Occurrences

Kāvyālaṃkāra

Kāvyālaṃkāra
KāvyAl, 1, 1.2 kāvyālaṃkāra ityeṣa yathābuddhi vidhāsyate //
KāvyAl, 1, 15.1 tadetadāhuḥ sauśabdyaṃ nārthavyutpattirīdṛśī /
KāvyAl, 1, 30.2 yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate //
KāvyAl, 1, 32.1 gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak /
KāvyAl, 1, 56.1 āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 2, 9.2 samastapādayamakamityetat pañcadhocyate //
KāvyAl, 2, 13.2 munīnapi harantyete ramaṇī yeṣu saṅgatā //
KāvyAl, 2, 22.2 dvidhā rūpakam uddiṣṭam etattaccocyate yathā //
KāvyAl, 2, 40.1 ta eta upamādoṣāḥ sapta medhāvinoditāḥ /
KāvyAl, 2, 51.1 puñjībhūtamiva dhvāntameṣa bhāti mataṃgajaḥ /
KāvyAl, 2, 59.1 śaśino grahaṇād etadādhikyaṃ kila na hy ayam /
KāvyAl, 2, 85.1 saiṣā sarvaiva vakroktiranayārtho vibhāvyate /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 3, 12.1 etadevāpare'nyena vyākhyānenānyathā viduḥ /
KāvyAl, 3, 35.2 yāṃ vadatyupamāmetadupamārūpakaṃ yathā //
KāvyAl, 4, 5.2 buddhau tu sambhavatyetadanyatve'pi pratikṣaṇam //
KāvyAl, 5, 2.2 tadupacchandanāyaiṣa hetunyāyalavoccayaḥ //
KāvyAl, 5, 36.2 jarāmeṣa bibharmīti pratijñāya pituryathā /
KāvyAl, 5, 48.2 yathābhito vanābhogametadasti mahatsaraḥ //
KāvyAl, 5, 54.1 apām abhyarṇavartitvādete jñeyāḥ śarāravaḥ /
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
KāvyAl, 6, 60.2 yathaitacchyāmamābhāti vanaṃ vanajalocane //
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /