Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 3, 1.0 sarvadarvihomāṇām eṣa kalpaḥ //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 8, 8.0 etad vrata evāta ūrdhvam //
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 9, 15.0 devaśrūr etāni pravapa iti pravapati //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 7.0 etaireva pañcabhir asvāhākārais triḥ pradakṣiṇam udapātre 'nupariplāvya //
HirGS, 1, 12, 2.3 ityeṣā /
HirGS, 1, 15, 3.1 yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
HirGS, 1, 16, 16.4 eṣa te vāyo /
HirGS, 1, 16, 16.6 etau te vāyū /
HirGS, 1, 16, 16.8 ete te vāyavaḥ /
HirGS, 1, 16, 19.1 yadetadbhūtānyanvāviśya daivīṃ vācaṃ vadasi /
HirGS, 1, 16, 21.3 ityetenānuvākena //
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
HirGS, 1, 17, 4.3 iti athaite dhiṣṇiyāso agnayo yathāsthānaṃ kalpantāmihaiva /
HirGS, 1, 17, 5.1 athaitānyadbhutaprāyaścittāni bhavanti /
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 1, 21, 5.7 iti caitenānuvākena //
HirGS, 1, 22, 2.1 samopyaitam agnim anuharanti //
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
HirGS, 1, 26, 13.4 ityetāṃ manasvatīm //
HirGS, 2, 3, 5.1 sa eṣa uttapanīya eva //
HirGS, 2, 3, 7.17 etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat /
HirGS, 2, 3, 7.17 etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat /
HirGS, 2, 8, 10.1 abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā //
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 10, 6.1 etāmeva diśam abhy apaḥ prasiñcati /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 11, 1.6 vahājyaṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke /
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 3.3 etatte pitāmahāsāv iti pitāmahāya /
HirGS, 2, 12, 3.4 etatte prapitāmahāsāv iti prapitāmahāya tūṣṇīṃ caturthaṃ sa kṛtākṛtaḥ //
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 3.1 etena mādhyāvarṣaṃ vyākhyātam //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 15, 7.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke /
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 16, 7.3 ityetairmantraiḥ //
HirGS, 2, 16, 9.3 ityetairmantraiḥ pratidiśam //
HirGS, 2, 17, 13.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthaitāṃ rātriṃ vasanti //
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
HirGS, 2, 19, 2.3 ityete saptarṣayaḥ //