Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 1, 5.0 eṣa eva vidhir yatra kvaciddhomaḥ //
PārGS, 1, 5, 4.1 etan nityaṃ sarvatra //
PārGS, 1, 5, 6.1 sarvaprāyaścittaprājāpatyāntaram etad āvāpasthānaṃ vivāhe //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 1, 16, 9.0 divas parīty etasyānuvākasyottamām ṛcaṃ pariśinaṣṭi //
PārGS, 1, 16, 21.0 yaste stana ityuttaram etābhyām //
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 2, 4, 5.0 eṣā ta iti vā samuccayo vā //
PārGS, 2, 9, 10.0 pātraṃ nirṇijyottarāparasyāṃ diśi ninayed yakṣmaitat ta iti //
PārGS, 2, 10, 10.0 etadeva vratādeśanavisargeṣu //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 15, 8.0 nāmānyeṣāmetānīti śruteḥ //
PārGS, 3, 3, 5.8 ananujām anujāṃ mām akartta satyaṃ vadantyanviccha etat /
PārGS, 3, 4, 8.5 etānt sarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.8 etānt sarvān prapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.10 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.12 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 13.0 naitasya paśorgrāmaṃ haranti //
PārGS, 3, 8, 14.0 etenaiva goyajño vyākhyātaḥ pāyasenānarthaluptaḥ //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
PārGS, 3, 10, 21.0 pretāyodakam sakṛt prasiñcanty añjalināsāv etat ta udakamiti //
PārGS, 3, 10, 22.0 uttīrṇāñchucau deśe śāḍvalavaty upaviṣṭāṃs tatraitān apavadeyuḥ //
PārGS, 3, 10, 34.0 anya etāni kuryuḥ //
PārGS, 3, 12, 11.0 etadeva prāyaścittam //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 7.0 etadeva vaśīkaraṇam //
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
PārGS, 3, 15, 4.0 etenaivāśvārohaṇaṃ vyākhyātam //