Occurrences

Āśvalāyanagṛhyasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 3, 10.1 tadeṣābhiyajñagāthā gīyate /
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 7, 12.1 eṣo 'vadānadharmaḥ //
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
ĀśvGS, 1, 10, 15.0 vijñāyate cakṣuṣī vā ete yajñasya yad ājyabhāgau //
ĀśvGS, 1, 10, 25.0 eṣo 'vabhṛthaḥ //
ĀśvGS, 1, 10, 26.0 pākayajñānām etat tantram //
ĀśvGS, 1, 11, 7.0 śāmitra eṣa bhavati //
ĀśvGS, 1, 11, 11.0 etasminn evāgnau sthālīpākaṃ śrapayanti //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 17, 5.1 brahmā vaitāni dhārayet //
ĀśvGS, 1, 18, 1.0 etena godānam //
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 1, 22, 22.1 etena vāpanādi paridānāntaṃ vratādeśanaṃ vyākhyātam //
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
ĀśvGS, 2, 3, 12.1 etāṃ dakṣiṇāmukhāḥ pratyaṅmukhā udaṅmukhāś caturtham //
ĀśvGS, 2, 4, 10.1 eṣā me 'ṣṭaketi //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 2, 4, 14.10 prajāpate na tvad etāny anyaḥ //
ĀśvGS, 2, 5, 9.0 etena māghyāvarṣaṃ proṣṭhapadyā aparapakṣe //
ĀśvGS, 2, 6, 6.0 etayānyānyapi vānaspatyāni //
ĀśvGS, 2, 7, 6.0 apāmārgaḥ śākas tilvakaḥ parivyādha iti caitāni //
ĀśvGS, 2, 8, 1.1 athaitair vāstu parīkṣeta //
ĀśvGS, 3, 1, 4.0 tān etān yajñān ahar ahaḥ kurvīta //
ĀśvGS, 3, 2, 2.2 vijñāyate 'pāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva tad brahma karoti /
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
ĀśvGS, 3, 5, 19.0 vārṣikam ity etad ācakṣate //
ĀśvGS, 3, 5, 20.0 madhyamāṣṭakāyām etābhyo devatābhyo 'nnena hutvāpo 'bhyavayanti //
ĀśvGS, 3, 5, 21.0 etā eva devatās tarpayanti //
ĀśvGS, 3, 5, 23.0 etad utsarjanam //
ĀśvGS, 3, 6, 4.1 muñcāmi tvā haviṣā jīvanāya kam ity etena //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 9, 3.1 yatrainaṃ pūjayiṣyanto bhavanti tatraitāṃ rātrīṃ vaset //
ĀśvGS, 3, 9, 5.1 tasyaitāni vratāni bhavanti //
ĀśvGS, 3, 12, 14.0 pradhārayantu madhuno ghṛtasyety etat sauparṇam //
ĀśvGS, 4, 1, 15.0 yatra sarvata āpaḥ prasyanderann etad ādahanasya lakṣaṇaṃ śmaśānasya //
ĀśvGS, 4, 1, 19.0 etat pitryaṃ pṛṣadājyam //
ĀśvGS, 4, 2, 1.0 athaitāṃ diśam agnīn nayanti yajñapātrāṇi ca //
ĀśvGS, 4, 3, 1.0 athaitāni pātrāṇi yojayet //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 14.0 naitasyāṃ rātryām annaṃ paceran //
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
ĀśvGS, 4, 8, 32.0 nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti //
ĀśvGS, 4, 8, 35.0 sa eṣa śūlagavo dhanyo lokyaḥ puṇyaḥ putryaḥ paśavyāyuṣyo yaśasyaḥ //
ĀśvGS, 4, 8, 40.0 paśūnām upatāpa etam eva devaṃ madhye goṣṭhasya yajeta //