Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 65.1 krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam /
ĀK, 1, 2, 128.2 bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet //
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 152.8 etanmantraṃ samuccārya prāṇānāvāhayetpriye /
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
ĀK, 1, 3, 48.1 cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ /
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 18.1 etānkalāṃśānsūtasya tasminkṣiptvā vimardayet /
ĀK, 1, 4, 32.1 eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ /
ĀK, 1, 4, 107.2 etairekaikadhā mardyaṃ puṭapākaṃ pṛthak pṛthak //
ĀK, 1, 4, 114.2 abhrakasya daśāṃśaṃ tu sarvametadvimardayet //
ĀK, 1, 4, 123.2 tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam //
ĀK, 1, 4, 127.1 aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam /
ĀK, 1, 4, 130.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
ĀK, 1, 4, 132.2 samastametatpūrvoktaprakāreṇaiva kārayet //
ĀK, 1, 4, 140.2 etadabhraṃ caretsūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 167.1 dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam /
ĀK, 1, 4, 192.1 kārpāsasya phalaṃ śakragopaścaitāṃśca mardayet /
ĀK, 1, 4, 226.2 mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ //
ĀK, 1, 4, 229.2 etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake //
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 251.1 hematārāhikuṭilabījānyetāni tattvataḥ /
ĀK, 1, 4, 253.2 catvāryetāni bījāni bhaveyū rogaśāntaye //
ĀK, 1, 4, 254.1 anyathā naiva yojyāni bījānyetāni śāmbhavi /
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 4, 276.2 etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet //
ĀK, 1, 4, 322.1 etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet /
ĀK, 1, 4, 323.1 nāgabījamidaṃ proktametatsūte tu jārayet /
ĀK, 1, 4, 328.2 vaṅgabījamidaṃ jñeyametatsūte tu jārayet //
ĀK, 1, 4, 344.1 gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ /
ĀK, 1, 4, 349.1 mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān /
ĀK, 1, 4, 363.2 etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam //
ĀK, 1, 4, 364.2 etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam //
ĀK, 1, 4, 369.1 daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake /
ĀK, 1, 4, 396.1 etadbījaṃ dravatyeva rasagarbhe tu mardanāt /
ĀK, 1, 4, 398.1 etadbījaṃ rasendrasya garbhe dravati mardanāt /
ĀK, 1, 4, 400.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
ĀK, 1, 4, 404.1 etadbījaṃ rasendrasya garbhe dravati mardanāt /
ĀK, 1, 4, 405.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
ĀK, 1, 4, 410.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
ĀK, 1, 4, 414.2 śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam //
ĀK, 1, 4, 417.1 mardayeccaṇakāmlena sarvametaddināvadhi /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 431.1 etaiḥ samaṃ drutiṃ sūtaṃ taptakhalve vimardayet /
ĀK, 1, 4, 433.1 eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam /
ĀK, 1, 4, 433.2 etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet //
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 457.2 daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam //
ĀK, 1, 4, 472.1 etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake /
ĀK, 1, 5, 46.2 puṭena mārayedetadindragopanibhaṃ bhavet //
ĀK, 1, 6, 5.2 etattrayaṃ palonmeyam udakeṣvavaloḍayet //
ĀK, 1, 6, 11.1 sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 6, 16.2 etaiḥ samaṃ tu jepālaṃ ślakṣṇaṃ tat parimardayet //
ĀK, 1, 6, 25.2 saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam //
ĀK, 1, 6, 37.2 sarvametat samīkṛtya bhajed āroṭakaṃ tathā //
ĀK, 1, 6, 38.1 kṣetrīkaraṇametaddhi sahasrāyuṣyakārakam /
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 67.1 etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane /
ĀK, 1, 6, 93.1 etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye /
ĀK, 1, 6, 106.1 etāni dravyajālāni niṣiddhāni rasāyane /
ĀK, 1, 6, 111.2 sarvam etaccaikapalaṃ gomūtre tu catuṣpale //
ĀK, 1, 7, 16.2 madanāgastyanirguṇḍī caiteṣāṃ svarasairyute //
ĀK, 1, 7, 54.1 piṣṭvendravāruṇī caiṣā mūlāni mathitena vai /
ĀK, 1, 7, 100.2 etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet //
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 1, 7, 116.2 etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ /
ĀK, 1, 7, 135.2 etaddvivarṣayogena mahārogapraṇāśanam //
ĀK, 1, 7, 158.1 etattritayasevābhirjāyate rogasaṃcayaḥ /
ĀK, 1, 7, 164.2 tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam //
ĀK, 1, 8, 1.2 pañcaitānyamṛtāni syuḥ kalpitāni nṛṇāṃ mayā //
ĀK, 1, 8, 16.1 uttarottarataḥ sarve caite sarvaguṇottarāḥ /
ĀK, 1, 9, 29.1 kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
ĀK, 1, 9, 40.2 etāni rasabhasmāni śastāni ca rasāyane //
ĀK, 1, 9, 44.2 eṣa ṣoḍaśamāsānte sarvarogādvimucyate //
ĀK, 1, 9, 64.2 samāni trīṇi caitāni bhāvayecca trisaptakam //
ĀK, 1, 9, 90.1 etasya sevayā vajrahemakāntārhako bhavet /
ĀK, 1, 9, 94.1 etasya sevayā kāntasvarṇavajrābhrakārhakaḥ /
ĀK, 1, 9, 97.2 etasya sevayā devi rasaṃ sevitum arhati //
ĀK, 1, 9, 105.2 etasya sevayā devi hyabhrasūtārhako bhavet //
ĀK, 1, 9, 112.1 palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam /
ĀK, 1, 9, 116.1 etasya sevayā kāntasūtasevārhako bhavet /
ĀK, 1, 9, 122.1 etasya sevayā sūtaghanakāntārhako bhavet /
ĀK, 1, 9, 129.1 etasya sevayā sūtasvarṇasevārhako bhavet /
ĀK, 1, 9, 139.1 etasya sevayā kāntahemasūtārhako bhavet /
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 152.1 etasya sevayā sūtavajrasevārhako bhavet /
ĀK, 1, 9, 157.1 etasya sevayā vajrasūtavyomārhako bhavet /
ĀK, 1, 9, 161.2 etasya sevayā kāntavajrasūtārhako bhavet //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 9, 167.1 etasya sevayā vajrarasakāntābhrakārhakaḥ /
ĀK, 1, 9, 169.1 kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet /
ĀK, 1, 9, 172.2 etasya sevayā hemavajrasūtārhako bhavet //
ĀK, 1, 9, 177.1 etasya sevayā vyomahemavajrarasārhakaḥ /
ĀK, 1, 9, 182.1 etasya sevayā kāntahemavajrarasārhakaḥ /
ĀK, 1, 9, 186.2 etasya sevayā vyomakāntahemapavīrasam //
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 10, 4.1 etair ghanādyai racitaghuṭikānāṃ rasāyanam /
ĀK, 1, 10, 8.1 kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ /
ĀK, 1, 10, 41.1 etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
ĀK, 1, 10, 49.2 siddhidā ghuṭikā hyeṣā nāmnā madanasundarī //
ĀK, 1, 10, 60.2 etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet //
ĀK, 1, 10, 63.1 etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat /
ĀK, 1, 10, 78.1 piṣṭir bhavatyeṣa sūtaḥ piṣṭiṃ tāṃ punarāharet /
ĀK, 1, 10, 88.1 vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī /
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 106.2 etāni krāmaṇārhāṇi cauṣadhāni bhavanti hi //
ĀK, 1, 10, 107.1 ete cāṣṭārdhagaditāḥ krāmaṇārthe prayogataḥ /
ĀK, 1, 12, 36.2 ityetatpratyayaṃ dṛṣṭvā tāśca ghṛṣya parasparam //
ĀK, 1, 12, 59.1 chāyāchattre nivasyaitattābhyāṃ netre samañjayet /
ĀK, 1, 12, 68.1 sparśavedhī bhavedetatsatyaṃ satyaṃ varānane /
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 13, 18.1 eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
ĀK, 1, 13, 30.1 etasmādadhikā vṛddhirna kāryā siddhilipsunā /
ĀK, 1, 14, 14.2 ete daśavidhāḥ kṣveḍā na prayojyā rasāyane //
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
ĀK, 1, 15, 19.2 nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ //
ĀK, 1, 15, 91.3 etanmantraṃ japedādau devadālyupayogake //
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 15, 223.2 etaccūrṇasya sadṛśāṃścitrādyānparikalpayet //
ĀK, 1, 15, 236.2 evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ //
ĀK, 1, 15, 252.1 etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake /
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ĀK, 1, 15, 274.1 etāni samabhāgāni cūrṇayitvā ca kovidaḥ /
ĀK, 1, 15, 286.1 samayācārarahitās ta ete muktakilbiṣāḥ /
ĀK, 1, 15, 299.1 etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam /
ĀK, 1, 15, 300.1 etasya sadṛśaṃ nāsti devānāmapi durlabham /
ĀK, 1, 15, 308.2 samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram //
ĀK, 1, 15, 335.1 navaparṇeti vijñeyā bhedā hyete sureśvari /
ĀK, 1, 15, 338.2 kālaghnī sarvarogaghnī nāmānyetāni pārvati //
ĀK, 1, 15, 340.2 gañjeti mādayatyeṣā madirāsthānakāriṇī //
ĀK, 1, 15, 374.1 etatsamā ca vijayā madhunā lolayetsukham /
ĀK, 1, 15, 377.2 śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā //
ĀK, 1, 15, 389.1 ete dvādaśayogāśca māseṣu dvādaśeṣu ca /
ĀK, 1, 15, 392.2 etaccaturguṇajayā śarkarāghṛtasaṃyutā //
ĀK, 1, 15, 417.2 etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet //
ĀK, 1, 15, 425.2 pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ //
ĀK, 1, 15, 427.1 etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ /
ĀK, 1, 15, 439.1 priyālamajjā taistulyā caitatsarvasamā jayā /
ĀK, 1, 15, 443.1 etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ /
ĀK, 1, 15, 451.1 etaiḥ samā siddhamūlī sarvatulyā ca śarkarā /
ĀK, 1, 15, 476.1 vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
ĀK, 1, 15, 485.1 etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati /
ĀK, 1, 15, 538.2 etadrasāyanajñaiśca prītairmantraviduttamaiḥ //
ĀK, 1, 15, 554.2 sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham //
ĀK, 1, 15, 613.2 etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam //
ĀK, 1, 15, 615.2 etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet //
ĀK, 1, 16, 34.1 mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ /
ĀK, 1, 16, 34.2 eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ //
ĀK, 1, 16, 53.2 etaddaśaguṇaṃ kṣārastilasya ca yavasya ca //
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 105.2 palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane //
ĀK, 1, 17, 52.2 tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham //
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 86.2 eteṣāṃ kadalīkandapramukhānāṃ kaṣāyakam //
ĀK, 1, 19, 48.2 kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau //
ĀK, 1, 19, 50.2 etatsomātmakaṃ viddhi visargākhyamiti smṛtam //
ĀK, 1, 19, 71.2 vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā //
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
ĀK, 1, 19, 119.2 etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ //
ĀK, 1, 19, 121.1 mocacocadalopetameṣā sāmānyasaṃskṛtiḥ /
ĀK, 1, 19, 191.1 pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham /
ĀK, 1, 19, 205.2 eteṣu jāṭharaḥ śreṣṭho yenānnaṃ paripacyate //
ĀK, 1, 20, 37.2 eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param //
ĀK, 1, 20, 55.2 etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam //
ĀK, 1, 20, 65.1 etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ /
ĀK, 1, 20, 72.2 etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana //
ĀK, 1, 20, 73.2 prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā //
ĀK, 1, 20, 92.1 eṣā hi khecarī mudrā gopanīyātidurlabhā /
ĀK, 1, 20, 103.1 eṣā khyātā mahāmudrā malasaṃśodhanī varā /
ĀK, 1, 20, 134.2 etasya viparītaṃ yatkaraṇaṃ viparītakam //
ĀK, 1, 20, 145.2 eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt //
ĀK, 1, 20, 148.1 eṣā hi vāruṇī vidyā viṣapittajvarāpahā /
ĀK, 1, 20, 150.2 dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā //
ĀK, 1, 20, 153.1 dhārayedvāyavīyaiṣā vidyā khagatidāyinī /
ĀK, 1, 20, 159.1 eṣā pañcavidhā devi dhāraṇā bhuvi durlabhā /
ĀK, 1, 20, 187.2 etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini //
ĀK, 1, 21, 40.2 eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ //
ĀK, 1, 21, 70.1 etāni yantrajālāni kuṭyantardevatā likhet /
ĀK, 1, 22, 7.2 vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ //
ĀK, 1, 23, 14.2 daśa vā pañca vā devi naitasmādūnamiṣyate //
ĀK, 1, 23, 28.2 kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake //
ĀK, 1, 23, 210.2 mūlikābandhanaṃ hyetadrasendrasya prakīrtitam //
ĀK, 1, 23, 211.1 ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ /
ĀK, 1, 23, 380.1 tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam /
ĀK, 1, 23, 384.2 ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau //
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 1, 23, 411.1 cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 23, 642.2 eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet //
ĀK, 1, 23, 703.2 eṣa siddharasaḥ sākṣāddurlabhastridaśairapi //
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 52.2 pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet //
ĀK, 1, 24, 99.1 dve pale tālakaṃ caitad unmattarasamarditam /
ĀK, 1, 24, 155.1 ete nigalayogābhyāṃ sarvabandhaphalodayaḥ /
ĀK, 1, 24, 194.1 etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake /
ĀK, 1, 25, 21.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 25, 114.2 dvāvetau svedasaṃnyāsau rasarājasya niścitam //
ĀK, 1, 26, 23.2 adhaḥpātanayantraṃ hi tadetatparikīrtitam //
ĀK, 1, 26, 26.2 tiryakpātanametaddhi vārtikairabhidhīyate //
ĀK, 1, 26, 46.1 etaddhi pālikāyantraṃ balijāraṇahetave /
ĀK, 1, 26, 51.1 iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /
ĀK, 1, 26, 52.2 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
ĀK, 1, 26, 64.1 adho'gniṃ jvālayedetattulāyantramudāhṛtam /
ĀK, 1, 26, 75.2 koṣṭhikāyantrametaddhi nandinā parikīrtitam //
ĀK, 1, 26, 91.1 niruddhaṃ vipacedetannālikāyantramīritam /
ĀK, 1, 26, 123.1 adho mṛdvagninā pākastvetat khecarayantrakam /
ĀK, 1, 26, 125.1 kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /
ĀK, 1, 26, 128.2 etaddhi vālukāyantraṃ rasagolādikānpacet //
ĀK, 1, 26, 134.1 adho'gniṃ jvālayedetannālikāyantramucyate /
ĀK, 1, 26, 163.1 gārāśca mṛttikā tulyā sarvairetairvinirmitā /
ĀK, 1, 26, 212.1 pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /
ĀK, 1, 26, 228.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
ĀK, 2, 1, 9.1 ete uparasāḥ khyātā rasarājasya karmaṇi /
ĀK, 2, 1, 10.2 dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam //
ĀK, 2, 1, 13.1 perojaśca navaitāni hyuparatnāni nirdiśet /
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ĀK, 2, 1, 160.2 pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //
ĀK, 2, 1, 247.2 apsu ca plavate kṣiptametanmāyūratutthakam //
ĀK, 2, 1, 249.1 bhaved ayastāmranibham etanmāyūratutthakam /
ĀK, 2, 1, 283.2 añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
ĀK, 2, 1, 365.1 etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /
ĀK, 2, 2, 8.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
ĀK, 2, 2, 15.2 ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ //
ĀK, 2, 2, 20.1 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate /
ĀK, 2, 4, 5.1 kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam /
ĀK, 2, 4, 36.1 jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet /
ĀK, 2, 4, 45.1 tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet /
ĀK, 2, 5, 70.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
ĀK, 2, 7, 33.1 etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane /
ĀK, 2, 7, 54.2 bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam //
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 8, 24.2 pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī //
ĀK, 2, 8, 38.2 etairyuktaṃ marakataṃ sarvapāpaharaṃ param //
ĀK, 2, 8, 53.1 kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau /
ĀK, 2, 8, 56.1 ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ /
ĀK, 2, 8, 60.2 eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ //
ĀK, 2, 8, 85.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam //
ĀK, 2, 8, 92.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet //
ĀK, 2, 8, 93.2 tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham //
ĀK, 2, 8, 145.1 etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
ĀK, 2, 8, 146.1 tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ /
ĀK, 2, 8, 150.3 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ //
ĀK, 2, 8, 166.1 pañcaratnaiḥ sahaitāni navaratnāni nirdiśet /
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
ĀK, 2, 9, 3.1 etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva /
ĀK, 2, 9, 51.2 rasabandhakarī saiṣā jarāmṛtyuvināśinī //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 96.1 maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ /
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
ĀK, 2, 10, 55.2 śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane //