Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 125.2 rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 1, 136.1 kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet /
RPSudh, 1, 141.2 etānyanyāni tailāni viddhi vedhakarāṇi ca //
RPSudh, 1, 164.1 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /
RPSudh, 2, 4.2 catvāra ete sūtasya bandhanasyātha kāraṇam //
RPSudh, 2, 22.1 sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /
RPSudh, 2, 77.1 etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /
RPSudh, 2, 105.2 etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 4, 3.3 ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //
RPSudh, 4, 20.1 etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /
RPSudh, 5, 2.3 ete mahārasāścāṣṭāvuditā rasavādibhiḥ //
RPSudh, 5, 77.1 bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 6, 66.2 saurāṣṭrīsatvavat sattvametasyāpi samāharet //
RPSudh, 7, 8.2 snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //
RPSudh, 7, 14.2 ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 7, 21.1 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 43.2 proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //
RPSudh, 7, 46.1 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
RPSudh, 8, 12.1 māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 27.2 cūrṇairetaiḥ śaṃkhamāpūritaṃ vai bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 10, 35.0 eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //
RPSudh, 11, 53.2 jāyate daśavarṇaṃ tu satyametadudīritam //
RPSudh, 11, 76.3 jāyate ruciraṃ tāraṃ satyam etadudīritam //
RPSudh, 11, 87.2 jāyate pravaraṃ tāraṃ satyam etad udīritam //
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
RPSudh, 12, 8.2 dṛṣṭapratyayayogo'yaṃ satyametadudīritam //
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //