Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 5, 8.2 etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //
RHT, 9, 1.2 dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 9, 7.2 ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ //
RHT, 11, 12.1 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /
RHT, 12, 7.1 madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 14, 6.2 eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //
RHT, 15, 14.2 etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //
RHT, 17, 3.2 krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //
RHT, 17, 5.2 krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //
RHT, 17, 6.2 kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //
RHT, 17, 7.2 krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //
RHT, 18, 3.2 sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ //
RHT, 18, 29.1 etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /
RHT, 18, 41.1 krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /
RHT, 18, 43.2 krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //
RHT, 18, 66.1 etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /
RHT, 19, 33.1 etatkurvanmatimān gorasamastupradhānam aśnīyāt /
RHT, 19, 74.1 eṣā mukhakuharagatā kurute navanāgatulyabalam /