Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 11.1 sa āhavanīyāgāre vaitāṃ rātrīṃ śayīta /
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 17.1 tato devā etaṃ vajraṃ dadṛśuḥ /
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 9.1 tasya vā etasyānasaḥ /
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 11.1 taddha smaitadāruṇirāha /
ŚBM, 1, 1, 2, 11.2 ardhamāsaśo vā ahaṃ sapatnān dhūrvāmīty etaddha sma sa tadabhyāha //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 3.1 saiṣā trayī vidyā yajñaḥ /
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 12.1 tāni vā etāni /
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 13.1 taddha smaitatpurā /
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.1 tadvā etat /
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 3, 3.1 ta u haita ūcuḥ /
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.1 athaitāṃ vācaṃ vadati /
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko vā utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 2, 6.1 sa eṣa yajñastāyamānaḥ /
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 16.1 tāni vā etāni /
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 18.1 sa etena yajuṣā /
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 15.1 ta u haita ūcuḥ /
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 1.1 inddhe ha vā etad adhvaryuḥ /
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 12.1 tā haitā gataśrer evānubrūyāt /
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 14.2 evam evānuvivakṣet tasyaitasya paricakṣīta sāmyavānyād anavānann anuvivakṣaṃs tat karma vivṛhyeta sā paricakṣā //
ŚBM, 1, 3, 5, 15.1 sa yady etan nodāśaṃseta /
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 31.2 haviṣmanto hyetaṃ manuṣyā īḍate tasmādāha taṃ haviṣmanta īḍata iti //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 33.1 taṃ vā etam /
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 36.2 gāyatrī vā eṣā nidānenāṣṭākṣarā vai gāyatrī tasmād aṣṭamīmanubrūyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 40.1 taṃ vā etam /
ŚBM, 1, 4, 2, 1.1 etaddha vai devā agniṃ gariṣṭhe 'yuñjan /
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 6.2 ṛṣayo hyetamagre 'stuvaṃs tasmādāharṣiṣṭuta iti //
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 11.2 ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 14.2 camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti //
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 7.2 cakṣurvai dīdayeva cakṣurevaitayā saminddhe //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 9.2 śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 1.1 taṃ vā etamagniṃ samaindhiṣata /
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 13.1 taddhaitaddevāḥ /
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 13.2 tadimam mānuṣaṃ hotāraṃ pravṛṇīte hotā haiṣa purāthaitarhi hotā //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 21.2 mano vā adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 5.1 tā vā etāḥ /
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 1, 5, 2, 16.1 tā vā etāḥ /
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.1 etadvai saṃvatsarasya svam payaḥ /
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 14.1 tadvā etat /
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.1 saṃgrāmo vā eṣa saṃnidhīyate /
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 20.2 yajamānam evaitad dviṣati bhrātṛvye 'dhyūhaty attāramādye 'dhyūhati tasmāduttarāṃ juhūmadhyūhati //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 2.2 reto vai tanūnapād reta evaitatsiñcati tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 5, 4, 4.2 bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 11.1 saiṣā nidānena yadiḍā /
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.1 etaddha vai manurbibhayāṃcakāra /
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 30.2 tadasmā etajjīvātumeva parokṣam āśāste jīvanhi pūrvam iṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 31.1 tadasmā etatprajāmeva parokṣam āśāste /
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.1 tadasmā etatpaśūneva parokṣam āśāste /
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 1.1 te vā ete ulmuke udūhanti /
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 3.2 eṣa vā apāṃ sambhāro yad adbhir abhyukṣati /
ŚBM, 2, 1, 1, 3.6 tad annādyenaivainam etat samardhayati //
ŚBM, 2, 1, 1, 4.3 mithunenaivainam etat prajananena samardhayati /
ŚBM, 2, 1, 1, 4.5 adbhir evainam etad āptvādhatte /
ŚBM, 2, 1, 1, 5.6 tasmād etad agnisaṃkāśam /
ŚBM, 2, 1, 1, 5.12 devaretasaṃ hi tad yaśasaivainam etat samardhayati /
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 2, 1, 1, 6.4 paśavo hy evaite /
ŚBM, 2, 1, 1, 6.5 sākṣād eva tat paśubhir evainam etat samardhayati /
ŚBM, 2, 1, 1, 6.8 tad anayor evainam etad dyāvāpṛthivyo rasena samardhayati /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 2, 1, 1, 7.10 tad etasyaivāvaruddhyai /
ŚBM, 2, 1, 1, 11.1 tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate /
ŚBM, 2, 1, 1, 11.1 tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate /
ŚBM, 2, 1, 1, 12.1 tān vā etān pañca sambhārānt saṃbharati /
ŚBM, 2, 1, 1, 13.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety agnir evaiteṣāṃ ṣaṣṭhaḥ /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 2, 1, 1, 14.2 asyāṃ vā ete sarve pṛthivyāṃ bhavanti /
ŚBM, 2, 1, 2, 1.2 etā vā agninakṣatraṃ yat kṛttikāḥ /
ŚBM, 2, 1, 2, 2.2 athaitā eva bhūyiṣṭhā yat kṛttikāḥ /
ŚBM, 2, 1, 2, 2.3 tad bhūmānam evaitad upaiti /
ŚBM, 2, 1, 2, 3.1 etā ha vai prācyai diśo na cyavante /
ŚBM, 2, 1, 2, 3.3 tat prācyām evāsyaitad diśy āhitau bhavataḥ /
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 4.4 amī hy uttarāhi saptarṣaya udyanti pura etāḥ /
ŚBM, 2, 1, 2, 5.2 agnir vā etāsāṃ mithunam /
ŚBM, 2, 1, 2, 5.3 agninaitā mithunena samṛddhāḥ /
ŚBM, 2, 1, 2, 8.2 etad vai prajāpateḥ śiro yan mṛgaśīrṣam /
ŚBM, 2, 1, 2, 9.2 prajāpater vā etaccharīram /
ŚBM, 2, 1, 2, 9.3 yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 11.2 etā vā indranakṣatraṃ yat phalgunyo 'py asya pratināmnyaḥ /
ŚBM, 2, 1, 2, 11.4 arjunyo vai nāmaitāḥ /
ŚBM, 2, 1, 2, 11.5 tā etat parokṣam ācakṣate phalgunya iti /
ŚBM, 2, 1, 2, 11.6 ko hy etasyārhati guhyaṃ nāma grahītum /
ŚBM, 2, 1, 2, 11.8 tat sva evaitan nakṣatre 'gnī ādhatte /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 2, 17.5 tasmād etat kṣatriya eva nakṣatram upertset /
ŚBM, 2, 1, 2, 17.6 jighāṃsatīva hy eṣa sapatnān vīva jigīṣate //
ŚBM, 2, 1, 2, 18.1 nānā ha vā etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam /
ŚBM, 2, 1, 2, 18.2 teṣām eṣa udyann eva vīryaṃ kṣatram ādatta /
ŚBM, 2, 1, 2, 19.4 eṣa hy eṣāṃ vīryaṃ kṣatram ādatta /
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 2, 1, 2, 19.6 sa etenaiva puṇyāhena yad eteṣāṃ nakṣatrāṇāṃ kāmayeta tad upertset /
ŚBM, 2, 1, 2, 19.6 sa etenaiva puṇyāhena yad eteṣāṃ nakṣatrāṇāṃ kāmayeta tad upertset /
ŚBM, 2, 1, 3, 2.1 te vā eta ṛtavo devāḥ pitaraḥ /
ŚBM, 2, 1, 3, 9.1 te vā eta ṛtava ubhaya evāpahatapāpmānaḥ /
ŚBM, 2, 1, 4, 1.3 te 'syaitacchvo'gnyādheyaṃ viduḥ /
ŚBM, 2, 1, 4, 2.6 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 7.3 tad devān evaitad upāvartate /
ŚBM, 2, 1, 4, 7.7 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 10.2 brahmaṇo haivaiṣa /
ŚBM, 2, 1, 4, 10.6 tā vā etāḥ satyam eva vyāhṛtayo bhavanti /
ŚBM, 2, 1, 4, 14.4 teno etāny ayātayāmāni bhavanti /
ŚBM, 2, 1, 4, 14.9 svenaivainam etacchandasādhatte //
ŚBM, 2, 1, 4, 16.1 tato devā etaṃ vajraṃ dadṛśur yad aśvam /
ŚBM, 2, 1, 4, 16.6 vajram evaitad ucchrayati /
ŚBM, 2, 1, 4, 17.5 eṣa hy evānaḍuho bandhuḥ //
ŚBM, 2, 1, 4, 18.2 tat purastād evaitan nāṣṭrā rakṣāṃsy apaghnann eti /
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 19.2 eṣa vai yajño yad agniḥ /
ŚBM, 2, 1, 4, 20.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 24.3 vīrya evainam etad ādhatte /
ŚBM, 2, 1, 4, 25.6 tad imān evaital lokān āpnoti /
ŚBM, 2, 1, 4, 25.7 etan nv ekam //
ŚBM, 2, 1, 4, 27.4 tad u haitat paśceva dadhrira āsuriḥ pāñcir mādhukiḥ /
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.8 annādo bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.9 saiṣāśīr eva /
ŚBM, 2, 1, 4, 28.10 sa yadi kāmayeta japed etat /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ /
ŚBM, 2, 2, 1, 1.3 tasmā etad annādyam apidadhāti /
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 2.1 sa etenānnena śānta uttarāṇi havīṃṣi śrapyamāṇāny uparamati /
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 2.3 tasmād vā etām āhutiṃ juhoti //
ŚBM, 2, 2, 1, 3.3 sarveṇaivainam etacchamayati /
ŚBM, 2, 2, 1, 3.7 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 4.2 so svid eṣā nidānena /
ŚBM, 2, 2, 1, 4.6 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 5.1 tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 6.3 prāṇam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 6.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 6.6 annam eṣāhutiḥ //
ŚBM, 2, 2, 1, 7.3 annam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 7.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 7.5 eṣā hy eva pratyakṣam annam āhutiḥ //
ŚBM, 2, 2, 1, 8.2 vīryaṃ vai śuci yad vā asyaitad ujjvalati /
ŚBM, 2, 2, 1, 8.3 etad asya vīryaṃ śuci /
ŚBM, 2, 2, 1, 8.4 vīryam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 8.5 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 9.1 tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 10.4 yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 13.1 tad v etad eva sad viparyastam iva /
ŚBM, 2, 2, 1, 14.1 sa etās tisras tanūr eṣu lokeṣu vinyadhatta /
ŚBM, 2, 2, 1, 14.7 tasmā etāni havīṃṣi niravapan //
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 17.4 svenaivainam etac chandasādhatte /
ŚBM, 2, 2, 1, 17.8 svenaivainam etac chandasādhatte //
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 19.3 tad asyām evaitat pratiṣṭhāyām pratitiṣṭhati /
ŚBM, 2, 2, 1, 21.6 etan nv ekam ayanam //
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.3 athāñjasaivainam etat pratyakṣam ādhatte /
ŚBM, 2, 2, 2, 1.1 ghnanti vā etad yajñaṃ yad enaṃ tanvate /
ŚBM, 2, 2, 2, 2.1 sa eṣa yajño hato na dadakṣe /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 5.5 eṣā mātrā dakṣiṇānām /
ŚBM, 2, 2, 2, 7.1 tad yathā yonau reto dadhyād evam evaitad ṛtvijo yajamānaṃ loke dadhati /
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 2, 9.3 ta etad amṛtam agnyādheyaṃ dadṛśuḥ //
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 2, 15.3 jātam evainam etat santaṃ janayati /
ŚBM, 2, 2, 2, 15.6 so 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 18.1 te vā ete prāṇā eva yad agnayaḥ /
ŚBM, 2, 2, 2, 19.1 tasya vā etasyāgnyādheyasya satyam evopacāraḥ /
ŚBM, 2, 2, 2, 20.2 sa hovāca te maitad brūtha /
ŚBM, 2, 2, 3, 1.7 yaśa evaitad draṣṭum āgacchanti /
ŚBM, 2, 2, 3, 4.1 tata etat tvaṣṭā punarādheyaṃ dadarśa /
ŚBM, 2, 2, 3, 5.4 tasminn etāny ubhayāni rūpāṇi dṛśyante /
ŚBM, 2, 2, 3, 6.5 etan nu tad yasmād ādadhīta //
ŚBM, 2, 2, 3, 8.1 athaitad eva parokṣaṃ rūpam /
ŚBM, 2, 2, 3, 8.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 9.4 tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati /
ŚBM, 2, 2, 3, 9.5 tan nediṣṭhād evainam etan madhyān nirmimīte //
ŚBM, 2, 2, 3, 10.3 tat kaniṣṭham evaitat pāpmānam avabādhate /
ŚBM, 2, 2, 3, 11.7 adbhir evainam etad adbhyo nirmimīte /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 2, 2, 3, 14.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
ŚBM, 2, 2, 3, 16.3 vaiśvadevo 'nyo yajño 'thaiṣa niṣkevalya āgneyaḥ /
ŚBM, 2, 2, 3, 21.3 svapitīva khalu vā etad yad udvāsito bhavati /
ŚBM, 2, 2, 3, 21.4 saṃprabodhayaty evainam etat samudīrayati /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 26.1 tā vā etāḥ ṣaḍ vibhaktīr yajati catasraḥ prayājeṣu dve anuyājeṣu /
ŚBM, 2, 2, 3, 26.4 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 27.4 ṛtubhya evainam etat saṃvatsarān nirmimīte /
ŚBM, 2, 2, 3, 28.2 āgneyo vā eṣa yajño bhavati /
ŚBM, 2, 2, 3, 28.8 devānāṃ havyavāhano 'gnir iti vahati vā eṣa manuṣyebhyaḥ /
ŚBM, 2, 2, 4, 1.7 sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati //
ŚBM, 2, 2, 4, 2.1 tad vā enam etad agre devānām ajanayata /
ŚBM, 2, 2, 4, 2.3 etad yad agnir iti sa jātaḥ pūrvaḥ preyāya /
ŚBM, 2, 2, 4, 6.7 tata eṣa udiyāya ya eṣa tapati /
ŚBM, 2, 2, 4, 6.7 tata eṣa udiyāya ya eṣa tapati /
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 8.1 sa yatra mriyate yatrainam agnāv abhyādadhati tad eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 8.4 śaśvaddha vā eṣa na sambhavati yo 'gnihotraṃ na juhoti /
ŚBM, 2, 2, 4, 9.1 tad vā etad eva vicikitsāyai janma /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 2, 2, 4, 10.3 tasmād eṣa yajñiyo yajñapātrīyo vṛkṣaḥ /
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 2, 2, 4, 11.1 ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ /
ŚBM, 2, 2, 4, 12.4 te devā vidāṃcakrur eṣa sāmno hiṃkāra iti /
ŚBM, 2, 2, 4, 12.6 sa eṣa gavi sāmno hiṃkāraḥ /
ŚBM, 2, 2, 4, 12.7 tasmād eṣopajīvanīyā /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 2, 2, 4, 14.1 tad vā etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 14.1 tad vā etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 14.1 tad vā etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 14.2 tasmād etat pariharet sādhu puṇyam iti /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 15.5 tasmād etad āmāyāṃ gavi satyāṃ śṛtam /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 2, 3, 1, 1.2 tad yad etasyā agra āhuter udait tasmāt sūryo 'gnihotram //
ŚBM, 2, 6, 2, 16.1 athaitān yajamāno 'ñjalau samopya /
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 8.1 tāṃ vā etām pariśrayanti /
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 18.1 tasya vā etasya vāsasaḥ /
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 4.1 ta u haita ūcuḥ /
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 16.2 sakṛttūṣṇīmathottaraṃ sakṛdyajuṣānakti dvistūṣṇīṃ taduttaramevaitaduttarāvatkaroti //
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 18.3 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.1 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 16.2 garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 24.1 tatraitāmapi vācamūduḥ /
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 23.1 svargasyo haiṣa lokasya samārohaṇaḥ kriyate /
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 7, 1, 29.1 taṃ ha smaitaṃ devā anupraharanti /
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.1 tatho evaiṣa etat /
ŚBM, 3, 7, 1, 32.1 tatho evaiṣa etat /
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.1 tato devā etaṃ vajraṃ dadṛśuḥ /
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.1 tatho evaiṣa etat /
ŚBM, 3, 7, 3, 6.1 tatho evaiṣa etat /
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 1.1 tad yatraitat pravṛto hotā hotṛṣadana upaviśati /
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 3.1 te vā eta ekādaśa prayājā bhavanti /
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 30.2 krūrī vā etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 24.2 prayutaṃ dveṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 10.1 tadvā etadeko dvābhyāṃ vaṣaṭkaroti /
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 11.2 samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 14.2 prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu dadhāti //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 2.2 reto vai somo reta evaitatsiñcati //
ŚBM, 3, 8, 5, 3.2 āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 15.1 tasya vā etasya grahasya /
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 17.1 tasmād etad ṛṣiṇābhyanūktam /
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 1.3 tam evāsyā etad ubhayatra bhāgaṃ karoti //
ŚBM, 4, 5, 1, 2.2 atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma /
ŚBM, 4, 5, 1, 2.3 tad vā etat samānam eva haviḥ /
ŚBM, 4, 5, 1, 5.2 sa eṣo 'nya eva yajñas tāyate paśubandha eva /
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 7.4 so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam //
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 4, 5, 1, 9.4 tasmād eṣā na prajāyate /
ŚBM, 4, 5, 1, 9.7 tasmād vā eṣātra maitrāvaruṇī vaśāvakᄆptatamā bhavati /
ŚBM, 4, 5, 1, 11.3 sarvam etā evam eva yathāpūrvam /
ŚBM, 4, 5, 1, 12.3 sarvam etā evam eva yathāpūrvam //
ŚBM, 4, 5, 1, 13.4 yātayāmeva vā etad ījānasya yajño bhavati /
ŚBM, 4, 5, 1, 13.8 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 14.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 15.2 āgneyo vā eṣa yajño bhavati /
ŚBM, 4, 5, 1, 16.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 2.2 sa etaṃ graham apaśyat /
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 4.3 tatho evaiṣa etad vīryaṃ haraḥ sapatnānāṃ saṃvṛṅkte /
ŚBM, 4, 5, 3, 4.3 tatho evaiṣa etad vīryaṃ haraḥ sapatnānāṃ saṃvṛṅkte /
ŚBM, 4, 5, 3, 5.4 aty evainam etad recayati /
ŚBM, 4, 5, 3, 7.2 āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete /
ŚBM, 4, 5, 3, 8.2 āgrayaṇaṃ gṛhītvā so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 3, 8.4 āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 11.2 aty evainam etad recayati /
ŚBM, 4, 5, 4, 2.2 ta etān atigrāhyān dadṛśuḥ /
ŚBM, 4, 5, 4, 2.5 te 'tiṣṭhāvāno 'bhavan yathaita etad atiṣṭheva /
ŚBM, 4, 5, 4, 2.5 te 'tiṣṭhāvāno 'bhavan yathaita etad atiṣṭheva /
ŚBM, 4, 5, 4, 2.6 atiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 3.3 sa etaṃ graham apaśyat /
ŚBM, 4, 5, 4, 3.5 tato 'sminn etad varca āsa //
ŚBM, 4, 5, 4, 4.3 sa etaṃ graham apaśyat /
ŚBM, 4, 5, 4, 4.5 tato 'sminn etad oja āsa //
ŚBM, 4, 5, 4, 5.3 sa etaṃ graham apaśyat /
ŚBM, 4, 5, 4, 5.5 tato 'sminn etad bhrāja āsa /
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 7.2 ayaṃ ha vā asyaiṣo 'nirukta ātmā yad ukthyaḥ /
ŚBM, 4, 5, 4, 7.3 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 4, 8.2 eṣa vā indrasya niṣkevalyo graho yan māhendraḥ /
ŚBM, 4, 5, 4, 8.3 apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram /
ŚBM, 4, 5, 4, 8.5 yajamānasya vā ete kāmāya gṛhyante /
ŚBM, 4, 5, 4, 9.3 eṣa te yonir agnaye tvā varcase //
ŚBM, 4, 5, 4, 10.3 eṣa te yonir indrāya tvaujase //
ŚBM, 4, 5, 4, 11.3 eṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 1.2 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 6.2 etā vai prajāpateḥ pratyakṣatamāṃ yad ajāvayaḥ /
ŚBM, 4, 5, 5, 6.3 tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti //
ŚBM, 4, 5, 5, 7.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 5, 7.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 5, 7.5 eṣa u evendraḥ /
ŚBM, 4, 5, 5, 8.6 āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 4, 5, 5, 11.6 etad vā enā bhavati yad enāḥ prajanayati //
ŚBM, 4, 5, 5, 12.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham //
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 1.2 etam v evāpy etarhy anu prajāyante /
ŚBM, 4, 5, 7, 1.1 tā vā etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma /
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 1.3 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 7, 2.5 etad vā asti /
ŚBM, 4, 5, 7, 2.6 etaddhy amṛtam /
ŚBM, 4, 5, 7, 2.8 etad u tad yan martyaṃ sa eṣa prajāpatiḥ /
ŚBM, 4, 5, 7, 2.8 etad u tad yan martyaṃ sa eṣa prajāpatiḥ /
ŚBM, 4, 5, 7, 2.11 tasmād etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma //
ŚBM, 4, 5, 7, 3.2 yajñasya ha tv evaitāni parvāṇi /
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 5, 7, 5.2 etāvān vai sarvo yajño yāvatya etāś catustriṃśad vyāhṛtayo bhavanti /
ŚBM, 4, 5, 7, 5.4 eṣā hy ato gharmam pinvate /
ŚBM, 4, 5, 7, 5.5 eṣo tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 7, 6.2 vi vā etad yajñasya parva sraṃsate yaddhvalati /
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 7.6 tasyaitad ārcchati /
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 7, 9.1 taddha smaitad āruṇir āha kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyān manyeta /
ŚBM, 4, 5, 7, 9.3 etaddha sma sa tad abhyāha yad etā āśiṣa upagacchati //
ŚBM, 4, 5, 7, 9.3 etaddha sma sa tad abhyāha yad etā āśiṣa upagacchati //
ŚBM, 4, 5, 8, 1.1 tad yatraitat trirātre sahasraṃ dadāti tad eṣā sāhasrī kriyate /
ŚBM, 4, 5, 8, 1.1 tad yatraitat trirātre sahasraṃ dadāti tad eṣā sāhasrī kriyate /
ŚBM, 4, 5, 8, 1.5 athaiṣā sāhasry atiricyate //
ŚBM, 4, 5, 8, 2.2 etaddhy asyai rūpatamam iveti /
ŚBM, 4, 5, 8, 2.4 etaddhaivāsyai rūpatamam iva //
ŚBM, 4, 5, 8, 3.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 4.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 4.3 tasyā etat sahasraṃ vācaḥ prajātam /
ŚBM, 4, 5, 8, 4.4 pūrvā haiṣaiti paścād enām prajātam anveti /
ŚBM, 4, 5, 8, 4.6 pūrvam ahāsyai prajātam eti paścād eṣānveti /
ŚBM, 4, 5, 8, 4.7 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 8, 4.9 pūrvam ahāsyai prajātam eti paścād eṣānveti //
ŚBM, 4, 5, 8, 5.3 yajñam evainām etad darśayati //
ŚBM, 4, 5, 8, 6.2 riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 10.3 etāni ha vā asyai devatrā nāmāni /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 5, 8, 11.6 etāni vijñānāni //
ŚBM, 4, 5, 8, 12.1 tad yā etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti /
ŚBM, 4, 5, 8, 12.1 tad yā etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti /
ŚBM, 4, 5, 8, 12.2 vi vā etāṃ virājaṃ vṛhanti yāṃ vyākurvanti /
ŚBM, 4, 5, 8, 12.3 vicchinno eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 13.3 vyṛddho vā eṣa unnetā ya ṛtvik san nāśrāvayati /
ŚBM, 4, 5, 8, 13.4 vyṛddho eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 13.5 tad vyṛddha evaitad vyṛddhaṃ dadhāti //
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 4, 5, 9, 1.1 tad yatraitad dvādaśāhena vyūḍhachandasā yajate tad grahān vyūhati /
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 4, 5, 9, 2.3 prājāpatyaṃ vā etac caturtham ahar bhavati /
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 3.8 athaitat prajñātam eva pañcamam ahar bhavati /
ŚBM, 4, 5, 9, 4.3 aindraṃ vā etat ṣaṣṭham ahar bhavati /
ŚBM, 4, 5, 9, 4.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 4.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 4.5 eṣa u evendraḥ /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 6.3 bārhataṃ vā etat saptamam ahar bhavati /
ŚBM, 4, 5, 9, 6.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 6.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 6.5 eṣa u eva bṛhan /
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 7.8 athaitat prajñātam evāṣṭamam ahar bhavati /
ŚBM, 4, 5, 9, 8.3 jāgataṃ vā etan navamam ahar bhavati /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 4, 5, 10, 2.3 eṣa vai somasya nyaṅgo yad aruṇapuṣpāṇi phālgunāni /
ŚBM, 4, 5, 10, 5.2 eṣa vai somasya nyaṅgo yad aruṇadūrvāḥ /
ŚBM, 4, 6, 1, 1.1 prajāpatir vā eṣa yad aṃśuḥ /
ŚBM, 4, 6, 1, 1.2 so 'syaiṣa ātmaiva /
ŚBM, 4, 6, 1, 1.4 tad asyaitam ātmānaṃ kurvanti yatraitaṃ gṛhṇanti /
ŚBM, 4, 6, 1, 1.4 tad asyaitam ātmānaṃ kurvanti yatraitaṃ gṛhṇanti /
ŚBM, 4, 6, 1, 1.5 tasminn etān prāṇān dadhāti yathā yathaite prāṇā grahā vyākhyāyante /
ŚBM, 4, 6, 1, 1.5 tasminn etān prāṇān dadhāti yathā yathaite prāṇā grahā vyākhyāyante /
ŚBM, 4, 6, 1, 2.1 tad ārambhaṇavad yatraitaṃ gṛhṇanti /
ŚBM, 4, 6, 1, 2.2 athaitad anārambhaṇam iva yatraitaṃ na gṛhṇanti /
ŚBM, 4, 6, 1, 2.2 athaitad anārambhaṇam iva yatraitaṃ na gṛhṇanti /
ŚBM, 4, 6, 1, 3.2 prajāpatir vā eṣa /
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 4, 6, 1, 13.2 etad u ha sa dadau //
ŚBM, 4, 6, 1, 14.1 sa vā eṣa na sarvasyeva grahītavyaḥ /
ŚBM, 4, 6, 1, 14.2 ātmā hyasyaiṣa /
ŚBM, 4, 6, 1, 15.3 sarvam eṣa /
ŚBM, 4, 6, 1, 15.6 sarvam eṣa /
ŚBM, 4, 6, 1, 15.9 sarvam eṣa /
ŚBM, 4, 6, 1, 15.14 sarvam eṣa /
ŚBM, 4, 6, 1, 15.15 etāni grahaṇāni //
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 2, 1.2 tad ucyata eva sāmato yathaitasya rūpaṃ kriyata ucyata ṛktaḥ /
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 3, 1.4 evam evaitayā paśvekādaśinyeyāt //
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 3, 3.13 etāni trīṇy ayanāni /
ŚBM, 4, 6, 4, 1.5 ta etaṃ mahāvratīyaṃ dadṛśuḥ /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 5, 4.4 eṣaiva sthitiḥ //
ŚBM, 4, 6, 5, 5.1 sa ya eṣa somagraho 'nnaṃ vā eṣa /
ŚBM, 4, 6, 5, 5.1 sa ya eṣa somagraho 'nnaṃ vā eṣa /
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 6, 5.4 indrasya hy eṣā /
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 6.5 etena nv eva bhūyiṣṭhā ivopacaranti //
ŚBM, 4, 6, 6, 7.2 deva savitar etad bṛhaspate preti /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
ŚBM, 4, 6, 7, 1.7 saiṣā trayī vidyā saumye 'dhvare prayujyate //
ŚBM, 4, 6, 7, 3.1 tad vā etat sahasram vācaḥ prajātam /
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 6.6 saitat prājñapayat /
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 9.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 11.1 tad vā etad vṛṣā sāma yoṣām ṛcaṃ sadasy adhyeti /
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 4, 6, 7, 12.1 athaitad vṛṣā somo yoṣā apo havirdhāne 'dhyeti /
ŚBM, 4, 6, 7, 12.4 candramā hy etasyānnaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 12.4 candramā hy etasyānnaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 12.5 tad yajamānaṃ caivaitaj janayaty annādyaṃ cāsmai janayati /
ŚBM, 4, 6, 7, 13.3 yajo ha vai nāmaitad yad yajur iti //
ŚBM, 4, 6, 7, 16.2 tata eṣā vidyetare vidye pratibhaviṣyati /
ŚBM, 4, 6, 7, 17.3 tat tata eṣā vidyetare vidye pratyāsīt /
ŚBM, 4, 6, 7, 20.1 tad vā etan mano 'dhvaryuḥ pura ivaiva carati /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 7, 21.1 tad vā etad eva puraścaraṇaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 21.1 tad vā etad eva puraścaraṇaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 21.2 sa etasyaivāvṛtā caret /
ŚBM, 4, 6, 7, 21.3 grahaṃ gṛhītvaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.4 pratigīryaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.5 grahaṃ hutvaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.6 sa haiṣa bhartā /
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 8, 3.3 yatra prājāpatyena paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 6.3 prajahaty etān aparān agnīn /
ŚBM, 4, 6, 8, 7.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 7.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 7.5 etan nv ekam ayanam //
ŚBM, 4, 6, 8, 8.3 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 11.3 prajahaty etam aparam agniṃ /
ŚBM, 4, 6, 8, 12.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 12.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 12.8 etad dvitīyam ayanam //
ŚBM, 4, 6, 8, 13.9 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 16.3 prajahaty etam aparam agnim /
ŚBM, 4, 6, 8, 17.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 17.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 4, 6, 8, 20.4 tad etat sattraṃ samṛddham /
ŚBM, 4, 6, 8, 20.6 tasyaiṣaiva samānyāvṛd yad anyad dhiṣṇyebhyaḥ //
ŚBM, 4, 6, 9, 1.2 tebhya etad annādyam abhijitam apācikramiṣat /
ŚBM, 4, 6, 9, 2.1 ta ete gārhapatye dve āhutī ajuhavuḥ /
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.2 tebhya etad annādyam abhijitam apacikramiṣati /
ŚBM, 4, 6, 9, 4.1 ta ete gārhapatye dve āhutī juhvati /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 4, 6, 9, 8.2 teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti /
ŚBM, 4, 6, 9, 8.3 paśūn evaitad āha /
ŚBM, 4, 6, 9, 8.4 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 9.2 agnim evaitat pṛthivyā upasṛjann āha /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 4, 6, 9, 9.6 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 11.2 rāddhim evaitad abhyuttiṣṭhanti /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.5 divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.9 svar hy ete jyotir hy ete bhavanti /
ŚBM, 4, 6, 9, 12.9 svar hy ete jyotir hy ete bhavanti /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 13.4 eṣā vai sarvāṇi chandāṃsi yad atichandāḥ /
ŚBM, 4, 6, 9, 16.5 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.6 tam etena sāmnāpnuvan /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 4, 6, 9, 16.12 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.13 tam etena sāmnāpnuvanti /
ŚBM, 4, 6, 9, 17.3 tad anayaivaitat sarvam āpnuvanti /
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 4, 6, 9, 19.2 kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 4, 6, 9, 20.10 tad evaitenāpnuvanti tad avarundhate //
ŚBM, 4, 6, 9, 21.2 viduhanti vā ete yajñaṃ nirdhayanti ye vācā yajñaṃ tanvate /
ŚBM, 4, 6, 9, 22.3 ūrjaivaitad vācam āpyāyayanti //
ŚBM, 4, 6, 9, 24.2 tat satyenaivaitad vācaṃ samardhayanti /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 5.2 etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 7.2 etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 11.1 sa vā eṣa brāhmaṇasyaiva yajñaḥ /
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 2, 2.2 tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati //
ŚBM, 5, 1, 2, 2.2 tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati //
ŚBM, 5, 1, 2, 2.2 tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati //
ŚBM, 5, 1, 2, 3.2 tadyadevaitenendra udajayat tad evaiṣa etenojjayati //
ŚBM, 5, 1, 2, 3.2 tadyadevaitenendra udajayat tad evaiṣa etenojjayati //
ŚBM, 5, 1, 2, 3.2 tadyadevaitenendra udajayat tad evaiṣa etenojjayati //
ŚBM, 5, 1, 2, 4.1 athaitānpañca vājapeyagrahāngṛhṇāti /
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 9.1 tānvā etān /
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 11.1 te vā eta eva trayo yuktā bhavanti /
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 13.2 bṛhaspatir hyetamagra udajayat tasmād bārhaspatyo bhavati //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 7.1 athaiteṣāṃ dundubhīnām /
ŚBM, 5, 1, 5, 10.1 athaiteṣvājisṛtsu ratheṣu /
ŚBM, 5, 1, 5, 10.2 punar āsṛteṣv eteṣāṃ dundubhīnāmekaṃ yajuṣopāvaharati tat sarve yajuṣopāvahṛtā bhavanti //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 18.1 athaitābhyāṃ jagatībhyām /
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.1 athaiteṣāmājiśritāṃ rathānām /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.1 bṛhaspatisavo vā eṣa yad vājapeyam /
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 8.1 atha yad etā aparāḥ pañcāhutīr juhoti /
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 10.1 sa haitenāpi bhiṣajyet /
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 13.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 12.1 tāni vā etāni /
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.1 sa haitenāpi yajeta /
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 13.1 etā ha vai devāḥ savasyeśate /
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 1.2 tad yad apaḥ saṃbharati vīryaṃ vā āpo vīryam evaitad rasam apāṃ saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 22.1 tā vā etāḥ /
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 6.2 ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 10.2 abhiṣecanīyāni pātrāṇi bhavanti yatraitā āpo 'bhiṣecanīyā bhavanti //
ŚBM, 5, 3, 5, 11.2 tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 19.1 tā eteṣu pātreṣu vyānayati /
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 16.1 naitenodgṛhṇīyāt /
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 4.1 athaitamabhiṣekam /
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 8.2 tasmā etatpātram prayacchatīdam me 'yaṃ vīryam putro 'nusaṃtanavaditi //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.1 varuṇasavo vā eṣa yadrājasūyam /
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 2.1 tametābhirdevatābhir anusamasarpat /
ŚBM, 5, 4, 5, 3.1 tadyadenametābhirdevatābhiranusamasarpat /
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 6.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 16.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 19.1 sa eṣa saptadaśo 'gniṣṭomo bhavati /
ŚBM, 5, 4, 5, 23.1 tā vā etāḥ /
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 2.1 tad yad etena rājasūyayājī yajate /
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 1, 8.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 9.1 atha ya eṣa aindra ekādaśakapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 10.1 atha ya eṣa vaiśvadevaścarurbhavati /
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 11.1 atha yaiṣā maitrāvaruṇī payasyā bhavati /
ŚBM, 5, 5, 1, 12.1 atha ya eṣa bārhaspatyaścarurbhavati /
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 5.1 taddha smaitatpurā kurupañcālā āhuḥ /
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 5, 5, 2, 7.2 sārasvataścaruḥ pauṣṇaścarur maitraścaruḥ kṣaitrapatyaścarur vāruṇaścarur ādityaścarur eta u ṣaḍuttare caravaḥ //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.1 etau paśubandhau /
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 13.1 sa haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 14.1 tadyadetayā rājasūyayājī yajate /
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 18.1 eteṣu paśuṣu /
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 29.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 33.1 sa yadi haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 8.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśakapālo bhavati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 10.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 19.1 tā vā etāḥ /
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 4.1 atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ /
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 14.1 tā vā etā nava sṛṣṭayaḥ /
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 16.1 so 'syaiṣa citya āsīt /
ŚBM, 6, 1, 2, 17.1 tadetā vā asya tāḥ /
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 26.1 sa eṣa pitā putraḥ /
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 27.1 ubhayaṃ haitadbhavati /
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 18.1 tānyetānyaṣṭāv agnirūpāṇi /
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.1 tam etaṃ saṃvatsara eva cinuyāt /
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 2.1 sa etānpañca paśūnapaśyat /
ŚBM, 6, 2, 1, 2.2 puruṣamaśvaṃ gāmavimajaṃ yad apaśyat tasmādete paśavaḥ //
ŚBM, 6, 2, 1, 3.1 sa etānpañca paśūnprāviśat /
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 4.1 sa etānpañca paśūnapaśyat /
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 12.1 ta ete sarve paśavo yadagniḥ /
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.1 yad v evaitān paśūn ālabhate /
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 26.1 sa etā apaśyat /
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 27.1 tā etā ekavyākhyānāḥ /
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 31.1 tā etā ūrdhvā asya samidho bhavantīti /
ŚBM, 6, 2, 1, 32.1 sa etā apaśyat /
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 33.1 tā etā ekavyākhyānāḥ /
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 6.1 athaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.1 yad v evaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 15.1 yad v evaitam paśumālabhate /
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.1 etadvai yaiva prathamā paurṇamāsī /
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 36.1 athaitasya prājāpatyasya /
ŚBM, 6, 2, 2, 37.1 athaitasya niyutvatīyasya /
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 1.1 etadvai devā abruvan /
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 7.1 tadetā vāva ṣaḍ devatāḥ /
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 1.1 etadvai devā abruvan /
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 3.1 tāṃ vā etām /
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 6.1 yad v evaitām āhutiṃ juhoti /
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.1 yad v evaitāmāhutiṃ juhoti /
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 21.1 tānyetānyaṣṭau sāvitrāṇi /
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 22.1 etasyāmāhutyāṃ hutāyām /
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 1.1 pradīptā ete 'gnayo bhavanti /
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 2.2 prācī hi digagneḥ svāyām evainametad diśyanvicchati svāyāṃ diśi vindati //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 17.1 yad v evaite āhutī juhoti /
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 6.1 athaite triṣṭubhā uttare bhavataḥ /
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 8.1 athaiṣā bṛhatyuttamā bhavati /
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.1 hasta eṣa bhavatyatha paśūn abhimantrayate /
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 6.1 athainameteṣām paśūnāmupariṣṭāt pragṛhṇāti /
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 12.1 athaitānpaśūnāvartayanti /
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 5, 1, 1.1 parṇakaṣāyaniṣpakvā etā āpo bhavanti /
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 6.1 athaitattrayam piṣṭam bhavati /
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.1 athaitena caturthena yajuṣā karoti /
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 7.1 tenaitenāntarataśca bāhyataśca karoti /
ŚBM, 6, 5, 2, 7.2 tasmādeṣāṃ lokānāmantarataśca bāhyataśca diśo 'parimitametena karotyaparimitā hi diśaḥ //
ŚBM, 6, 5, 2, 8.2 prādeśamātrīṃ tiraścīm prādeśamātro vai garbho viṣṇuryonireṣā garbhasaṃmitāṃ tadyoniṃ karoti //
ŚBM, 6, 5, 2, 9.2 etena yajuṣā hrasīyasīṃ kuryādyadi hrasīyasyetena varṣīyasīm //
ŚBM, 6, 5, 2, 9.2 etena yajuṣā hrasīyasīṃ kuryādyadi hrasīyasyetena varṣīyasīm //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 15.1 tā etā aitasyai bhavanti /
ŚBM, 6, 5, 2, 15.1 tā etā aitasyai bhavanti /
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 17.1 saiṣā gaureva /
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.1 tasyā etasyā aṣāḍhām pūrvāṃ karoti /
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 6.1 tā etā yajuṣkṛtāyai karoti /
ŚBM, 6, 5, 3, 6.2 ayajuṣkṛtāyā itarā niruktā etā bhavantyaniruktā itarāḥ parimitā etā bhavantyaparimitā itarāḥ //
ŚBM, 6, 5, 3, 6.2 ayajuṣkṛtāyā itarā niruktā etā bhavantyaniruktā itarāḥ parimitā etā bhavantyaparimitā itarāḥ //
ŚBM, 6, 5, 3, 7.1 prajāpatireṣo 'gniḥ /
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 5.1 sa ya eṣa āgnāvaiṣṇavaḥ /
ŚBM, 6, 6, 1, 6.1 yad v evaitaṃ vaiśvānaraṃ nirvapati /
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 7.1 yad v evaite haviṣī nirvapati /
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 8.1 eka eṣa bhavati /
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
ŚBM, 6, 6, 1, 10.1 eka eṣa bhavati /
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 1, 11.1 ghṛta eṣa bhavati /
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 3.2 eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.1 athaitā uttarāḥ pālāśyo bhavanti /
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 11.1 etad vai devāḥ /
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 12.1 tā etā ekādaśādadhāti /
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 3.1 ahorātre vā abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 8.1 yady eṣokhā bhidyeta /
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
ŚBM, 6, 6, 4, 10.1 atha yadyeṣa ukhyo 'gnir anugacchet /
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 8.2 asau vā āditya eṣa rukma uparinābhy u vā eṣaḥ //
ŚBM, 6, 7, 1, 8.2 asau vā āditya eṣa rukma uparinābhy u vā eṣaḥ //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 1.2 asau vā āditya eṣa rukmaḥ /
ŚBM, 6, 7, 2, 2.1 dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate /
ŚBM, 6, 7, 2, 2.2 durmarṣam āyuḥ śriye rucāna iti durmaraṃ vā etasyāyuḥ /
ŚBM, 6, 7, 2, 2.3 śriyo eṣa rocate /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 6, 7, 2, 3.4 dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati /
ŚBM, 6, 7, 2, 3.6 te eṣa yann antarā vibhāti /
ŚBM, 6, 7, 2, 3.7 tasmād etaddharan yajur japati /
ŚBM, 6, 7, 2, 3.10 ta etam agra evam adhārayan /
ŚBM, 6, 7, 2, 3.11 tair evainam etaddhārayati //
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 2, 4.7 tasyā eṣa vyuṣṭiṃ virājann anūdeti //
ŚBM, 6, 7, 2, 5.2 idam evaitad retaḥ siktaṃ vikaroti /
ŚBM, 6, 7, 2, 6.3 vīryam evainam etad abhisaṃskaroti /
ŚBM, 6, 7, 2, 6.8 chandāṃsy aṅgānīti chandāṃsi vā etasyāṅgāni /
ŚBM, 6, 7, 2, 6.11 ātmā te tanūr vāmadevyam ity etat /
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 6, 7, 2, 7.1 taṃ vā etam atra pakṣapucchavantaṃ vikaroti /
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 9.1 tam etayā vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 2, 9.2 asau vā āditya eṣo 'gniḥ /
ŚBM, 6, 7, 2, 9.6 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.3 etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 12.2 etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata /
ŚBM, 6, 7, 2, 12.3 tathaivaitad yajamāno viṣṇukramair udaṅ tiṣṭhan prajāḥ sṛjate //
ŚBM, 6, 7, 3, 1.2 etad vai devā akāmayanta parjanyo rūpaṃ syāmeti /
ŚBM, 6, 7, 3, 1.3 ta etenātmanā parjanyo rūpam abhavan /
ŚBM, 6, 7, 3, 1.4 tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati //
ŚBM, 6, 7, 3, 1.4 tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati //
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 2.5 te eṣa bhānunābhāti /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.5 atha yat pratyavarohatīmām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 4.6 asyām evaitat pratiṣṭhāyāṃ pratitiṣṭhati //
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.5 tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati //
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 7.3 āyur evaitad ātman dhatte /
ŚBM, 6, 7, 3, 7.5 antarabhūr ity āyur evaitad ātman dhatte /
ŚBM, 6, 7, 3, 7.6 dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte /
ŚBM, 6, 7, 3, 7.8 annaṃ tvā sarvaṃ vāñchatv ity etat /
ŚBM, 6, 7, 3, 7.10 mā tvacchrīr adhibhraśad ity etat //
ŚBM, 6, 7, 3, 8.8 anāgasas tubhyaṃ cāsyai syāmety etat //
ŚBM, 6, 7, 3, 9.2 etad vā enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 3, 9.4 tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 7, 3, 10.5 tān eṣa jāta āpūrayati /
ŚBM, 6, 7, 3, 10.7 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 3, 10.8 imām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 10.9 asyām evaitat pratiṣṭhāyām pratitiṣṭhati jagatyā /
ŚBM, 6, 7, 3, 11.4 atithir iti sarveṣāṃ vā eṣa bhūtānām atithiḥ /
ŚBM, 6, 7, 3, 11.5 duroṇasad iti viṣamasad ity etat /
ŚBM, 6, 7, 3, 11.8 tad yo 'yam manuṣyeṣu prāṇo 'gnis tam etad āha /
ŚBM, 6, 7, 3, 11.9 varasad iti sarveṣu hy eṣa vareṣu sannaḥ /
ŚBM, 6, 7, 3, 11.10 ṛtasad iti satyasad ity etat /
ŚBM, 6, 7, 3, 11.11 vyomasad iti sarveṣu hy eṣa vyomasu sannaḥ /
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.14 adrijā ity adrijā hyeṣaḥ /
ŚBM, 6, 7, 3, 11.15 ṛtam iti satyam ity etat /
ŚBM, 6, 7, 3, 11.17 bṛhaddhy eṣa /
ŚBM, 6, 7, 3, 11.18 tad yad eṣa tad enam etat kṛtvā nidadhāti //
ŚBM, 6, 7, 3, 11.18 tad yad eṣa tad enam etat kṛtvā nidadhāti //
ŚBM, 6, 7, 3, 12.4 yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti //
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 13.3 tasmā evaitan nihnute 'hiṃsāyai //
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.2 tad ebhya evainam etal lokebhyo 'śamayan /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 15.2 etad ahiṃsāyai /
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 6, 7, 3, 16.4 yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 1.2 etad vai prajāpatir viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyam akarot /
ŚBM, 6, 7, 4, 1.3 tathaivaitad yajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyaṃ karoti //
ŚBM, 6, 7, 4, 2.1 sa haiṣa dākṣāyaṇahastaḥ yad vātsapram /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 4.5 adbhyo vā eṣa prathamam ājagāma /
ŚBM, 6, 7, 4, 4.7 apsu tvā prajāpatir ity etat /
ŚBM, 6, 7, 4, 4.12 divi tvā prāṇā avardhann ity etat //
ŚBM, 6, 7, 4, 5.1 tā etā ekavyākhyānāḥ etam evābhi /
ŚBM, 6, 7, 4, 5.1 tā etā ekavyākhyānāḥ etam evābhi /
ŚBM, 6, 7, 4, 5.6 yāvaty asya mātrā tāvataivainam etad upatiṣṭhate /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 7, 4, 6.11 tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate //
ŚBM, 6, 7, 4, 7.2 sa etad avasānam apaśyad vātsapram /
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 11.5 etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.4 rātrir haitad yad aparāhṇaḥ /
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.6 ahar haitad yat pūrvāhṇaḥ /
ŚBM, 6, 8, 1, 1.4 te devāś cakreṇa caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 1.5 cakreṇa hi vai devāś caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 3.1 taddhaika āhuḥ svayaṃ vā eṣa vanīvāhitaḥ /
ŚBM, 6, 8, 1, 3.2 viṣṇukramair vā eṣa prayāti vātsapreṇāvasyatīti /
ŚBM, 6, 8, 1, 4.1 prajāpatir eṣo 'gniḥ /
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 6, 8, 1, 4.5 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate /
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.3 buddhavatyetyāyai hy enam etad bodhayati //
ŚBM, 6, 8, 1, 7.2 viśve vā etam agre devāś cittibhir udabharan /
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 6, 8, 1, 7.4 tathaivainam ayam etac citibhir udbharati /
ŚBM, 6, 8, 1, 7.5 etaddhy asya tadā cittam bhavati /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.4 tathaivainam ayam etad upastauty upamahayati /
ŚBM, 6, 8, 1, 13.2 etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 13.2 etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.8 dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat /
ŚBM, 6, 8, 2, 1.2 devā vā etad agre bhasmodavapan /
ŚBM, 6, 8, 2, 2.1 te cetayamānā etad apaśyann apa evainad abhyavaharāma /
ŚBM, 6, 8, 2, 2.5 tathaivainad ayam etad apo 'bhyavaharati //
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
ŚBM, 6, 8, 2, 3.2 jagdhaṃ vā etad yātayāma bhavati /
ŚBM, 6, 8, 2, 3.3 tad etad āha srabhiṣṭha enal loke kurudhvam iti /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 4.2 apsv agne yoniṣ ṭavety etat /
ŚBM, 6, 8, 2, 4.3 sauṣadhīr anurudhyasa ity oṣadhīr hy eṣo 'nurudhyate /
ŚBM, 6, 8, 2, 4.4 garbhaḥ saṃjāyase punar iti garbho hy eṣa saṃjāyate punaḥ /
ŚBM, 6, 8, 2, 5.3 yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati /
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 6, 8, 2, 6.2 tad yad atrāgneyaṃ tad etad adbhyo 'dhi janayati /
ŚBM, 6, 8, 2, 6.4 anayaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 6.6 prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati /
ŚBM, 6, 8, 2, 6.8 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat /
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 6, 8, 2, 7.2 tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.4 annenaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 8.2 etad vā etad ayathāyathaṃ karoti /
ŚBM, 6, 8, 2, 8.2 etad vā etad ayathāyathaṃ karoti /
ŚBM, 6, 8, 2, 8.3 yad agnim apo 'bhyavaharati tasmā evaitan nihnute 'hiṃsāyai /
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 9.6 yathaivāsmād dveṣāṃsi yuyād evam etad āha /
ŚBM, 6, 8, 2, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte /
ŚBM, 6, 8, 2, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte /
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 10, 1, 1, 1.1 agnir eṣa purastāc cīyate saṃvatsaraḥ /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 3.4 tad etad atraiva yajuś citam atrāptam //
ŚBM, 10, 1, 1, 5.4 sarvāṇi haitāni sāmāni yan mahāvrataṃ /
ŚBM, 10, 1, 1, 5.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 1, 1, 6.2 tad enam eṣa raso 'pyeti /
ŚBM, 10, 1, 1, 6.6 tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca /
ŚBM, 10, 1, 1, 7.1 sa eṣa mithuno 'gniḥ prathamā ca citir dvitīyā ca tṛtīyā ca caturthī ca /
ŚBM, 10, 1, 1, 8.6 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 9.1 eṣātrāpītiḥ /
ŚBM, 10, 1, 1, 9.10 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 10.1 eṣo atrāpītiḥ /
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 1, 11.9 eṣo evātrāpītiḥ //
ŚBM, 10, 1, 2, 1.2 sa etaṃ vayovidham ātmānam apaśyad agnim /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 3.5 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 4.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 5.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 5.7 tasmād yatraitāni sarvāṇi saha kriyante mahad evoktham ātamāṃ khyāyate /
ŚBM, 10, 1, 2, 6.1 tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti /
ŚBM, 10, 1, 2, 6.1 tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti /
ŚBM, 10, 1, 2, 7.1 tasya vā etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānam /
ŚBM, 10, 1, 2, 8.1 tayor vā etayoḥ pañcadaśasaptadaśayor dvātriṃśat stotriyāḥ /
ŚBM, 10, 1, 2, 8.4 paśavo haitāḥ /
ŚBM, 10, 1, 2, 8.7 tad etad atraiva mahāvratam āpnoti //
ŚBM, 10, 1, 2, 9.9 tad etad atraiva mahad uktham āpnoti /
ŚBM, 10, 1, 2, 9.10 tāni vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante /
ŚBM, 10, 1, 3, 3.7 tasmād etad ubhayam iṣṭakā bhavati mṛc cāpaś ca //
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 3, 4.2 athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram //
ŚBM, 10, 1, 3, 5.2 atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 5.3 atha yā amṛtā etās tā iṣṭakācitayaḥ //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 3, 8.2 ta etām ṛcam apaśyan /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.2 etaddhāsya priyaṃ dhāma yad yaviṣṭha iti /
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.3 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 1.3 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.6 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 1.6 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 2.2 sā hāsyaiṣā prāṇa eva /
ŚBM, 10, 1, 4, 2.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 2.7 taddhāsyaitan majjaiva /
ŚBM, 10, 1, 4, 2.10 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 2.11 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 3.2 sā hāsyaiṣāpāna eva /
ŚBM, 10, 1, 4, 3.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 3.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 3.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 3.9 taddhāsyaitad asthy eva /
ŚBM, 10, 1, 4, 3.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 3.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 4.2 sā hāsyaiṣā vyāna eva /
ŚBM, 10, 1, 4, 4.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 4.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 4.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 4.9 taddhāsyaitat snāvaiva /
ŚBM, 10, 1, 4, 4.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 4.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 5.2 sā hāsyaiṣodāna eva /
ŚBM, 10, 1, 4, 5.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 5.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 5.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 5.9 taddhāsyaitan māṃsam eva /
ŚBM, 10, 1, 4, 5.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 5.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 6.2 sā hāsyaiṣā samāna eva /
ŚBM, 10, 1, 4, 6.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 6.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 6.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 6.9 taddhāsyaitan meda eva /
ŚBM, 10, 1, 4, 6.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 6.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 7.2 sā hāsyaiṣā vāg eva /
ŚBM, 10, 1, 4, 7.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 7.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 7.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 7.9 taddhāsyaitad asṛg eva tvag eva /
ŚBM, 10, 1, 4, 7.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 7.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 8.1 tā vā etāḥ ṣaḍ iṣṭakācitayaḥ ṣaṭ purīṣacitayaḥ /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 10.1 taddhaitacchāṇḍilyaś ca sāptarathavāhaniś ca ācāryāntevāsinau vyūdāte /
ŚBM, 10, 1, 4, 10.2 rūpam evāsyaitad iti ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ //
ŚBM, 10, 1, 4, 11.2 rūpam evāsyaitad iti /
ŚBM, 10, 1, 4, 13.2 vayo vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.6 agner vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.2 agnir vā eṣa devatā bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 5, 1.1 sarve haite yajñā yo 'yam agniś citaḥ /
ŚBM, 10, 1, 5, 2.9 ya evaiteṣu yajñeṣu viṣṇukramās te viṣṇukramāḥ /
ŚBM, 10, 1, 5, 4.9 taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 2, 1, 1.3 sa etai rūpair nāśaknot /
ŚBM, 10, 2, 1, 1.4 sa etaṃ vayovidham ātmānam apaśyad agniṃ /
ŚBM, 10, 2, 1, 2.4 tasyaiṣāvamā mātrā yad aṅgulayaḥ /
ŚBM, 10, 2, 1, 8.2 atraiṣa sarvo 'gniḥ saṃskṛtaḥ /
ŚBM, 10, 2, 1, 8.3 tasmin devā etad rūpam uttamam adadhuḥ /
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.5 sarveṇaivāsminn etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 2, 2, 1.5 no ha tarhy anya etasmād atra yajñiya āsa /
ŚBM, 10, 2, 2, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 2, 2, 3.3 ta etam agra evam asādhayann etad eva bubhūṣantaḥ /
ŚBM, 10, 2, 2, 3.3 ta etam agra evam asādhayann etad eva bubhūṣantaḥ /
ŚBM, 10, 2, 2, 4.3 eṣa savitā /
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 10, 2, 2, 6.4 tasyaiṣā paramā mātrā yad udbāhuḥ /
ŚBM, 10, 2, 2, 8.9 tad yad evam mimīta etasyaivāptyai //
ŚBM, 10, 2, 3, 1.1 yā vā iyaṃ vediḥ saptavidhasya eṣā veder mātrā /
ŚBM, 10, 2, 3, 2.1 te vā ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 2, 3, 2.5 vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti //
ŚBM, 10, 2, 3, 3.1 saiṣā veder yoniḥ /
ŚBM, 10, 2, 3, 3.2 etasyai vai yoner devā vedim prājanayan /
ŚBM, 10, 2, 3, 3.3 atha ya eṣa vyāmaḥ sā gārhapatyasya yoniḥ /
ŚBM, 10, 2, 3, 3.4 etasyai vai yoner devā gārhapatyam prājanayan gārhapatyād āhavanīyam //
ŚBM, 10, 2, 3, 4.3 saiṣā navatiprakramā vediḥ /
ŚBM, 10, 2, 3, 5.1 tad āhuḥ katham eṣa saptavidha etayā vedyā sampadyata iti /
ŚBM, 10, 2, 3, 5.1 tad āhuḥ katham eṣa saptavidha etayā vedyā sampadyata iti /
ŚBM, 10, 2, 3, 5.8 evam eṣa saptavidha etayā vedyā sampadyate //
ŚBM, 10, 2, 3, 5.8 evam eṣa saptavidha etayā vedyā sampadyate //
ŚBM, 10, 2, 3, 6.1 taddhaike uttarā vidhā vidhāsyanta etāṃś ca prakramān etaṃ ca vyāmam anuvardhayanti yonim anuvardhayāma iti /
ŚBM, 10, 2, 3, 6.1 taddhaike uttarā vidhā vidhāsyanta etāṃś ca prakramān etaṃ ca vyāmam anuvardhayanti yonim anuvardhayāma iti /
ŚBM, 10, 2, 3, 7.1 te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 7.4 sā yāvaty eṣā saptavidhasya vedis tāvatīṃ caturdaśakṛtva ekaśatavidhasya vediṃ vimimīte //
ŚBM, 10, 2, 3, 14.4 evam eṣa ekaśatavidha etayā vedyā sampadyate //
ŚBM, 10, 2, 3, 14.4 evam eṣa ekaśatavidha etayā vedyā sampadyate //
ŚBM, 10, 2, 3, 15.1 tad āhuḥ yat trayodaśa puruṣā atiyanti katham ete sampado na cyavanta iti /
ŚBM, 10, 2, 3, 15.2 yā vā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat //
ŚBM, 10, 2, 3, 15.2 yā vā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat //
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 18.4 sa yo 'rvācīnaṃ saptavidhād vidhatta etaṃ ha sa pitaram prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 3, 18.11 nāhaitaṃ pitaraṃ prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 4, 3.2 sa eṣa ekaśatavidhaḥ /
ŚBM, 10, 2, 4, 3.4 eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 3.4 eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 3.5 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 4.4 ete vai sapta devalokāḥ /
ŚBM, 10, 2, 4, 4.5 teṣv eṣa pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 6.4 tad etat sarvaṃ saptākṣaram brahma /
ŚBM, 10, 2, 4, 6.5 tasminn eṣa pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati //
ŚBM, 10, 2, 4, 8.2 sa etam ekaśatadhātmānaṃ vihitam apaśyat /
ŚBM, 10, 2, 4, 8.5 sa etenaikaśatavidhenātmanemāṃ jitim ajayad imāṃ vyaṣṭiṃ vyāśnuta /
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 1.4 ta etāḥ puro 'paśyann upasada imān eva lokān /
ŚBM, 10, 2, 5, 1.7 tāḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata /
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.3 ta etān vajrān apaśyann upasadaḥ /
ŚBM, 10, 2, 5, 2.6 tān prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata /
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 3.1 etad u ha yajñe tapaḥ yad upasadaḥ /
ŚBM, 10, 2, 5, 4.4 tasmād eṣo 'horātreṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 5, 5.6 tasmād eṣo 'rdhamāseṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 5, 6.6 tasmād eṣa māseṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 5, 7.6 tasmād eṣa ṛtuṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 5, 8.6 tasmād eṣa eṣu lokeṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 6, 2.4 tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati /
ŚBM, 10, 2, 6, 2.4 tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati /
ŚBM, 10, 2, 6, 2.4 tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati /
ŚBM, 10, 2, 6, 4.1 tasyaitasya purastāt kāmapro lokaḥ /
ŚBM, 10, 2, 6, 4.4 tad yat tad amṛtam etat tad yad etad arcir dīpyate //
ŚBM, 10, 2, 6, 4.4 tad yat tad amṛtam etat tad yad etad arcir dīpyate //
ŚBM, 10, 2, 6, 5.1 tad etad vasucitraṃ rādhaḥ /
ŚBM, 10, 2, 6, 5.2 tad eṣa savitā vibhaktābhyaḥ prajābhyo vibhajaty apy oṣadhibhyo 'pi vanaspatibhyaḥ /
ŚBM, 10, 2, 6, 6.1 tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti /
ŚBM, 10, 2, 6, 6.2 tad etat sarvam āyur dīrgham /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā /
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 7.7 eta u vāva lokā yad ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsaraḥ //
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 9.3 eṣa vā ekaśatavidhaṃ vidhatte ya enaṃ saṃvatsaraṃ bibharti /
ŚBM, 10, 2, 6, 11.3 atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 3, 1, 1.6 ya evāyaṃ prajananaḥ prāṇa eṣa triṣṭup /
ŚBM, 10, 3, 1, 1.7 atha yo 'yam avāṅ prāṇa eṣa jagatī /
ŚBM, 10, 3, 1, 1.8 tāni vā etāni sapta chandāṃsi caturuttarāṇy agnau kriyante //
ŚBM, 10, 3, 1, 2.1 prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 2.2 prāṇasyaivaitad vīryam /
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 2.4 etenaivāsya rūpeṇa sahasram eṣa gāyatrīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 2.4 etenaivāsya rūpeṇa sahasram eṣa gāyatrīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.2 cakṣuṣa evaitad vīryam /
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 3.4 etenaivāsya rūpeṇa sahasram eṣa uṣṇihaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 3.4 etenaivāsya rūpeṇa sahasram eṣa uṣṇihaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.2 vāca evaitad vīryam /
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 4.4 etenaivāsya rūpeṇa sahasram eṣo 'nuṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 4.4 etenaivāsya rūpeṇa sahasram eṣo 'nuṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.2 manasa evaitad vīryam /
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 5.4 etenaivāsya rūpeṇa sahasram eṣa bṛhatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 5.4 etenaivāsya rūpeṇa sahasram eṣa bṛhatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.2 śrotrasyaivaitad vīryam /
ŚBM, 10, 3, 1, 6.3 yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 6.4 etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 6.4 etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 7.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.4 etenaivāsya rūpeṇa sahasram eṣa triṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 7.4 etenaivāsya rūpeṇa sahasram eṣa triṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 8.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.4 etenaivāsya rūpeṇa sahasram eṣa jagatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 8.4 etenaivāsya rūpeṇa sahasram eṣa jagatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 9.1 tāni vā etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ /
ŚBM, 10, 3, 2, 13.3 saiṣātmavidyaiva /
ŚBM, 10, 3, 2, 13.4 etanmayo haivaitā devatā etam ātmānam abhisaṃbhavati /
ŚBM, 10, 3, 2, 13.4 etanmayo haivaitā devatā etam ātmānam abhisaṃbhavati /
ŚBM, 10, 3, 2, 13.4 etanmayo haivaitā devatā etam ātmānam abhisaṃbhavati /
ŚBM, 10, 3, 3, 5.4 ya etat sarvam agnis taṃ vedeti /
ŚBM, 10, 3, 3, 7.4 yat tan mana eṣa sa candramāḥ /
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 4, 4.12 etāny eva catvāri mahānti /
ŚBM, 10, 3, 4, 4.13 etāni catvāri mahatāṃ mahānti /
ŚBM, 10, 3, 4, 4.14 etāny eva catvāri vratāni /
ŚBM, 10, 3, 4, 4.15 etāni catvāri vratānāṃ vratāni /
ŚBM, 10, 3, 4, 4.16 etāny eva catvāri kyāni /
ŚBM, 10, 3, 4, 4.17 etāni catvāri kyānāṃ kyāni /
ŚBM, 10, 3, 4, 4.18 eta eva catvāro 'rkāḥ /
ŚBM, 10, 3, 4, 4.19 ete catvāro 'rkāṇām arkāḥ //
ŚBM, 10, 3, 4, 5.9 sa eṣo 'gnir arko yat puruṣaḥ /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 1.2 eṣa hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 1.3 etaṃ yantam idam anu prajāyate /
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 2.3 tad etad yajur vāyuś cāntarikṣaṃ ca yac ca jūś ca /
ŚBM, 10, 3, 5, 2.5 eṣa eva yad eṣa hy eti /
ŚBM, 10, 3, 5, 2.5 eṣa eva yad eṣa hy eti /
ŚBM, 10, 3, 5, 2.6 tad etad yajur ṛkṣāmayoḥ pratiṣṭhitam /
ŚBM, 10, 3, 5, 3.4 yadā hy evaiṣa udety athedaṃ sarvaṃ carati /
ŚBM, 10, 3, 5, 3.5 tad etad yajuḥ sapuraścaraṇam adhidevatam //
ŚBM, 10, 3, 5, 5.2 etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 5.3 tad etad yajuḥ prāṇaś cākāśaś ca yac ca jūś ca /
ŚBM, 10, 3, 5, 6.4 tad etad yajur anne pratiṣṭhitam /
ŚBM, 10, 3, 5, 7.5 tad etad yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitam /
ŚBM, 10, 3, 5, 7.6 sa yo haitad evaṃ yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda //
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 10.1 tad etaj jyeṣṭham brahma /
ŚBM, 10, 3, 5, 10.2 na hy etasmāt kiṃ cana jyāyo 'sti /
ŚBM, 10, 3, 5, 11.1 tad etad brahmāpūrvam aparavat /
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 12.1 tasya vā etasya yajuṣaḥ rasa evopaniṣat /
ŚBM, 10, 3, 5, 13.5 sā haiṣaiva devānām addhāvidyā /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 15.1 tad etad yajur upāṃśv aniruktam /
ŚBM, 10, 3, 5, 16.9 tasya ha ya etam evaṃ niruktam āvirbhāvaṃ vedāvirbhavati kīrtyā yaśasā brahmavarcasena /
ŚBM, 10, 4, 1, 1.3 tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 2.1 tathaivaitad yajamānaḥ ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati /
ŚBM, 10, 4, 1, 2.3 tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 3.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaṭcitikam annam /
ŚBM, 10, 4, 1, 4.1 sa eṣa evārkaḥ yam etam atrāgnim āharanti /
ŚBM, 10, 4, 1, 4.1 sa eṣa evārkaḥ yam etam atrāgnim āharanti /
ŚBM, 10, 4, 1, 4.2 tasyaitad annaṃ kyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 4.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 4.5 tasyaitad annaṃ vrataṃ /
ŚBM, 10, 4, 1, 4.7 eṣa u evok /
ŚBM, 10, 4, 1, 4.8 tasyaitad annaṃ tham /
ŚBM, 10, 4, 1, 4.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 6.1 tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca /
ŚBM, 10, 4, 1, 7.1 tāv etāv indrāgnī eva cinvanti /
ŚBM, 10, 4, 1, 7.8 tasmād etāv indrāgnī eva citau //
ŚBM, 10, 4, 1, 8.2 tasmāt tāv etenaiva rūpeṇemāḥ prajāḥ prajanayataḥ /
ŚBM, 10, 4, 1, 8.3 saiṣaikaiveṣṭakāgnir eva /
ŚBM, 10, 4, 1, 8.4 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 8.6 tad etad ekam evākṣaraṃ vaug iti /
ŚBM, 10, 4, 1, 8.7 tad eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 1, 9.3 tad etad brahma ca kṣatraṃ ca /
ŚBM, 10, 4, 1, 9.7 tad etad brahma kṣatraṃ viṭ //
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 10.3 sa eṣa eva śrīr eṣa yaśa eṣo 'nnādaḥ //
ŚBM, 10, 4, 1, 10.3 sa eṣa eva śrīr eṣa yaśa eṣo 'nnādaḥ //
ŚBM, 10, 4, 1, 10.3 sa eṣa eva śrīr eṣa yaśa eṣo 'nnādaḥ //
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 1, 12.1 sa eṣo 'gniḥ prajāpatir eva /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 13.4 sarvāṇi haitāni sāmāni yan mahāvratam /
ŚBM, 10, 4, 1, 13.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 14.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 15.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 15.2 tasyaitad annaṃ kyam eṣa mahāvratīyo grahaḥ /
ŚBM, 10, 4, 1, 15.2 tasyaitad annaṃ kyam eṣa mahāvratīyo grahaḥ /
ŚBM, 10, 4, 1, 15.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 15.5 tasyaitad annaṃ vratam /
ŚBM, 10, 4, 1, 15.7 eṣa u evok /
ŚBM, 10, 4, 1, 15.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 16.1 sa eṣa saṃvatsaraḥ prajāpatir agniḥ /
ŚBM, 10, 4, 1, 16.4 atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ /
ŚBM, 10, 4, 1, 17.3 atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ //
ŚBM, 10, 4, 1, 18.1 tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti /
ŚBM, 10, 4, 1, 18.1 tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti /
ŚBM, 10, 4, 1, 18.2 tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati /
ŚBM, 10, 4, 1, 18.3 tasmād u haitad aśiśiṣatas tṛpram iva bhavati prāṇair adyamānasya /
ŚBM, 10, 4, 1, 18.4 tasmād u haitad upatāpī kṛśa iva bhavati /
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 1, 19.2 atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 20.2 vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 21.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 21.2 tasyaitad annaṃ kyam eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 1, 21.2 tasyaitad annaṃ kyam eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 1, 21.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 21.5 tasyaitad annaṃ vratam /
ŚBM, 10, 4, 1, 21.7 eṣa u evok /
ŚBM, 10, 4, 1, 21.8 tasyaitad annaṃ tham /
ŚBM, 10, 4, 1, 21.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 21.11 sa etenānnena sahordhva udakrāmat /
ŚBM, 10, 4, 1, 21.13 atha yena tenānnena sahodakrāmad eṣa sa candramāḥ //
ŚBM, 10, 4, 1, 22.1 sa eṣa evārko ya eṣa tapati /
ŚBM, 10, 4, 1, 22.1 sa eṣa evārko ya eṣa tapati /
ŚBM, 10, 4, 1, 22.2 tasyaitad annaṃ kyam eṣa candramāḥ /
ŚBM, 10, 4, 1, 22.2 tasyaitad annaṃ kyam eṣa candramāḥ /
ŚBM, 10, 4, 1, 22.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 22.5 tasyaitad annaṃ vratam /
ŚBM, 10, 4, 1, 22.7 eṣa u evok /
ŚBM, 10, 4, 1, 22.8 tasyaitad annaṃ tham /
ŚBM, 10, 4, 1, 22.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 23.11 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 23.12 sa eṣa evaiṣo 'dhidevatam ayam adhyātmam //
ŚBM, 10, 4, 1, 23.12 sa eṣa evaiṣo 'dhidevatam ayam adhyātmam //
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 18.2 sa etaiś caturviṃśatyā triṃśadiṣṭakair ātmabhir na vyabhavat /
ŚBM, 10, 4, 2, 19.1 eṣa vā idaṃ sarvam pacati ahorātrair ardhamāsair māsair ṛtubhiḥ saṃvatsareṇa /
ŚBM, 10, 4, 2, 21.4 etad vā asti /
ŚBM, 10, 4, 2, 21.5 etaddhy amṛtam /
ŚBM, 10, 4, 2, 21.7 etad u tad yan martyam //
ŚBM, 10, 4, 2, 24.2 etāvaddhaitayor vedayor yat prajāpatisṛṣṭam /
ŚBM, 10, 4, 2, 27.3 evam etāṃ trayīṃ vidyām ātmann āvapatātmann akuruta /
ŚBM, 10, 4, 2, 27.5 sa etanmaya eva bhūtvordhva udakrāmat /
ŚBM, 10, 4, 2, 27.6 sa yaḥ sa udakrāmad eṣa sa candramāḥ //
ŚBM, 10, 4, 2, 28.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 28.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 28.2 etasmād evādhyacīyataitasminn adhyacīyata /
ŚBM, 10, 4, 2, 28.2 etasmād evādhyacīyataitasminn adhyacīyata /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 30.3 evam etāṃ trayīṃ vidyām ātmann āvapata ātman kurute /
ŚBM, 10, 4, 2, 30.5 sa etanmaya eva bhūtvordhva utkrāmati //
ŚBM, 10, 4, 2, 31.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 31.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 31.2 etasmād v evādhicīyata etasminn adhicīyate /
ŚBM, 10, 4, 2, 31.2 etasmād v evādhicīyata etasminn adhicīyate /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 1.1 eṣa vai mṛtyur yat saṃvatsaraḥ /
ŚBM, 10, 4, 3, 1.2 eṣa hi martyānām ahorātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 1.4 tasmād eṣa eva mṛtyuḥ /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 2.1 eṣa u evāntakaḥ /
ŚBM, 10, 4, 3, 2.2 eṣa hi martyānām ahorātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 2.4 tasmād eṣa evāntakaḥ /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 4.1 ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram /
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 9.6 etad u haiva tat karma yad agniḥ //
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.4 ta etasyaivānnaṃ punaḥ punar bhavanti //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 21.1 taddhaike āhavanīya evaitāṃ saṃpadam āpipayiṣanty anye vā ete 'gnayaś citāḥ /
ŚBM, 10, 4, 3, 21.1 taddhaike āhavanīya evaitāṃ saṃpadam āpipayiṣanty anye vā ete 'gnayaś citāḥ /
ŚBM, 10, 4, 3, 21.4 daśa vā etān agnīṃś cinute 'ṣṭau dhiṣṇyān āhavanīyaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 4, 3, 21.8 etasya hy evaitāni sarvāṇi rūpāṇi /
ŚBM, 10, 4, 3, 21.8 etasya hy evaitāni sarvāṇi rūpāṇi /
ŚBM, 10, 4, 3, 21.9 yathā saṃvatsarasyāhorātrāṇy ardhamāsā māsā ṛtava evam asyaitāni sarvāṇi rūpāṇi //
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 24.1 tad āhuḥ katham asyaitā anatiriktā upahitā bhavantīti /
ŚBM, 10, 4, 3, 24.2 vīryaṃ vā asyaitāḥ /
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 2.2 tad yāni tāni jyotīṃṣy etāni tāni nakṣatrāṇi /
ŚBM, 10, 4, 4, 2.3 yāvanty etāni nakṣatrāṇi tāvanto lomagartāḥ /
ŚBM, 10, 4, 4, 4.1 sarvā evaitā iṣṭakāḥ sāhasrīr upāsīta /
ŚBM, 10, 4, 4, 4.3 te ya etam evam agniṃ saṃvatsareṇa sampannaṃ viduḥ sahasratamīṃ hāsya te kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 5.1 tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti /
ŚBM, 10, 4, 4, 5.3 tatho hāsyaitat sarvaṃ devā avanti //
ŚBM, 10, 4, 5, 1.5 tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti //
ŚBM, 10, 4, 5, 2.18 etanmayo bhavatīti tv eva vidyāt //
ŚBM, 10, 5, 1, 1.1 tasya vā etasyāgneḥ vāg evopaniṣat /
ŚBM, 10, 5, 1, 2.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 2.3 etena hi trayeṇa cīyate /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 1, 3.4 vāgghy evaitat sarvaṃ yat strī pumān napuṃsakam /
ŚBM, 10, 5, 1, 3.5 vācā hy evaitat sarvam āptam /
ŚBM, 10, 5, 1, 3.7 vācaṃ hy evaitāṃ saṃskurute //
ŚBM, 10, 5, 1, 4.2 sa eṣa mṛtyuḥ /
ŚBM, 10, 5, 1, 4.7 vidyayā ha vā asyaiṣo'ta ūrdhvaṃ cito bhavati //
ŚBM, 10, 5, 1, 5.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 1.1 yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ṛcaḥ /
ŚBM, 10, 5, 2, 1.3 atha yad etad arcir dīpyate tan mahāvrataṃ tāni sāmāni /
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 10, 5, 2, 2.1 saiṣā trayy eva vidyā tapati /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 10, 5, 2, 3.1 sa eṣa eva mṛtyuḥ sa eṣa etasmin maṇḍale puruṣaḥ /
ŚBM, 10, 5, 2, 3.1 sa eṣa eva mṛtyuḥ sa eṣa etasmin maṇḍale puruṣaḥ /
ŚBM, 10, 5, 2, 3.1 sa eṣa eva mṛtyuḥ sa eṣa etasmin maṇḍale puruṣaḥ /
ŚBM, 10, 5, 2, 3.2 athaitad amṛtaṃ yad etad arcir dīpyate /
ŚBM, 10, 5, 2, 3.2 athaitad amṛtaṃ yad etad arcir dīpyate /
ŚBM, 10, 5, 2, 4.1 tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti /
ŚBM, 10, 5, 2, 4.2 avaraṃ hy etan mṛtyor amṛtam /
ŚBM, 10, 5, 2, 4.4 etasmin hi puruṣa etan maṇḍalam pratiṣṭhitaṃ tapati /
ŚBM, 10, 5, 2, 4.4 etasmin hi puruṣa etan maṇḍalam pratiṣṭhitaṃ tapati /
ŚBM, 10, 5, 2, 4.7 eṣa hy ahorātre vivaste /
ŚBM, 10, 5, 2, 4.8 tam eṣa vaste /
ŚBM, 10, 5, 2, 4.11 etasmin hi maṇḍala etasya puruṣasyātmā /
ŚBM, 10, 5, 2, 4.11 etasmin hi maṇḍala etasya puruṣasyātmā /
ŚBM, 10, 5, 2, 4.12 etad eṣa śloko bhavati //
ŚBM, 10, 5, 2, 4.12 etad eṣa śloko bhavati //
ŚBM, 10, 5, 2, 5.1 tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
ŚBM, 10, 5, 2, 5.1 tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
ŚBM, 10, 5, 2, 5.1 tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
ŚBM, 10, 5, 2, 5.1 tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 5.3 etāṃ ha sa pratiṣṭhāṃ chintte yo mahad uktham parasmai śaṃsati /
ŚBM, 10, 5, 2, 6.2 yad etan maṇḍalaṃ tapaty ayaṃ sa rukmaḥ /
ŚBM, 10, 5, 2, 6.3 atha yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 6.4 āpo hy etāḥ /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 6.7 tad etad evaitat trayaṃ saṃskṛtyehopadhatte /
ŚBM, 10, 5, 2, 6.7 tad etad evaitat trayaṃ saṃskṛtyehopadhatte /
ŚBM, 10, 5, 2, 6.9 tad etam apyeti ya eṣa tapati /
ŚBM, 10, 5, 2, 6.9 tad etam apyeti ya eṣa tapati /
ŚBM, 10, 5, 2, 6.11 amutra hy eṣa tadā bhavati /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 8.1 sa eṣa eva lokampṛṇā /
ŚBM, 10, 5, 2, 8.2 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 5, 2, 8.4 ardham u haitad ātmano yan mithunam /
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 9.3 tābhyāṃ devā etāṃ vidhṛtim akurvan nāsikām /
ŚBM, 10, 5, 2, 10.1 tad etad devavratam /
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 11.4 daivaṃ hy etan mithunam /
ŚBM, 10, 5, 2, 11.5 paramo hy eṣa ānandaḥ //
ŚBM, 10, 5, 2, 12.3 ete eva tad devate mithunena priyeṇa dhāmnā samardhayati /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 5, 2, 12.5 tasmād u haitat suṣupuṣaḥ śleṣmaṇam iva mukhaṃ bhavati /
ŚBM, 10, 5, 2, 12.6 ete eva tad devate retaḥ siñcataḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.2 tasya haitasya hṛdaye pādāv atihatau /
ŚBM, 10, 5, 2, 13.3 tau haitad ācchidyotkrāmati /
ŚBM, 10, 5, 2, 13.4 sa yadotkrāmaty atha haitat puruṣo mriyate /
ŚBM, 10, 5, 2, 13.5 tasmād u haitat pretam āhur ācchedy asyeti //
ŚBM, 10, 5, 2, 14.1 eṣa u eva prāṇaḥ /
ŚBM, 10, 5, 2, 14.2 eṣa hīmāḥ sarvāḥ prajāḥ praṇayati /
ŚBM, 10, 5, 2, 14.3 tasyaite prāṇāḥ svāḥ /
ŚBM, 10, 5, 2, 14.4 sa yadā svapity athainam ete prāṇāḥ svā apiyanti /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 15.2 etaṃ hy ete tadāpītā bhavanti /
ŚBM, 10, 5, 2, 15.2 etaṃ hy ete tadāpītā bhavanti /
ŚBM, 10, 5, 2, 15.3 sa eṣa ekaḥ san prajāsu bahudhā vyāviṣṭaḥ /
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 5, 2, 18.2 yad etan maṇḍalaṃ tapati tad annam /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 5, 2, 20.1 tam etam agnir ity adhvaryava upāsate yajur iti /
ŚBM, 10, 5, 2, 20.2 eṣa hīdaṃ sarvaṃ yunakti /
ŚBM, 10, 5, 2, 20.4 etasmin hīdaṃ sarvaṃ samānam /
ŚBM, 10, 5, 2, 20.6 eṣa hīdaṃ sarvam utthāpayati /
ŚBM, 10, 5, 2, 20.8 etena hīdaṃ sarvaṃ yatam /
ŚBM, 10, 5, 2, 20.20 tasmād etam evaṃvit sarvair evaitair upāsīta /
ŚBM, 10, 5, 2, 20.20 tasmād etam evaṃvit sarvair evaitair upāsīta /
ŚBM, 10, 5, 2, 20.21 sarvaṃ haitad bhavati /
ŚBM, 10, 5, 2, 20.22 sarvaṃ hainam etad bhūtvāvati //
ŚBM, 10, 5, 2, 21.1 sa eṣa trīṣṭako 'gnir ṛg ekā yajur ekā sāmaikā /
ŚBM, 10, 5, 2, 22.1 te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 10, 5, 2, 22.1 te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 10, 5, 2, 22.1 te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 10, 5, 2, 22.1 te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 23.2 sa eṣa evaṃvida ātmā bhavati /
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 12.1 te haite vidyācita eva /
ŚBM, 10, 5, 3, 12.2 tān haitān evaṃvide sarvadā sarvāṇi bhūtāni cinvanty api svapate /
ŚBM, 10, 5, 3, 12.3 vidyayā haivaita evaṃvidaś citā bhavanti //
ŚBM, 10, 5, 4, 1.1 ayaṃ vāva loka eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 1.7 tad vā etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.1 antarikṣaṃ ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 2.10 tad vā etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.1 dyaur ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 3.6 yad evaitasmiṃl loke 'nnaṃ tat sūdadohāḥ /
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.1 ādityo ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 4.14 tad vā etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate /
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.1 nakṣatrāṇi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 5.2 tāni vā etāni saptaviṃśatir nakṣatrāṇi /
ŚBM, 10, 5, 4, 5.16 tad vā etat sarvaṃ nakṣatrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 6.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 6.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 7.1 chandāṃsi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 7.2 tāni vā etāni sapta chandāṃsi caturuttarāṇi /
ŚBM, 10, 5, 4, 8.1 tasyai vā etasyai ṣaṭtriṃśadakṣarāyai bṛhatyai yāni daśa prathamāny akṣarāṇi sā daśākṣaraikapadā /
ŚBM, 10, 5, 4, 8.9 tenaiṣa gāyatro 'gniḥ /
ŚBM, 10, 5, 4, 8.11 teno evaiṣa gāyatraḥ /
ŚBM, 10, 5, 4, 8.17 tad vā etat sarvaṃ chandāṃsīty evākhyāyate /
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 9.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 9.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 10.1 saṃvatsaro ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 10.14 tad vā etat sarvam ahorātrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 11.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 11.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 12.1 ātmā ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 10, 5, 4, 12.16 tad vā etat sarvam ātmety evākhyāyate /
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 13.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 13.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.3 tā haitā āpa evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.3 tā haitā āpa evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 15.1 tasyaite pratiṣṭhe rukmaś ca puṣkaraparṇaṃ cāpaś cādityamaṇḍalaṃ ca /
ŚBM, 10, 5, 4, 15.5 tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ /
ŚBM, 10, 5, 4, 15.6 etā hy eva devatā viśvaṃ jyotiḥ /
ŚBM, 10, 5, 4, 15.12 so 'syaiṣa sarvasyāntam evātmā /
ŚBM, 10, 5, 4, 15.13 sa eṣa sarvāsām apām madhye /
ŚBM, 10, 5, 4, 15.14 sa eṣa sarvaiḥ kāmaiḥ sampannaḥ /
ŚBM, 10, 5, 4, 15.16 sa eṣo 'kāmaḥ sarvakāmaḥ /
ŚBM, 10, 5, 4, 15.17 na hy etaṃ kasyacana kāmaḥ //
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 5, 4, 17.5 etad u vā āhuter annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.5 etad u vā āhuter annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.7 etaddhy asyā annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.7 etaddhy asyā annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.9 tad vā etat sarvaṃ devā ity evākhyāyate //
ŚBM, 10, 5, 4, 18.1 tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti /
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 19.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 19.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
ŚBM, 10, 6, 1, 1.1 atha haite 'ruṇe aupaveśau samājagmuḥ satyayajñaḥ pauluṣir mahāśālo jābālo buḍila āśvatarāśvir indradyumno bhāllaveyo janaḥ śārkarākṣyaḥ /
ŚBM, 10, 6, 1, 4.4 eṣa vai vaiśvānaraḥ /
ŚBM, 10, 6, 1, 4.5 etaṃ hi vai tvam pratiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 4.7 yo vā etaṃ pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 4.8 pādau tvā etau vaiśvānarasya /
ŚBM, 10, 6, 1, 5.4 eṣa vai rayir vaiśvānaraḥ /
ŚBM, 10, 6, 1, 5.5 etaṃ hi vai tvaṃ rayiṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 5.7 yo vā etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 5.8 vastis tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 6.4 eṣa vai bahulo vaiśvānaraḥ /
ŚBM, 10, 6, 1, 6.5 etaṃ hi vai tvam bahulaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 6.7 yo vā etaṃ bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 6.8 ātmā tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 7.4 eṣa vai pṛthagvartmā vaiśvānaraḥ /
ŚBM, 10, 6, 1, 7.5 etaṃ hi vai tvam pṛthagvartmānaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 7.7 yo vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 7.8 prāṇas tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 8.4 eṣa vai sutatejā vaiśvānaraḥ /
ŚBM, 10, 6, 1, 8.5 etaṃ hi vai tvaṃ sutatejasaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 8.6 tasmāt tavaiṣa suto 'dyamānaḥ pacyamāno 'kṣīyamāṇo gṛheṣu tiṣṭhati /
ŚBM, 10, 6, 1, 8.7 yo vā etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 8.8 cakṣus tvā etad vaiśvānarasya /
ŚBM, 10, 6, 1, 9.4 eṣa vā atiṣṭhā vaiśvānaraḥ /
ŚBM, 10, 6, 1, 9.5 etaṃ hi vai tvam atiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 9.7 yo vā etam atiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 9.8 mūrdhā tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 10.1 tān hovāca ete vai yūyam pṛthag vaiśvānarān vidvāṃsaḥ pṛthag annam aghasta /
ŚBM, 10, 6, 1, 11.1 sa hovāca mūrdhānam upadiśann eṣa vā atiṣṭhā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.2 cakṣuṣī upadiśann uvācaiṣa vai sutatejā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.3 nāsike upadiśann uvācaiṣa vai pṛthagvartmā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.4 mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti /
ŚBM, 10, 6, 1, 11.5 mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti /
ŚBM, 10, 6, 1, 11.6 cubukam upadiśann uvācaiṣa vai pratiṣṭhā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.7 sa eṣo 'gnir vaiśvānaro yat puruṣaḥ /
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 10, 6, 3, 2.4 sa prāṇasyātmaiṣa ma ātmā /
ŚBM, 10, 6, 3, 2.5 etam ita ātmānam pretyābhisaṃbhaviṣyāmīti /
ŚBM, 10, 6, 3, 2.7 evam etad iti //
ŚBM, 10, 6, 4, 1.11 etau vā aśvam mahimānāv abhitaḥ saṃbabhūvatuḥ /
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 3.2 sa eṣa prāṇas tredhāvihitaḥ /
ŚBM, 10, 6, 5, 3.11 sa eṣo 'psu pratiṣṭhito yatra kva caiti /
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 7.6 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda //
ŚBM, 10, 6, 5, 8.5 eṣa vā aśvamedho ya eṣa tapati /
ŚBM, 10, 6, 5, 8.5 eṣa vā aśvamedho ya eṣa tapati /
ŚBM, 10, 6, 5, 8.9 tāv etāv arkāśvamedhau /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 2, 1.1 vyṛddham u vā etad yajñasya /
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 4.1 īśvaro vā eṣaḥ /
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.1 īśvaro vā eṣaḥ /
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 3.0 apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 7, 3.0 nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste nyañco nyagrodhā rohanti //
ŚBM, 13, 2, 7, 5.0 eṣa sya rāthyo vṛṣeti aśvenaiva rathaṃ sampādayati tasmādaśvo nānyadrathādvahati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 16.0 trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tad etad gāthayābhigītaṃ sātrāsāhe yajamāne 'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 6.0 ekādaśaikādaśetareṣu ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno 'bhitaḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 15.0 ekādaśinaiḥ saṃsthāpayati ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 7, 1, 2.1 sa vā eṣa sarvamedho daśarātro yajñakratur bhavati /
ŚBM, 13, 7, 1, 2.5 paramo vā eṣa yajñakratūnāṃ yat sarvamedhaḥ /
ŚBM, 13, 7, 1, 14.1 tena haitena viśvakarmā bhauvana īje /
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
ŚBM, 13, 8, 1, 1.4 tasmā etad annaṃ karoti /
ŚBM, 13, 8, 1, 1.9 tebhya etad annaṃ karoti /
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 1, 5.8 etasyāṃ ha diśi pitṛlokasya dvāram /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
ŚBM, 13, 8, 1, 9.6 eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam /
ŚBM, 13, 8, 1, 9.8 taddhaitat pratimīvan nāma śmaśānakaraṇam jīvebhyo hitam /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 15.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 1, 17.3 etad u ha yajñiyaṃ karmāsaṃsthitam ā śmaśānakaraṇāt /
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 2, 2.2 yā evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /
ŚBM, 13, 8, 2, 3.2 yad evādo vyudūhanaṃ tad etad apeto yantu paṇayo 'sumnā devapīyava iti /
ŚBM, 13, 8, 2, 3.3 paṇīnevaitad asumnān devapīyūn asurarakṣasāny asmāl lokād apahanti /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 5.6 tasmai yujyantām usriyā ity etasmā u hi karmaṇa usriyā yujyante //
ŚBM, 13, 8, 2, 6.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 7.2 tad yac catasṛṣu dikṣv annaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 8.2 tad yad eva saṃvatsare 'nnaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 9.2 etasmā u hi karmaṇa usriyā yujyante /
ŚBM, 13, 8, 3, 1.2 yad evādaḥ sarvauṣadhaṃ tad etat /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 2.3 asyām evainam etat pratiṣṭhāyāṃ pratiṣṭhāpayati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 4.1 atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti /
ŚBM, 13, 8, 3, 4.4 jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 6.2 yā evāmūr agnāv iṣṭakās tā etāḥ /
ŚBM, 13, 8, 3, 7.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati //
ŚBM, 13, 8, 3, 9.7 so 'syaiṣa pakṣapucchavān ātmā yathaivāgnes tathā //
ŚBM, 13, 8, 3, 10.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 3, 11.3 evaṃvīryā hy eta iti //
ŚBM, 13, 8, 4, 5.4 vajreṇaivaitan mitradheyaṃ kurute /
ŚBM, 13, 8, 4, 7.1 ud vayaṃ tamasas parīti etām ṛcaṃ japanto yanti /
ŚBM, 13, 8, 4, 7.4 eṣa ha mānuṣo 'laṅkāraḥ /
ŚBM, 13, 8, 4, 9.2 yathaivainān abhirakṣed yathābhigopāyed evam etad āha //
ŚBM, 13, 8, 4, 10.2 eṣā nv ādiṣṭā dakṣiṇā /
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
ŚBM, 13, 8, 4, 12.3 tasmād u haitaj jīvāś ca pitaraś ca na saṃdṛśyante //