Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 1, 48.1 nidānam idam etasya kaulīnasya vigarhitam /
BKŚS, 1, 50.2 anapāyam upāyaṃ kaḥ prayuñjītaitam īdṛśam //
BKŚS, 1, 51.1 kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ /
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //
BKŚS, 2, 48.2 āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ //
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 2, 63.1 na ca kevalam unmatto brāhmaṇaś caiṣa mūḍhakaḥ /
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 3, 34.2 ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase //
BKŚS, 3, 81.2 svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam //
BKŚS, 3, 90.2 kim ity avocad etena yan me dārā hṛtā iti //
BKŚS, 3, 95.1 sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ /
BKŚS, 3, 97.2 ākarṇya munayo 'pṛcchan kim etad iti khecaram //
BKŚS, 3, 98.1 so 'bravīd eṣa nirghoṣo dundubhīnāṃ vimāninām /
BKŚS, 3, 115.2 dattvā duhitaraṃ paścād etasmai dattavān iti //
BKŚS, 3, 119.1 tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ /
BKŚS, 4, 2.1 āyuṣman vayam ete ca tapovittāḥ sapālakāḥ /
BKŚS, 4, 37.1 etan manasi kṛtvārthaṃ dravyaṃ devarayor aham /
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
BKŚS, 4, 51.1 so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ /
BKŚS, 4, 71.2 aprastāve 'pi bhavato mukham etad anāvṛtam //
BKŚS, 4, 78.2 bālakāś ca sutā ete mameti kathitaṃ tayā //
BKŚS, 4, 79.1 atha tām abravīd rājā citram etat tvayoditam /
BKŚS, 4, 131.2 evam ete mayā labdhās tuṣṭān nārāyaṇād iti //
BKŚS, 5, 29.2 sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ //
BKŚS, 5, 31.1 na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ /
BKŚS, 5, 32.1 tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ /
BKŚS, 5, 41.2 mahyam etad dadasveti tad ratnam udayācata //
BKŚS, 5, 45.2 vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau //
BKŚS, 5, 60.1 eṣo 'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā /
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 111.2 niryāya mṛgayām eṣa samakrīḍata kānane //
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 133.1 guruṇā pratiṣiddho 'ham etāṃ bhūmim upāgataḥ /
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 208.1 bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā /
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 216.1 ete pāṇḍarakāṣṭhasya kāṣṭhena taṇḍulā mayā /
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 248.1 ārabhya prathamād eva prayāṇād eṣa viśvilaḥ /
BKŚS, 5, 274.1 etasminn eva vṛttānte kaścid āgantuko 'bravīt /
BKŚS, 5, 290.2 kim etad iti saṃdehadolādolam abhūn manaḥ //
BKŚS, 5, 293.1 mahāsenas tam ādāya citram etad avācayat /
BKŚS, 5, 313.1 śrutvedaṃ pūrṇabhadro 'pi śapto yasmāt tvam etayā /
BKŚS, 6, 13.2 aham eva sa te caite sarve hariśikhādayaḥ //
BKŚS, 6, 23.2 yathainān kopayāmi sma tathaite mām akopayan //
BKŚS, 6, 32.1 tad ete 'pi niyojyantām adhikāreṣu keṣucit /
BKŚS, 7, 4.1 atha prastāva etasminn anujñātapraveśayā /
BKŚS, 7, 70.2 yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ //
BKŚS, 8, 36.1 rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava /
BKŚS, 8, 45.1 tenoktam aham apy etān na jānāmi pitā tu me /
BKŚS, 8, 48.1 etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila /
BKŚS, 8, 53.2 pradakṣiṇīkṛtya sa tān eṣa tūṇaṃ mamāgataḥ //
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 9, 20.1 etām eva samālambya dūram ālambapallavām /
BKŚS, 9, 32.2 tena nāgarakenāpi bhāvyam ity etad uktavān //
BKŚS, 9, 51.1 yadi kaścid bhaved atra trastam etat tatas tataḥ /
BKŚS, 9, 61.1 athāvatāryatām eṣa skandhād ity abhidhāya tān /
BKŚS, 9, 62.1 gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ /
BKŚS, 9, 63.2 etā oṣadhayaḥ pañca sadāsthāḥ kila varmaṇi //
BKŚS, 10, 41.1 so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhinaḥ /
BKŚS, 10, 42.1 mayā caite yathāśakti skandhadāntās tvarāvatā /
BKŚS, 10, 42.2 na tu saṃbhāvayāmy etān kuśalair aparīkṣitān //
BKŚS, 10, 44.2 upacāro bhaved eṣa satyam evety acintayam //
BKŚS, 10, 56.2 vihantum aham etasya necchām icchāmi dantinaḥ //
BKŚS, 10, 70.1 āsīc ca mama kā etā viṭaśāstram adhīyate /
BKŚS, 10, 72.2 avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate //
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 10, 183.1 yugapat pariniyāham etāḥ sarvā rahogatāḥ /
BKŚS, 10, 189.1 ya eṣa gaṇikābheda idānīm api dṛśyate /
BKŚS, 10, 192.1 eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā /
BKŚS, 10, 194.1 atha rājakulād eṣā nivṛttā lakṣitā mayā /
BKŚS, 10, 203.2 etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā //
BKŚS, 10, 203.2 etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā //
BKŚS, 10, 205.2 maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā //
BKŚS, 10, 208.2 kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam //
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 225.2 upāyam etam āśaṅkya samudrotsekaduṣkaram //
BKŚS, 10, 226.2 etām āśvāsayāmi sma niḥsārair vacanair iti //
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 237.2 dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ //
BKŚS, 10, 243.2 mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam //
BKŚS, 10, 251.1 sābravīj jālam apy etad āśvāsayati mādṛśam /
BKŚS, 10, 253.1 eṣa vijñāpayāmy adya śvo vijñāpayiteti ca /
BKŚS, 10, 267.2 aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījam etayā //
BKŚS, 11, 15.2 eṣā naḥ svāminī devī vāmato mudrikālatā //
BKŚS, 11, 26.2 vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate //
BKŚS, 11, 28.2 abhyastasāhasas tasmād eṣa prasthāpyatām iti //
BKŚS, 11, 58.2 krīḍatāsmadvidhair eṣa vilakṣaḥ kriyatām iti //
BKŚS, 11, 62.2 jīvalokasukhāny eṣa tasmād anubhavatv iti //
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 85.1 kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā /
BKŚS, 12, 26.2 kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 13, 5.2 eṣā dhanapateḥ śeṣā svādur āsvādyatām iti //
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 49.2 evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti //
BKŚS, 14, 16.2 pṛṣṭo mānasavegena kim etad iti vegavān //
BKŚS, 14, 50.2 tasyāhlādayituṃ cakṣur eṣa mandāyate raviḥ //
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 14, 72.1 etasminn eva vṛttānte vegavantam upāgatam /
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 57.1 tad evaṃ durbhagān etān kāntāsaṅgamakātarān /
BKŚS, 15, 111.2 tenoktam alam etena graheṇa bhavatām iti //
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 16, 46.1 ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ /
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 89.1 etatkathāvasāne ca puruṣau śrotriyākṛtī /
BKŚS, 17, 18.2 vīṇāgrahaṇam apy eṣa na jānāti sukhaiditaḥ //
BKŚS, 17, 19.1 na nāma svayam etena yadi vīṇā na vāditā /
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 17, 107.2 yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti //
BKŚS, 17, 130.2 aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ //
BKŚS, 17, 131.1 udaraṃ dṛṣṭam etasyā lūtātantunirantaram /
BKŚS, 17, 133.1 brāhmaṇaḥ pūjyatām eṣa nirlajjāgrapatākayā /
BKŚS, 17, 136.1 sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ /
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 17, 156.2 dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti //
BKŚS, 17, 173.1 atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām /
BKŚS, 17, 173.2 tathā sati kathāpy eṣā kriyamāṇā virudhyate //
BKŚS, 18, 3.2 yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām //
BKŚS, 18, 21.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
BKŚS, 18, 50.2 idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti //
BKŚS, 18, 52.1 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet /
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 18, 133.2 raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ //
BKŚS, 18, 168.2 śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām //
BKŚS, 18, 183.2 etasmād asahāyatvān mā sma śaṅkāṃ karor iti //
BKŚS, 18, 189.2 bhavatā ca na saṃbhuktam etad asmād anarthakam //
BKŚS, 18, 199.1 mūlam etad upādāya vardhantāṃ te vibhūtayaḥ /
BKŚS, 18, 241.2 etat sahastapādāya mādṛśe nopadiśyate //
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi vā /
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
BKŚS, 18, 291.2 anyad eva kim apy eṣā mayi saṃbhāvayiṣyati //
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 376.2 yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam //
BKŚS, 18, 377.1 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti /
BKŚS, 18, 382.2 etad ekārthayor āsīd abhīṣṭam ubhayor api //
BKŚS, 18, 433.1 etāś ca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ /
BKŚS, 18, 435.1 eṣa vetrapatho nāma sarvotsāhavighātakṛt /
BKŚS, 18, 440.2 mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
BKŚS, 18, 446.1 eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ /
BKŚS, 18, 453.1 etāṃ dṛṣṭvā saparyāṇāñchārdūlājinakaṅkaṭān /
BKŚS, 18, 474.1 tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ /
BKŚS, 18, 547.2 atiśeṣe tvam ity eṣā pratītiḥ piṣṭapatraye //
BKŚS, 18, 554.1 tena vijñāpayāmy etat prītaś ced dayase varam /
BKŚS, 18, 565.2 kim etad iti tasyai ca yathāvṛttaṃ nyavedayam //
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 651.1 etan manasi kṛtvārtham akāle 'py aham āgatā /
BKŚS, 18, 652.1 eṣa te gaṅgadattāyā vṛttāntaḥ kathito 'dhunā /
BKŚS, 18, 680.2 āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti //
BKŚS, 18, 700.1 tad etān bhavato dārān dharmacāritrarakṣitān /
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 13.2 kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ //
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 19, 20.2 yan mayā roṣitā yūyam etan me mṛṣyatām iti //
BKŚS, 19, 28.1 te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ /
BKŚS, 19, 93.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat /
BKŚS, 19, 93.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
BKŚS, 19, 106.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'bravīt /
BKŚS, 19, 106.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
BKŚS, 19, 172.1 punaruktaguṇākhyānam etat nāgapuraṃ puram /
BKŚS, 19, 172.2 dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ //
BKŚS, 19, 200.2 yuṣmān api hared eṣā tathā mātaṅgakanyakā //
BKŚS, 20, 8.1 anyac cāgamyatām etad gṛhaṃ yadi na duṣyati /
BKŚS, 20, 13.1 ājñāpayati yac caiṣa mām ihāgamyatām iti /
BKŚS, 20, 14.2 acirād yāsyatīty etat sa evānubhaviṣyati //
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
BKŚS, 20, 85.2 na vimānitavān etāṃ patiḥ parihasann api //
BKŚS, 20, 87.2 gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā //
BKŚS, 20, 90.2 tat taskarakarasparśaparihārārtham etayā //
BKŚS, 20, 92.1 etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni /
BKŚS, 20, 101.2 yena kākamukhasyāsya mukham etena tulyate //
BKŚS, 20, 107.1 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām /
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 20, 146.2 mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati //
BKŚS, 20, 149.1 etena parikhāśālaprāsādasurasadmanām /
BKŚS, 20, 160.2 aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ //
BKŚS, 20, 161.1 tat kim etat kathaṃ nv etad ityādi bahu cintayan /
BKŚS, 20, 161.1 tat kim etat kathaṃ nv etad ityādi bahu cintayan /
BKŚS, 20, 171.1 duhitā tava yady eṣā tato mahyaṃ pradīyatām /
BKŚS, 20, 192.1 kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā /
BKŚS, 20, 194.1 bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām /
BKŚS, 20, 199.2 nṛpater manukalpasya kim etasya parīkṣayā //
BKŚS, 20, 216.2 asnigdhasmitayā hā hā kim etad iti bhāṣitam //
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 20, 256.2 mayi nikṣipya yātīti vyakta eṣa sa puṃgavaḥ //
BKŚS, 20, 259.1 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api /
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 20, 262.1 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ /
BKŚS, 20, 271.1 mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham /
BKŚS, 20, 276.1 tadgaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ /
BKŚS, 20, 302.1 kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate /
BKŚS, 20, 320.2 avasaṃ divasān etān kadācit kāśyapasthale //
BKŚS, 20, 332.2 yena gandharvadattāyā rūpam eṣa praśaṃsati //
BKŚS, 20, 337.2 yāvannāparam etena kiṃcid durvaca ucyate //
BKŚS, 20, 348.2 kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ //
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 20, 376.1 bahūn etān ahaṃ mugdhān anunmīlitalocanān /
BKŚS, 20, 383.1 etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ /
BKŚS, 20, 391.1 athavā nirdahatv eṣa dīptaśāpahutāśanaḥ /
BKŚS, 20, 405.2 ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte //
BKŚS, 20, 409.2 sādhubhir varjyamānasya naṣṭam etac catuṣṭayam //
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
BKŚS, 20, 435.2 etaṃ grāmakam adrākṣam ārād ākulagokulam //
BKŚS, 20, 436.1 āgataś cāham etena sādhunārādhitas tathā /
BKŚS, 21, 7.2 yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā //
BKŚS, 21, 31.1 āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau /
BKŚS, 21, 32.1 tad eteṣāṃ sahasreṣu sakṛpāṇakareṣv api /
BKŚS, 21, 46.1 yaś caiṣa puruṣaḥ ko'pi pānthaḥ pāṃsulapādakaḥ /
BKŚS, 21, 46.2 eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati //
BKŚS, 21, 47.1 enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam /
BKŚS, 21, 51.2 etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ //
BKŚS, 21, 66.2 etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ //
BKŚS, 21, 70.1 tat sukhopanataṃ caitad anindyam atibhūri ca /
BKŚS, 21, 77.1 tatas tenoktam etasmin gṛhe kenāpi hetunā /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 101.1 atha tām abravīd vṛddhā muktvaitām avinītatām /
BKŚS, 21, 116.1 ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā /
BKŚS, 21, 117.1 evamādi sa tair uktaḥ kṣaṇam etad acintayat /
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 133.1 aham eva ca sā kanyā tau caitau kākatālukau /
BKŚS, 21, 151.1 sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ /
BKŚS, 21, 168.2 parivrājakavākyaṃ hi kṛtārthīkṛtam etayā //
BKŚS, 22, 70.1 ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān /
BKŚS, 22, 71.1 eṣa sāgaradattasya tanayām upayacchatām /
BKŚS, 22, 74.2 pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam //
BKŚS, 22, 96.1 ye caite dattavetrāṅge yuṣmān ubhayataḥ same /
BKŚS, 22, 96.2 ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ //
BKŚS, 22, 98.1 varas tu kṣaṇam avyūha syālam etad abhāṣata /
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 115.1 kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān /
BKŚS, 22, 127.1 āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ /
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 22, 131.2 kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture //
BKŚS, 22, 147.2 yenaitāv apsaraḥpretau duryojyau yojitāv iti //
BKŚS, 22, 154.2 api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti //
BKŚS, 22, 155.2 api nāmaiṣa niryāyād bahir vāsagṛhād iti //
BKŚS, 22, 159.1 tat samālabhatām eṣa tvadāliṅganacumbanam /
BKŚS, 22, 163.1 eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā /
BKŚS, 22, 163.1 eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā /
BKŚS, 22, 180.2 niṣkāraṇajanany eṣā gopāyiṣyati mām iti //
BKŚS, 22, 193.1 so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā /
BKŚS, 22, 193.2 etasyāṃ cāturāśramyaṃ cāturvarṇyaṃ ca varṇyate //
BKŚS, 22, 215.2 akāryam idam etena kṛtaṃ karma dvijanmanā //
BKŚS, 22, 220.2 iti pravrajitācāram etaṃ veda bhavān iti //
BKŚS, 22, 271.2 tan na kevalam etasyām adhikaṃ copapadyate //
BKŚS, 22, 280.2 vācyatām anapekṣyaiva snehād etac cacāra sā //
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 22, 286.2 kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca //
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
BKŚS, 22, 305.2 iti ye vicikitseyus teṣām eṣā nidarśanam //
BKŚS, 22, 307.1 vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā /
BKŚS, 23, 7.2 katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt //
BKŚS, 23, 25.1 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām /
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 23, 29.2 vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ //
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 40.2 dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti //
BKŚS, 23, 65.1 etasminn antare bhṛtyaṃ svam avocat punarvasuḥ /
BKŚS, 23, 99.1 mayā yāv uditāv etau na yuvām etad arhatha /
BKŚS, 23, 99.1 mayā yāv uditāv etau na yuvām etad arhatha /
BKŚS, 23, 108.1 śarīram etad āyattaṃ mameti kṛtabuddhinā /
BKŚS, 23, 121.1 tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ /
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 24, 25.2 eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti //
BKŚS, 24, 34.2 eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā //
BKŚS, 24, 35.1 straiṇībhir gatisaṃsthānavāṇībhir vyaktam etayā /
BKŚS, 24, 39.1 atha prapañcam ākṣeptum etaṃ sapadi gomukhaḥ /
BKŚS, 24, 55.2 tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti //
BKŚS, 24, 58.1 tasmād etad iha nyāyyam iti niścitya sādaram /
BKŚS, 24, 61.1 athaitasyām avasthāyāṃ mayā vīṇā ca saṃhṛtā /
BKŚS, 24, 73.1 etat phalam abhipretya mayaitābhyāṃ pratiśrutam /
BKŚS, 24, 73.1 etat phalam abhipretya mayaitābhyāṃ pratiśrutam /
BKŚS, 25, 18.1 nūnam eṣā parigrāhyā mama pravrajitā yataḥ /
BKŚS, 25, 18.2 saṃkalpena mamaitasyāṃ durdāntaturago 'yataḥ //
BKŚS, 25, 25.1 athācintayam ātmānam etasyai kathayāmi kim /
BKŚS, 25, 47.1 etaṃ vācā samānīya mantrāgadaviśāradā /
BKŚS, 25, 66.2 aduṣṭaṃ grahaṇopāyam aham etaṃ prayuktavān //
BKŚS, 25, 76.1 kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā /
BKŚS, 25, 76.2 dantakūjitasaṃbhinnaṃ mayāpy etan niveditam //
BKŚS, 25, 77.2 jvareṇānubhavāmy etām avasthām īdṛśīm iti //
BKŚS, 25, 82.2 pṛthagjanā janāś caite tena nirgamyatām iti //
BKŚS, 26, 4.1 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā /
BKŚS, 26, 28.2 etadālāpam ākarṇya rājapatnyai nyavedayat //
BKŚS, 26, 31.1 kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum /
BKŚS, 26, 31.2 pramadāt satyam apy ete vadanti baṭavo yataḥ //
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 27, 14.1 amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam /
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
BKŚS, 27, 38.2 etam īdṛśam ākāraṃ vahāmi jananinditam //
BKŚS, 27, 40.1 aham apy etam ātmānam aṅgavaikalyaninditam /
BKŚS, 27, 43.2 aśeṣaṃ tat tad etena saviśeṣaṃ niveditam //
BKŚS, 27, 54.1 etasminn antare mandraṃ satālatumuladhvani /
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 82.1 eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ /
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //
BKŚS, 27, 115.2 tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam //
BKŚS, 28, 5.1 na caiṣa kulanārīṇām upapattyā virudhyate /
BKŚS, 28, 13.1 mayoktaṃ dvayam apy etad arhati priyadarśanā /
BKŚS, 28, 16.2 sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti //
BKŚS, 28, 19.1 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan /
BKŚS, 28, 33.2 etasmād yad asāv āha bhāryā prasthāpyatām iti //
BKŚS, 28, 36.2 tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti //
BKŚS, 28, 57.2 anṛtāv api yenaite jṛmbhitāḥ pādapā iti //
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
BKŚS, 28, 75.1 etat tvatkaraśākhābhir likhitaṃ [... au4 Zeichenjh] mbhakam /
BKŚS, 28, 87.2 etad eva suparyāptam anurāgasya lakṣaṇam //
BKŚS, 28, 103.2 prātar eva prāyātāsmi tad eṣā mucyatām iti //