Occurrences

Nirukta

Nirukta
N, 1, 1, 9.0 tatraitan nāmākhyātayor lakṣaṇaṃ pradiśanti //
N, 1, 2, 13.0 apakṣīyata ityetenaiva vyākhyātaḥ pratilomam //
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
N, 1, 3, 9.0 ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam //
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
N, 1, 4, 3.0 teṣām ete catvāra upamārthe bhavanti //
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
N, 1, 4, 16.0 nu ityeṣo 'nekakarmā idaṃ nu kariṣyatīti hetvapadeśaḥ //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
N, 1, 5, 4.0 athāpyukāraitasminn evārtha uttareṇa //
N, 1, 5, 8.0 hītyeṣo 'nekakarmā //
N, 1, 5, 13.0 athāpi na nanu ityetābhyāṃ samprayujyate anupṛṣṭe //