Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 3, 4.1 eṣa trayīdharmaścaturṇāṃ varṇānām āśramāṇāṃ ca svadharmasthāpanād aupakārikaḥ //
ArthaŚ, 1, 6, 10.1 ete cānye ca bahavaḥ śatruṣaḍvargam āśritāḥ /
ArthaŚ, 1, 8, 7.1 sādhāraṇa eṣa doṣaḥ iti pārāśarāḥ //
ArthaŚ, 1, 8, 12.1 bhaktir eṣā na buddhiguṇaḥ //
ArthaŚ, 1, 8, 15.1 anyair amātyaguṇair ayuktā hyete //
ArthaŚ, 1, 8, 18.1 amānuṣeṣvapi caitad dṛśyate //
ArthaŚ, 1, 8, 29.2 amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 17.2 śaucahetor amātyānām etat kauṭilyadarśanam //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 11, 22.2 jānīyuḥ śaucam ityetāḥ pañcasaṃsthāḥ prakīrtitāḥ //
ArthaŚ, 1, 12, 5.1 etayā muṇḍā vṛṣalyo vyākhyātāḥ //
ArthaŚ, 1, 12, 24.1 parasya caite boddhavyāstādṛśair eva tādṛśāḥ /
ArthaŚ, 1, 13, 9.1 tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti //
ArthaŚ, 1, 13, 10.1 indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
ArthaŚ, 1, 15, 15.1 saiṣā mantriparamparā mantraṃ bhinatti //
ArthaŚ, 1, 15, 19.1 anupalabdhasya jñānam upalabdhasya niścitabalādhānam arthadvaidhasya saṃśayacchedanam ekadeśadṛṣṭasya śeṣopalabdhir iti mantrisādhyam etat //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 15, 32.1 anavasthā hyeṣā //
ArthaŚ, 1, 16, 16.1 parasyaitad vākyam //
ArthaŚ, 1, 16, 17.1 eṣa dūtadharmaḥ iti //
ArthaŚ, 1, 16, 35.1 svadūtaiḥ kārayed etat paradūtāṃśca rakṣayet /
ArthaŚ, 1, 17, 9.1 ahibhayam etad iti pārāśarāḥ //
ArthaŚ, 1, 17, 12.1 aurabhraṃ bhayam etad iti piśunaḥ //
ArthaŚ, 1, 17, 15.1 vatsasthānam etad iti kauṇapadantaḥ //
ArthaŚ, 1, 17, 18.1 dhvajasthānam etad iti vātavyādhiḥ //
ArthaŚ, 1, 17, 22.1 jīvanmaraṇam etad iti kauṭilyaḥ //
ArthaŚ, 1, 20, 17.1 tasmād etānyāspadāni pariharet //
ArthaŚ, 1, 21, 15.1 etena parasmād āgatakaṃ vyākhyātam //
ArthaŚ, 2, 1, 13.1 dhānyapaśuhiraṇyaiścaitān anugṛhṇīyāt //
ArthaŚ, 2, 1, 15.1 anugrahaparihārau caitebhyaḥ kośavṛddhikarau dadyāt kośopaghātakau varjayet //
ArthaŚ, 2, 4, 31.1 etenāntapāladurgasaṃskārā vyākhyātāḥ //
ArthaŚ, 2, 4, 32.2 kṣipejjanapade caitān sarvān vā dāpayet karān //
ArthaŚ, 2, 6, 14.1 saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
ArthaŚ, 2, 10, 24.2 eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ //
ArthaŚ, 2, 10, 26.1 guṇavacanam eteṣām eva praśaṃsā //
ArthaŚ, 2, 10, 27.1 katham etad iti pṛcchā //
ArthaŚ, 2, 10, 39.2 rājñaḥ samīpe varakāram āha prajñāpanaiṣā vividhopadiṣṭā //
ArthaŚ, 2, 10, 43.2 eṣa vācikalekhaḥ syād bhaven naisṛṣṭiko 'pi vā //
ArthaŚ, 2, 11, 16.1 eta eva maṇimadhyāstanmāṇavakā bhavanti //
ArthaŚ, 2, 11, 105.1 eteṣām ekāṃśukam adhyardhadvitricaturaṃśukam iti //
ArthaŚ, 2, 13, 50.0 etasmāt kākaṇyuttaramād vimāṣād iti suvarṇe deyaṃ paścād rāgayogaḥ śvetatāraṃ bhavati //
ArthaŚ, 4, 8, 11.1 eteṣāṃ kāraṇānām anabhisaṃdhāne vipralapantam acoraṃ vidyāt //
ArthaŚ, 4, 9, 5.1 koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 9, 10.1 prasahya divā rātrau vāntaryāmikam apaharato 'rdhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 11, 26.1 ete śāstreṣvanugatāḥ kleśadaṇḍā mahātmanām /
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 5.2 śoṣayed eṣa saṃyogaḥ sadyaḥprāṇaharo mataḥ //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 1, 39.2 eṣa niṣpratikāro 'gnir dviṣatāṃ netramohanaḥ //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 10.2 etena piṣṭenābhyaktāḥ keśāḥ syuḥ śaṅkhapāṇḍarāḥ //
ArthaŚ, 14, 2, 28.2 eteṣāṃ mūlakalkena maṇḍūkavasayā saha //
ArthaŚ, 14, 2, 29.1 sādhayet tailam etena pādāvabhyajya nirmalau /
ArthaŚ, 14, 3, 3.2 etenābhyaktanayano rātrau rūpāṇi paśyati //
ArthaŚ, 14, 3, 20.2 eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 24.2 etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 27.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 31.1 tata ekāṃ gulikām abhimantrayitvā yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 37.2 śvāvidhaḥ śalyakaṃ caitat triśvetaṃ brahmanirmitam //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
ArthaŚ, 14, 3, 40.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 42.1 tata ekam etena mantreṇa grāmadvāri gṛhadvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 48.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 50.1 tanmadhye śvāvidhaḥ śalyakena viddhvā yatraitena mantreṇa nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 53.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 72.1 etenaiva kalpena vidyuddagdhasya vṛkṣasya kīlakā vyākhyātāḥ //
ArthaŚ, 14, 3, 77.3 etena viṣṭhāvakṣuṇṇā sadya utsādakārikā //
ArthaŚ, 14, 4, 14.1 etaiḥ kṛtvā pratīkāraṃ svasainyānām athātmanaḥ /