Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 5.2 sarvametadyathātattvaṃ bhagavanvaktumarhasi //
NāṭŚ, 1, 23.2 ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā //
NāṭŚ, 1, 53.2 etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ //
NāṭŚ, 1, 65.2 na kṣamiṣyāmahe nāṭyametadāgamyatāmiti //
NāṭŚ, 1, 72.2 jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ //
NāṭŚ, 1, 75.2 rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ //
NāṭŚ, 1, 98.1 yānyetāni niyuktāni daivatānīha rakṣaṇe /
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 99.1 etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
NāṭŚ, 1, 104.1 tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
NāṭŚ, 1, 112.2 lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam //
NāṭŚ, 1, 114.1 etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
NāṭŚ, 1, 114.4 viśrāntijananaṃ kāle nāṭyametadbhaviṣyati //
NāṭŚ, 1, 115.2 lokopadeśajananaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 117.2 saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 118.1 yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam /
NāṭŚ, 1, 120.2 vinodakaraṇaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 120.4 vinodajananaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 120.5 etasminnantare devān sarvānāha pitāmahaḥ /
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 2, 60.1 stambhasyotthāpane samyagdoṣā hyete prakīrtitāḥ /
NāṭŚ, 2, 61.2 doṣairetairvihīnaṃ tu stambhamutthāpayecchivam //
NāṭŚ, 2, 105.1 evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
NāṭŚ, 2, 109.1 evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
NāṭŚ, 3, 10.1 etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ /
NāṭŚ, 3, 21.1 etairdravyairyutaṃ kuryāddevatānāṃ niveśanam /
NāṭŚ, 3, 59.2 pragṛhyatāmeṣa balirmantrapūto mayodyataḥ //
NāṭŚ, 3, 61.2 bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ /
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
NāṭŚ, 3, 100.1 pūjitāḥ pūjayantyete mānitā mānayanti ca /
NāṭŚ, 4, 2.2 etadutsāhajananaṃ suraprītikaraṃ tathā //
NāṭŚ, 4, 27.2 dvātriṃśadete samproktā aṅgahārāstu nāmataḥ //
NāṭŚ, 4, 28.1 eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam /
NāṭŚ, 4, 34.1 eteṣāmeva vakṣyāmi hastapādavikalpanam /
NāṭŚ, 4, 55.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
NāṭŚ, 4, 98.1 vaiśākhasthānakenaitad bhaved vaiśākharecitam /
NāṭŚ, 4, 152.1 udvṛttagātram ityetadudvṛttaṃ karaṇaṃ smṛtam /
NāṭŚ, 4, 173.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
NāṭŚ, 4, 177.1 sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
NāṭŚ, 4, 179.1 eṣa paryastako nāma hyaṅgahāro harodbhavaḥ /
NāṭŚ, 6, 2.2 rasatvaṃ kena vai teṣāmetadākhyātumarhasi //
NāṭŚ, 6, 16.1 ete hyaṣṭau rasāḥ proktā druhiṇena mahātmanā /
NāṭŚ, 6, 23.2 catvāro 'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ //
NāṭŚ, 6, 25.1 catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam /
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /