 12.2 tasmād apakramāmyeṣa bhayād asmāt sudāruṇāt //
MBh, 13, 121, 1.2 vidyā tapaśca dānaṃ ca kim eteṣāṃ viśiṣyate /
MBh, 13, 121, 7.1 etat pṛcchāmi te vidvann abhivādya praṇamya ca /
MBh, 13, 121, 12.1 tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama /
MBh, 13, 122, 7.1 tapaḥ śrutaṃ ca yoniścāpyetad brāhmaṇyakāraṇam /
MBh, 13, 123, 6.2 sarvam etad avāpnoti brāhmaṇo vedapāragaḥ //
MBh, 13, 123, 12.1 pūjitāḥ pūjayantyetānmānitā mānayanti ca /
MBh, 13, 123, 15.2 etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām //
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 124, 11.1 paiśunye na pravartāmi na mamaitanmanogatam /
MBh, 13, 124, 21.2 etad ākhyāya sā devī sumanāyai tapasvinī /
MBh, 13, 126, 25.1 etaṃ me saṃśayaṃ sarvaṃ yāthātathyam aninditāḥ /
MBh, 13, 126, 28.1 etanno vismayakaraṃ praśaṃsa madhusūdana /
MBh, 13, 126, 30.2 etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam /
MBh, 13, 126, 37.1 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ /
MBh, 13, 127, 48.1 haste caitat pinākaṃ te satataṃ kena tiṣṭhati /
MBh, 13, 127, 49.1 etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha /
MBh, 13, 127, 51.2 hetubhir yair mamaitāni rūpāṇi rucirānane //
MBh, 13, 128, 19.1 eṣa vāso hi me medhyaḥ svargīyaśca mato hi me /
MBh, 13, 128, 22.2 etaṃ mameha saṃdehaṃ vaktum arhasyariṃdama //
MBh, 13, 128, 27.1 eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ /
MBh, 13, 128, 45.1 eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ /
MBh, 13, 128, 45.2 dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate //
MBh, 13, 128, 59.1 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane /
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 34.1 etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho /
MBh, 13, 129, 38.1 eṣa teṣāṃ viśuddhānāṃ phenapānāṃ tapodhane /
MBh, 13, 129, 47.1 eṣa cakracarair devi devalokacarair dvijaiḥ /
MBh, 13, 129, 52.2 ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim //
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 13, 130, 29.2 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 13, 130, 37.1 etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham /
MBh, 13, 131, 5.1 etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha /
MBh, 13, 131, 45.1 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ /
MBh, 13, 131, 52.1 ete yoniphalā devi sthānabhāganidarśakāḥ /
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
MBh, 13, 132, 15.1 eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 132, 39.1 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ /
MBh, 13, 133, 9.1 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ /
MBh, 13, 133, 31.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ //
MBh, 13, 133, 36.2 eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu //
MBh, 13, 133, 42.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate //
MBh, 13, 133, 44.3 etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara //
MBh, 13, 133, 56.1 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ /
MBh, 13, 133, 63.1 eṣa devi mayā sarvaḥ saṃśayacchedanāya te /
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 13.1 etābhiḥ saha saṃmantrya pravakṣyāmyanupūrvaśaḥ /
MBh, 13, 134, 15.1 eṣā sarasvatī puṇyā nadīnām uttamā nadī /
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 134, 55.1 eṣa deva mayā proktaḥ strīdharmo vacanāt tava /
MBh, 13, 135, 8.1 eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ /
MBh, 13, 137, 22.2 eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet //
MBh, 13, 138, 8.2 kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ //
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 139, 26.2 apuṇya eṣa bhavatu deśastyaktastvayā śubhe //
MBh, 13, 139, 30.1 mayaiṣā tapasā prāptā krośataste jalādhipa /
MBh, 13, 139, 31.1 eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ /
MBh, 13, 140, 26.1 etat karma vasiṣṭhasya kathitaṃ te mayānagha /
MBh, 13, 141, 17.2 asmābhir varjitāvetau bhavetāṃ somapau katham /
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 13, 141, 29.1 etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ /
MBh, 13, 141, 29.2 tasmād etānnaro nityaṃ dūrataḥ parivarjayet //
MBh, 13, 141, 30.1 etat te cyavanasyāpi karma rājan prakīrtitam /
MBh, 13, 142, 13.1 etaiścānyaiśca bahubhir guṇair yuktān kathaṃ kapān /
MBh, 13, 143, 2.2 tān arcasi mahābāho sarvam etad vadasva me //
MBh, 13, 143, 3.2 eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ /
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 143, 28.2 kāme vede laukike yat phalaṃ ca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 30.2 mātrā muhūrtāśca lavāḥ kṣaṇāśca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 31.2 nakṣatrayogā ṛtavaśca pārtha viṣvaksenāt sarvam etat prasūtam //
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 13, 143, 41.1 śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca viṣvaksenāt sarvam etat pratīhi /
MBh, 13, 143, 41.2 yad vartate yacca bhaviṣyatīha sarvam etat keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 144, 4.2 etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me //
MBh, 13, 144, 6.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 144, 38.1 yāvad etat praliptaṃ te gātreṣu madhusūdana /
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 13, 144, 46.1 etad vratam ahaṃ kṛtvā mātrā te saha putraka /
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 13, 146, 9.2 śivam icchanmanuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ //
MBh, 13, 146, 19.1 eṣa eva śmaśāneṣu devo vasati nityaśaḥ /
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 22.1 ahiṃsā satyam akrodho dānam etaccatuṣṭayam /
MBh, 13, 147, 22.2 ajātaśatro sevasva dharma eṣa sanātanaḥ //
MBh, 13, 147, 23.2 tām anvehi mahābāho svargasyaite hi deśikāḥ //
MBh, 13, 147, 25.2 eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān //
MBh, 13, 148, 1.3 bravītu bhagavān etat kva te gacchanti tādṛśāḥ //
MBh, 13, 148, 7.3 bravītu me bhavān etat santo 'santaśca kīdṛśāḥ //
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
MBh, 13, 148, 33.2 anye caitat prapadyante viyoge tasya dehinaḥ //
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
MBh, 13, 150, 4.1 etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam /
MBh, 13, 150, 8.1 kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
MBh, 13, 151, 29.1 kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ /
MBh, 13, 151, 40.1 eṣa vai samavāyaste ṛṣidevasamanvitaḥ /
MBh, 13, 153, 43.2 naranārāyaṇāvetau sambhūtau manujeṣviti //
MBh, 13, 154, 28.1 vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane /
MBh, 13, 154, 29.1 sa eṣa kṣatradharmeṇa yudhyamāno raṇājire /
MBh, 13, 154, 29.2 dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā //
MBh, 13, 154, 32.2 vasūn eṣa gato devi putras te vijvarā bhava //
MBh, 14, 1, 11.1 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ /
MBh, 14, 1, 12.2 vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ //
MBh, 14, 2, 4.1 tvadvidhasya mahābuddhe naitad adyopapadyate /
MBh, 14, 4, 16.2 etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ //
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
MBh, 14, 7, 4.2 satyam etad bhavān āha sa māṃ jānāti satriṇam /
MBh, 14, 7, 4.3 kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ //
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 7, 19.2 cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam /
MBh, 14, 7, 20.2 dviṣetāṃ samabhikruddhāvetad ekaṃ samarthaya //
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 10, 1.2 evam etad brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 14, 12, 14.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 17, 36.1 tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam /
MBh, 14, 17, 36.3 sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām //
MBh, 14, 17, 38.2 ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ //
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 18, 20.2 yastu yogī ca muktaśca sa etebhyo viśiṣyate //
MBh, 14, 18, 27.2 sthāvarāṇi ca bhūtāni ityeṣā paurvikī śrutiḥ //
MBh, 14, 19, 22.2 etannidarśanaṃ proktaṃ yogavidbhir anuttamam //
MBh, 14, 19, 38.1 katham etāni sarvāṇi śarīrāṇi śarīriṇām /
MBh, 14, 19, 50.1 kaccid etat tvayā pārtha śrutam ekāgracetasā /
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 19, 51.1 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ /
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 19, 53.2 naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā //
MBh, 14, 19, 54.2 na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam //
MBh, 14, 19, 58.1 hetumaccaitad uddiṣṭam upāyāścāsya sādhane /
MBh, 14, 19, 59.3 etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt //
MBh, 14, 20, 6.2 etad eva vyavasyanti karma karmeti karmiṇaḥ //
MBh, 14, 20, 19.2 mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ //
MBh, 14, 20, 21.2 mantā boddhā ca saptaite bhavanti paramartvijaḥ //
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
MBh, 14, 20, 26.2 tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ //
MBh, 14, 21, 17.1 gaur iva prasravatyeṣā rasam uttamaśālinī /
MBh, 14, 21, 17.2 satataṃ syandate hyeṣā śāśvataṃ brahmavādinī //
MBh, 14, 21, 18.2 etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ //
MBh, 14, 22, 2.2 mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ //
MBh, 14, 22, 3.2 etān vai saptahotṝṃstvaṃ svabhāvād viddhi śobhane //
MBh, 14, 22, 4.3 kathaṃsvabhāvā bhagavann etad ācakṣva me vibho //
MBh, 14, 22, 5.3 parasparaguṇān ete na vijānanti karhicit //
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 22, 19.2 bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 24, 6.2 etad rūpam udānasya harṣo mithunasaṃbhavaḥ //
MBh, 14, 24, 12.3 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 13.1 nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu //
MBh, 14, 24, 14.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 15.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 16.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 17.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 18.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 20.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 25, 3.2 catvāra ete hotāro yair idaṃ jagad āvṛtam //
MBh, 14, 25, 4.3 mano buddhiśca saptaite vijñeyā guṇahetavaḥ //
MBh, 14, 25, 5.2 mantavyam atha boddhavyaṃ saptaite karmahetavaḥ //
MBh, 14, 25, 6.2 mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ //
MBh, 14, 25, 7.1 svaguṇaṃ bhakṣayantyete guṇavantaḥ śubhāśubham /
MBh, 14, 25, 7.2 ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ //
MBh, 14, 25, 13.2 manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ //
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 26, 15.2 vratacārī sadaivaiṣa ya indriyajaye rataḥ //
MBh, 14, 26, 18.1 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ /
MBh, 14, 27, 7.2 saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam //
MBh, 14, 27, 25.1 etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ /
MBh, 14, 28, 5.1 nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūn svabhāvān /
MBh, 14, 28, 20.2 sarvāṇyetāni bhūtāni prāṇā iti ca manyase //
MBh, 14, 28, 23.2 bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ //
MBh, 14, 29, 16.1 ta ete dramiḍāḥ kāśāḥ puṇḍrāśca śabaraiḥ saha /
MBh, 14, 30, 6.1 yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati /
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 31, 3.1 etānnikṛtya dhṛtimān bāṇasaṃghair atandritaḥ /
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 32, 16.1 etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā /
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 34, 2.2 tanmanye kāraṇatamaṃ yata eṣā pravartate //
MBh, 14, 35, 9.1 etānme bhagavan praśnān yāthātathyena sattama /
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 35, 34.1 ityete devayānā vaḥ panthānaḥ parikīrtitāḥ /
MBh, 14, 35, 35.1 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ /
MBh, 14, 35, 38.1 viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ /
MBh, 14, 35, 38.2 caturviṃśatir eṣā vastattvānāṃ saṃprakīrtitā //
MBh, 14, 36, 2.2 buddhisvāmikam ityetat param ekādaśaṃ bhavet //
MBh, 14, 36, 3.2 praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ //
MBh, 14, 36, 4.1 tamo rajastathā sattvaṃ guṇān etān pracakṣate /
MBh, 14, 36, 11.1 eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ /
MBh, 14, 36, 16.1 sarva ete guṇā viprāstāmasāḥ saṃprakīrtitāḥ /
MBh, 14, 36, 19.2 vṛthābhakṣaṇam ityetat tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 25.2 avāksrotasa ityete magnāstamasi tāmasāḥ //
MBh, 14, 36, 28.2 svargaṃ gacchanti devānām ityeṣā vaidikī śrutiḥ //
MBh, 14, 36, 34.2 sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi //
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 37, 13.3 sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ //
MBh, 14, 37, 15.2 arvāksrotasa ityete taijasā rajasāvṛtāḥ //
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 38, 13.1 ūrdhvasrotasa ityete devā vaikārikāḥ smṛtāḥ /
MBh, 14, 38, 14.1 ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ /
MBh, 14, 38, 14.2 etad vijñāya vidhival labhate yad yad icchati //
MBh, 14, 39, 4.2 saṃghātavṛttayo hyete vartante hetvahetubhiḥ //
MBh, 14, 39, 20.2 prāṇāpānāvudānaś cāpyeta eva trayo guṇāḥ //
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 41, 4.2 svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ //
MBh, 14, 42, 8.1 bahir ātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ /
MBh, 14, 42, 9.1 antarātmeti cāpyete niyatāḥ pañca vāyavaḥ /
MBh, 14, 42, 11.1 aṣṭau yasyāgnayo hyete na dahante manaḥ sadā /
MBh, 14, 42, 14.1 indriyagrāma ityeṣa mana ekādaśaṃ bhavet /
MBh, 14, 42, 14.2 etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate //
MBh, 14, 42, 17.2 manyante kṛtam ityeva viditvaitāni paṇḍitāḥ //
MBh, 14, 42, 19.2 caturdhā janma ityetad bhūtagrāmasya lakṣyate //
MBh, 14, 42, 21.2 janma dvitīyam ityetajjaghanyataram ucyate //
MBh, 14, 42, 24.2 tapaḥ karma ca yat puṇyam ityeṣa viduṣāṃ nayaḥ //
MBh, 14, 42, 26.1 etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ /
MBh, 14, 42, 32.1 eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ /
MBh, 14, 42, 40.1 yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā /
MBh, 14, 42, 41.2 sarvāṇyetāni saṃdhāya manasā sampradhārayet //
MBh, 14, 42, 44.2 etad brāhmaṇato vṛttam āhur ekapadaṃ sukham //
MBh, 14, 42, 53.2 etad eva hi loke 'smin kālacakraṃ pravartate //
MBh, 14, 42, 54.1 etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam /
MBh, 14, 42, 56.1 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ /
MBh, 14, 43, 3.3 ete drumāṇāṃ rājāno loke 'sminnātra saṃśayaḥ //
MBh, 14, 43, 5.2 ete parvatarājāno gaṇānāṃ marutastathā //
MBh, 14, 43, 10.3 eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ //
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 14, 45, 10.1 etad dvaṃdvasamāyuktaṃ kālacakram acetanam /
MBh, 14, 45, 14.2 tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī //
MBh, 14, 45, 25.1 sarvam etad yathāśakti vipro nirvartayañ śuciḥ /
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 46, 36.1 aṣṭāsveteṣu yuktaḥ syād vrateṣu niyatendriyaḥ /
MBh, 14, 46, 53.1 sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ /
MBh, 14, 46, 54.1 etad evāntavelāyāṃ parisaṃkhyāya tattvavit /
MBh, 14, 47, 8.2 ihalokastha evaiṣa brahmabhūyāya kalpate //
MBh, 14, 47, 14.1 etacchittvā ca bhittvā ca jñānena paramāsinā /
MBh, 14, 47, 15.1 dvāvetau pakṣiṇau nityau sakhāyau cāpyacetanau /
MBh, 14, 47, 15.2 etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ //
MBh, 14, 48, 1.4 manyante sarvam apyetad avyaktaprabhavāvyayam //
MBh, 14, 48, 8.1 etenaivānumānena manyante 'tha manīṣiṇaḥ /
MBh, 14, 48, 9.2 kṣetrajñasattvayor aikyam ityetannopapadyate //
MBh, 14, 48, 10.1 pṛthagbhūtastato nityam ityetad avicāritam /
MBh, 14, 48, 15.1 ūrdhvaṃ dehād vadantyeke naitad astīti cāpare /
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 48, 27.2 etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama //
MBh, 14, 49, 2.1 ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam /
MBh, 14, 49, 2.2 etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam //
MBh, 14, 49, 16.2 etad viprā vijānīta hanta bhūyo bravīmi vaḥ //
MBh, 14, 49, 40.2 ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ //
MBh, 14, 50, 9.2 etad brahmavanaṃ nityaṃ yasmiṃścarati kṣetravit //
MBh, 14, 50, 10.3 guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ //
MBh, 14, 50, 12.1 ete viśvakṛto viprā jāyante ha punaḥ punaḥ /
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 36.1 gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ /
MBh, 14, 50, 37.1 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ /
MBh, 14, 50, 37.1 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ /
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 14, 50, 39.1 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ /
MBh, 14, 50, 41.1 tvam apyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ /
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 14, 50, 46.2 adhyātmam etacchrutvā tvaṃ samyag ācara suvrata //
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 51, 16.2 yaccānugrahasaṃyuktam etad uktaṃ tvayānagha //
MBh, 14, 51, 17.1 etat sarvam ahaṃ samyag ācariṣye janārdana /
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 52, 22.2 upacīrṇāḥ kuruśreṣṭhā yastvetān samupekṣathāḥ //
MBh, 14, 52, 24.1 śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai /
MBh, 14, 53, 5.2 akṣaraṃ ca kṣaraṃ caiva sarvam etanmadātmakam //
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 54, 10.1 paryāpta eṣa evādya varastvatto mahādyute /
MBh, 14, 54, 11.2 avaśyam etat kartavyam amoghaṃ darśanaṃ mama //
MBh, 14, 54, 12.2 avaśyakaraṇīyaṃ vai yadyetanmanyase vibho /
MBh, 14, 54, 12.3 toyam icchāmi yatreṣṭaṃ maruṣvetaddhi durlabham //
MBh, 14, 54, 30.2 pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho /
MBh, 14, 55, 3.1 sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ /
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 56, 23.1 nikṣiptam etad bhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ /
MBh, 14, 56, 24.1 chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha /
MBh, 14, 56, 26.1 ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ /
MBh, 14, 56, 27.1 hrasvena caite āmukte bhavato hrasvake tadā /
MBh, 14, 56, 28.1 evaṃvidhe mamaite vai kuṇḍale paramārcite /
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /
MBh, 14, 57, 2.3 etanme matam ājñāya prayaccha maṇikuṇḍale //
MBh, 14, 57, 4.2 kim etad guhyavacanaṃ śrotum icchāmi pārthiva //
MBh, 14, 57, 8.1 tad iṣṭe te mayaivaite datte sve maṇikuṇḍale /
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
MBh, 14, 57, 39.1 dhamasvāpānam etanme tatastvaṃ vipra lalpsyase /
MBh, 14, 57, 40.2 tvayaitaddhi samācīrṇaṃ gautamasyāśrame tadā //
MBh, 14, 60, 35.2 putram eṣā hi tasyāśu janayiṣyati bhāminī //
MBh, 14, 61, 1.2 etacchrutvā tu putrasya vacaḥ śūrātmajastadā /
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 62, 1.2 śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā /
MBh, 14, 62, 9.1 yadyetad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi /
MBh, 14, 63, 14.1 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 64, 17.1 etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ /
MBh, 14, 64, 18.1 eteṣvādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ /
MBh, 14, 65, 1.2 etasminn eva kāle tu vāsudevo 'pi vīryavān /
MBh, 14, 65, 17.1 tvayā hyetat pratijñātam aiṣīke yadunandana /
MBh, 14, 65, 25.1 ityetat praṇayāt tāta saubhadraḥ paravīrahā /
MBh, 14, 65, 25.2 kathayāmāsa durdharṣastathā caitanna saṃśayaḥ //
MBh, 14, 66, 12.1 ityetad vacanaṃ śrutvā jānamānā balaṃ tava /
MBh, 14, 66, 18.1 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te /
MBh, 14, 67, 23.1 mayā caitat pratijñātaṃ raṇamūrdhani keśava /
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 68, 18.2 eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām //
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 71, 11.2 suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira //
MBh, 14, 72, 12.1 eṣa gacchati kaunteyasturagaścaiva dīptimān /
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 14, 72, 15.1 etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ /
MBh, 14, 73, 34.1 etad ājñāya vacanaṃ sarvāṃstān abravīt tadā /
MBh, 14, 75, 22.1 sarvam etannaravyāghra bhavatvetāvatā kṛtam /
MBh, 14, 77, 5.1 eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām /
MBh, 14, 77, 11.1 etacchrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ /
MBh, 14, 77, 15.2 ekaikam eṣa daśabhir bibheda samare śaraiḥ //
MBh, 14, 77, 25.1 eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ /
MBh, 14, 77, 36.1 eṣa prasādya śirasā mayā sārdham ariṃdama /
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 78, 26.1 vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava /
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 80, 21.1 eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ /
MBh, 14, 81, 4.1 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
MBh, 14, 81, 4.2 ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ //
MBh, 14, 81, 5.1 mayā tu mohinī nāma māyaiṣā saṃprayojitā /
MBh, 14, 81, 6.1 jijñāsur hyeṣa vai putra balasya tava kauravaḥ /
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 82, 8.2 adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 14, 82, 11.1 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi /
MBh, 14, 82, 12.1 purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā /
MBh, 14, 82, 14.1 eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā /
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 82, 31.1 yathākāmaṃ prayātyeṣa yajñiyaśca turaṃgamaḥ /
MBh, 14, 83, 24.2 bahvetat samare karma tava bālasya pārthiva //
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 14, 88, 16.1 ityetad vacanād rājā vijñāpyo mama mānada /
MBh, 14, 88, 21.1 ityetad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 89, 5.3 śrotavyaṃ cenmayaitad vai tanme vyākhyātum arhasi //
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 89, 20.1 naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ /
MBh, 14, 89, 25.1 etasminn eva kāle tu sa rājā babhruvāhanaḥ /
MBh, 14, 90, 16.1 pavitraṃ paramaṃ hyetat pāvanānāṃ ca pāvanam /
MBh, 14, 91, 9.1 pṛthivī bhavatastveṣā saṃnyastā rājasattama /
MBh, 14, 91, 14.2 evam etad iti prāhustad abhūd romaharṣaṇam //
MBh, 14, 91, 17.1 dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmyaham /
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 14, 92, 20.1 ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ /
MBh, 14, 93, 18.2 gacchatveṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ //
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 31.2 sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam //
MBh, 14, 93, 32.1 putrārtho vihito hyeṣa sthāvirye paripālanam /
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 93, 35.1 bālānāṃ kṣud balavatī jānāmyetad ahaṃ vibho /
MBh, 14, 93, 64.1 sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā /
MBh, 14, 93, 89.2 na hi yajño mahān eṣa sadṛśastair mato mama //
MBh, 14, 93, 91.1 etat te sarvam ākhyātaṃ mayā parapuraṃjaya /
MBh, 14, 94, 2.2 iti me vartate buddhistathā caitad asaṃśayam //
MBh, 14, 94, 13.1 apavijñānam etat te mahāntaṃ dharmam icchataḥ /
MBh, 14, 94, 14.1 dharmopaghātakastveṣa samārambhastava prabho /
MBh, 14, 94, 16.2 eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate //
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 14, 94, 33.1 ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 14, 95, 2.2 kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam //
MBh, 14, 95, 3.2 etad arhasi me vaktuṃ nikhilena dvijarṣabha //
MBh, 14, 95, 14.2 na varṣiṣyati devaśca varṣāṇyetāni dvādaśa //
MBh, 14, 95, 15.1 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ /
MBh, 14, 95, 17.2 cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ //
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 95, 31.1 bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā /
MBh, 14, 95, 31.2 etām ahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho //
MBh, 14, 96, 1.3 prāha mānuṣavad vācam etat pṛṣṭo vadasva me //
MBh, 14, 96, 2.2 etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam /
MBh, 14, 96, 15.1 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 15, 2, 4.1 mayā caiva bhavadbhiśca mānya eṣa narādhipaḥ /
MBh, 15, 4, 10.1 etāścānyāśca vividhāḥ śalyabhūtā janādhipaḥ /
MBh, 15, 5, 1.2 viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ /
MBh, 15, 5, 7.2 etacchreyaḥ sa paramam amanyata janārdanaḥ //
MBh, 15, 5, 8.1 so 'ham etānyalīkāni nivṛttānyātmanaḥ sadā /
MBh, 15, 5, 19.2 rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham //
MBh, 15, 6, 4.2 yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 8, 12.1 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
MBh, 15, 8, 21.2 sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ //
MBh, 15, 10, 8.3 cakravat karmaṇāṃ tāta paryāyo hyeṣa nityaśaḥ //
MBh, 15, 11, 5.1 etanmaṇḍalam ityāhur ācāryā nītikovidāḥ /
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //
MBh, 15, 12, 22.1 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa /
MBh, 15, 13, 1.2 evam etat kariṣyāmi yathāttha pṛthivīpate /
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 14, 11.2 lokapālopamā hyete sarve dharmārthadarśinaḥ //
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 14, 13.2 eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ /
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
MBh, 15, 15, 14.1 yathā vadasi rājendra sarvam etat tathā vibho /
MBh, 15, 15, 24.1 vṛttaṃ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ /
MBh, 15, 17, 6.1 etacchrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ /
MBh, 15, 17, 22.1 kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ /
MBh, 15, 20, 8.1 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti /
MBh, 15, 22, 8.2 rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ //
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
MBh, 15, 23, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 15, 23, 12.2 yadaiṣā nātham icchantī vyalapat kurarī yathā //
MBh, 15, 23, 13.2 yadā duḥśāsanenaiṣā tadā muhyāmyahaṃ nṛpa //
MBh, 15, 26, 19.2 vayam etat prapaśyāmo nṛpate divyacakṣuṣā //
MBh, 15, 26, 21.1 etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt /
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 15, 32, 11.2 paspardha kṛṣṇena nṛpaḥ sadā yo vṛkodarasyaiṣa parigraho 'gryaḥ //
MBh, 15, 32, 13.1 indīvaraśyāmatanuḥ sthitā tu yaiṣāparāsannamahītale ca /
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
MBh, 15, 32, 16.1 etā yathāmukhyam udāhṛtā vo brāhmaṇyabhāvād ṛjubuddhisattvāḥ /
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 35, 5.2 āgamāpāyatattvajñā kaccid eṣā na śocati //
MBh, 15, 35, 7.2 bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ //
MBh, 15, 35, 8.1 kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ /
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 15, 35, 18.2 dharma ityeṣa nṛpate prājñenāmitabuddhinā //
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //
MBh, 15, 36, 33.1 etat sarvam anusmṛtya dahyamāno divāniśam /
MBh, 15, 37, 5.1 putraśokasamāviṣṭo niḥśvasan hyeṣa bhūmipaḥ /
MBh, 15, 38, 17.1 yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā /
MBh, 15, 39, 3.1 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavanmama /
MBh, 15, 39, 7.2 ta ete nidhanaṃ prāptāḥ kurukṣetre raṇājire //
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
MBh, 15, 40, 13.1 ete cānye ca bahavo bahutvād ye na kīrtitāḥ /
MBh, 15, 42, 1.2 etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ /
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
MBh, 15, 43, 17.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 15, 44, 11.1 visarjayainaṃ yātveṣa svarājyam anuśāsatām /
MBh, 15, 44, 12.1 etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa /
MBh, 15, 44, 12.2 bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa //
MBh, 15, 44, 36.1 etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ /
MBh, 15, 45, 26.2 naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam //
MBh, 15, 45, 33.1 sa tān āmantrya tejasvī nivedyaitacca sarvaśaḥ /
MBh, 15, 45, 37.1 tatrāśrauṣam ahaṃ sarvam etat puruṣasattama /
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 16, 1, 6.1 ete cānye ca bahava utpātā bhayaśaṃsinaḥ /
MBh, 16, 4, 25.1 eṣa gacchāmi padavīṃ satyena ca tathā śape /
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
MBh, 16, 7, 11.2 so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ //
MBh, 16, 7, 22.1 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha /
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
MBh, 16, 9, 36.2 etacchreyo hi vo manye paramaṃ bharatarṣabha //
MBh, 16, 9, 37.1 etad vacanam ājñāya vyāsasyāmitatejasaḥ /
MBh, 17, 1, 8.1 eṣa putrasya te putraḥ kururājo bhaviṣyati /
MBh, 17, 1, 39.1 varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt /
MBh, 17, 2, 6.3 tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama //
MBh, 17, 2, 6.3 tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama //
MBh, 17, 2, 10.2 ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃcana /
MBh, 17, 2, 10.3 tena doṣeṇa patitastasmād eṣa nṛpātmajaḥ //
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
MBh, 17, 2, 22.1 avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ /
MBh, 17, 3, 9.2 anāryam āryeṇa sahasranetra śakyaṃ kartuṃ duṣkaram etad ārya /
MBh, 18, 1, 2.1 etad icchāmyahaṃ śrotuṃ sarvaviccāsi me mataḥ /
MBh, 18, 1, 13.1 eṣa duryodhano rājā pūjyate tridaśaiḥ saha /
MBh, 18, 1, 15.1 sa eṣa kṣatradharmeṇa sthānam etad avāptavān /
MBh, 18, 1, 15.1 sa eṣa kṣatradharmeṇa sthānam etad avāptavān /
MBh, 18, 1, 19.2 bhrātṝn papraccha medhāvī vākyam etad uvāca ha //
MBh, 18, 1, 20.1 yadi duryodhanasyaite vīralokāḥ sanātanāḥ /
MBh, 18, 1, 25.1 kva nu te pārthivā brahman naitān paśyāmi nārada /
MBh, 18, 2, 11.2 na ceha sthātum icchāmi satyam etad bravīmi vaḥ //
MBh, 18, 2, 27.2 deśo 'yaṃ kaśca devānām etad icchāmi veditum //
MBh, 18, 3, 26.1 eṣā devanadī puṇyā pārtha trailokyapāvanī /
MBh, 18, 3, 30.1 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā /
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //
MBh, 18, 4, 9.1 śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā /
MBh, 18, 4, 10.2 ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā //
MBh, 18, 4, 11.1 ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ /
MBh, 18, 4, 16.1 eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ /
MBh, 18, 4, 18.1 ete cānye mahīpālā yodhāstava ca pāṇḍava /
MBh, 18, 5, 5.3 etad icchāmyahaṃ śrotuṃ procyamānaṃ tvayā dvija //
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
MBh, 18, 5, 26.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 18, 5, 30.1 etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam /
MBh, 18, 5, 49.1 ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me /