Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
RCint, 2, 25.2 pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 3, 3.1 etatsādhakānyūnaviṃśatikarmāṇi bhavanti /
RCint, 3, 19.3 etatsaṃmardayettāvadyāvadāyāti piṇḍatām //
RCint, 3, 57.2 etatprakriyādvayamapi kṛtvā vyavaharantyanye //
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 76.1 etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
RCint, 3, 76.2 etair vimarditaḥ sūto grasate sarvalohakam //
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 3, 118.0 etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //
RCint, 3, 123.2 etadbīje same jīrṇe śatavedhī bhavedrasaḥ //
RCint, 3, 157.2 etāstu kevalamāroṭameva militā nibadhnanti /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 160.2 kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //
RCint, 3, 162.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 3, 182.2 etatkṣetraṃ samāsena rasabījārpaṇakṣayam //
RCint, 3, 210.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RCint, 3, 220.1 etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
RCint, 4, 11.0 ayodhātuvacchodhanamāraṇametasya //
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
RCint, 6, 8.2 ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //
RCint, 6, 17.2 śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 6, 48.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 6, 63.1 sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
RCint, 6, 64.2 mitrapañcakametattu gaṇitaṃ dhātumelane //
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
RCint, 7, 19.2 daśaitāni prayujyante na bhaiṣajye rasāyane //
RCint, 7, 48.2 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //
RCint, 7, 49.1 etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate /
RCint, 7, 65.3 etāni navaratnāni sadṛśāni sudhārasaiḥ //
RCint, 7, 119.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
RCint, 8, 22.1 saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
RCint, 8, 25.2 mānahāniṃ karotyeṣa pramadānāṃ suniścitam //
RCint, 8, 57.2 hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //
RCint, 8, 88.3 hitānyetāni vasūni lohametatsamaśnatām //
RCint, 8, 88.3 hitānyetāni vasūni lohametatsamaśnatām //
RCint, 8, 103.2 tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ //
RCint, 8, 156.2 etattato guṇottaramityamunā snehanīyaṃ tat //
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
RCint, 8, 182.2 mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //
RCint, 8, 202.1 etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
RCint, 8, 203.2 rasāyanaṃ mahadetatparihāro niyamato nātra //
RCint, 8, 207.1 eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
RCint, 8, 228.2 koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
RCint, 8, 250.2 dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //
RCint, 8, 255.2 eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //
RCint, 8, 262.1 etadaṣṭakamādāya pṛthak pañcapalonmitam /
RCint, 8, 267.2 mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //
RCint, 8, 271.2 etadrasāyanavaraṃ sarvarogeṣu yojayet //