Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 19.1 gamyaṃ caitad bhakṣyaṃ ca mama //
TAkhy, 1, 59.1 dūtikaitāṃ punar gamanāya pracoditavatī //
TAkhy, 1, 111.1 kathaṃ caitat //
TAkhy, 1, 125.1 adya matsyabandhair etatsaraḥsamīpenātikrāmadbhir abhihitam //
TAkhy, 1, 157.1 tasyaitad durātmanaḥ śiraḥ //
TAkhy, 1, 227.1 asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām //
TAkhy, 1, 250.1 nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyanta iti //
TAkhy, 1, 280.1 tan mamaitadavasthasyopanayatāhāram iti //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 299.1 tena cāyuktam aśakyaṃ caitad iti //
TAkhy, 1, 301.1 tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi //
TAkhy, 1, 316.1 nṛśaṃsam etat //
TAkhy, 1, 323.1 etad anyad api pradhānaṃ maharṣivacanam yathā śreyasām arthe pāpīyān ārambhaḥ //
TAkhy, 1, 333.1 ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati //
TAkhy, 1, 362.1 nanv etad eva sthānaṃ vṛddhikaram //
TAkhy, 1, 377.1 kathaṃ caitat //
TAkhy, 1, 393.1 evam etat //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 410.1 avaśyam eta āgantāraḥ //
TAkhy, 1, 447.1 kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi //
TAkhy, 1, 457.1 etad evātra kāraṇam //
TAkhy, 1, 463.1 eṣa punaḥ śaṅkukarṇo 'bhidhatte //
TAkhy, 1, 476.1 aham etasya prativacanaṃ dāsyāmi //
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
TAkhy, 1, 551.1 kiṃ kāraṇam anupāya eṣaḥ //
TAkhy, 1, 555.1 katham etat //
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
TAkhy, 1, 580.1 sarvathā buddhisādhyam etat //
TAkhy, 1, 613.1 vismayanīyam etat //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 1, 630.1 kim etat //
TAkhy, 2, 24.1 kim eṣa ekako 'tra mūṣakaḥ utānye 'pi mūṣakāḥ //
TAkhy, 2, 33.1 kathaṃ caitat //
TAkhy, 2, 49.1 kathaṃ caitat //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 89.1 bhadre kim etad iti //
TAkhy, 2, 125.1 bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti //
TAkhy, 2, 128.1 na kiṃcid asty etat //
TAkhy, 2, 149.1 evam etat //
TAkhy, 2, 157.1 caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau /
TAkhy, 2, 176.1 tad etat kaṣṭataram //
TAkhy, 2, 210.1 so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas tṛṣṇātaḥ //
TAkhy, 2, 241.1 kim etat //
TAkhy, 2, 251.1 evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau //
TAkhy, 2, 321.1 camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayaḥ stutāḥ pañca eva //
TAkhy, 2, 324.1 ete na lubdhakaiḥ prāpyante //
TAkhy, 2, 337.1 kim etad āścaryam iti pṛṣṭaḥ //
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
TAkhy, 2, 373.1 priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti //
TAkhy, 2, 374.1 naiṣa mānuṣaḥ //