Occurrences

Nāṭyaśāstravivṛti

Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 18.0 etanneti śrīśaṅkukaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 36.2 svedodgama iva karatalasaṃsparśādeṣa me vapuṣi //
NŚVi zu NāṭŚ, 6, 32.2, 63.0 etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 112.0 etacca prathamādhyāye'pi darśitamasmābhiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 149.0 utpattāvapi tulyametaddūṣaṇam //
NŚVi zu NāṭŚ, 6, 32.2, 166.1 bhāvanābhāvya eṣo'pi śṛṅgārādigaṇo bhayat /
NŚVi zu NāṭŚ, 6, 66.2, 19.0 tasmātsarva evaite svabhāvāt krodhanāḥ //
NŚVi zu NāṭŚ, 6, 66.2, 24.0 nanvete svabhāvakrodhanā api kim uddīpanam apekṣante //
NŚVi zu NāṭŚ, 6, 66.2, 35.0 etairutpadyate kavinā vibhāvatvena varṇyamānaiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //