Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 1.0 etānyaparatvavyatikarādīni kālaliṅgāni //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
VaiSūVṛ zu VaiśSū, 2, 2, 43.1, 1.0 prathamāśabdaḥ sampratipattibhāvaśceti sādṛśyādete draṣṭavyāḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 4.0 prasaṅgādetaduktam //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 12.1, 1.0 rūpīti viśiṣṭaṃ rūpi tena upalabdhiyogyena rūpiṇā samavāyādetāni cākṣuṣāṇi svasāmānyaviśeṣebhyaśca //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 13.1, 2.0 etadaniyataṃ karma //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 3.0 santi caitā brāhmaṇādisaṃjñās tā yena pratyakṣamarthamālocya praṇītā iti sūtrārthaṃ varṇayanti //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 1.0 etena viparītena krameṇāpadi parasvādānaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 14.0 evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti //
VaiSūVṛ zu VaiśSū, 6, 2, 6, 2.0 etadviparītamaśuci //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 3.0 etadviparītakrameṇocyate tathāhi //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 25.1, 1.0 etaccaturvidhaṃ parimāṇamanitye vartamānatvādanityam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 9, 26.1, 1.0 yadetat saṃśayaviparyayānadhyavasāyasvapnalakṣaṇaṃ tad duṣṭamapramāṇamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
VaiSūVṛ zu VaiśSū, 10, 1, 2.0 ātmasamavāyaś caitayor ahaṅkāreṇaikavākyabhāvāt //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 9, 3.0 eṣā ca buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.2 ānandayati sa vṛttiṃ candrānando vyadhādetām //