Occurrences

Mṛgendratantra

Mṛgendratantra
MṛgT, Vidyāpāda, 1, 11.2 viśiṣṭaiśvaryasampannā sāto naitan nidarśanam //
MṛgT, Vidyāpāda, 1, 22.1 kathaṃ maheśvarād etad āgataṃ jñānam uttamam /
MṛgT, Vidyāpāda, 2, 3.2 kṛtyaṃ sakārakaphalaṃ jñeyam asyaitad eva hi //
MṛgT, Vidyāpāda, 2, 13.2 yatraitad ubhayaṃ tatra catuṣṭayam api sthitam //
MṛgT, Vidyāpāda, 2, 17.1 syādvādalāñchitāś caite sarve 'naikāntikatvataḥ /
MṛgT, Vidyāpāda, 4, 12.1 sthitau sakārakānetān samākramya svatejasā /
MṛgT, Vidyāpāda, 5, 8.2 bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām //
MṛgT, Vidyāpāda, 5, 9.1 yogyatātrayam apyetat samatītya maheśvaraḥ /
MṛgT, Vidyāpāda, 7, 12.1 pariṇāmayaty etāśca rodhāntaṃ kārkacittviṣā /
MṛgT, Vidyāpāda, 8, 6.2 karma vyañjakam apyetadrodhi sadyanna muktaye //
MṛgT, Vidyāpāda, 9, 18.2 tayor viśeṣaṇaṃ vācyaṃ naitat paśyāmi kiṃcana //
MṛgT, Vidyāpāda, 10, 6.1 kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ /
MṛgT, Vidyāpāda, 10, 7.1 ityetad ubhayaṃ vipra sambhūyānanyavat sthitam /
MṛgT, Vidyāpāda, 10, 21.2 ekaikaśrutir eteṣāṃ vṛttyādhikyanibandhanā //
MṛgT, Vidyāpāda, 10, 24.2 sāttvikā vyatyayenaite rāgamutsṛjya tāmasāḥ //
MṛgT, Vidyāpāda, 11, 15.2 tacca bhogyatvametadvā vītarāgastato hataḥ //