Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 21.2 triyoniḥ kīrtyate tena trayam etad vivādakṛt //
NāSmṛ, 1, 1, 61.1 ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
NāSmṛ, 1, 2, 16.2 vyavahārikadharmasya bāhyam etan na sidhyati //
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 1, 3, 16.1 yatra sabhyo janaḥ sarvaḥ sādhv etad iti manyate /
NāSmṛ, 2, 1, 23.1 etāny api pramāṇāni bhartā yady anumanyate /
NāSmṛ, 2, 1, 34.1 svatantrāḥ sarva evaite paratantreṣu sarvadā /
NāSmṛ, 2, 1, 51.1 sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ /
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
NāSmṛ, 2, 1, 94.2 akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ //
NāSmṛ, 2, 1, 97.1 eṣa vṛddhividhiḥ proktaḥ prativṛddhasya dharmataḥ /
NāSmṛ, 2, 1, 126.2 kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 157.2 asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam //
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 1, 213.2 tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 220.2 eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca //
NāSmṛ, 2, 2, 7.1 eṣa eva vidhir dṛṣṭo yācitānvāhitādiṣu /
NāSmṛ, 2, 2, 8.2 tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ //
NāSmṛ, 2, 2, 8.2 tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ //
NāSmṛ, 2, 3, 11.1 kramāgateṣv eṣa dharmo vṛteṣv ṛtvikṣu ca svayam /
NāSmṛ, 2, 3, 12.2 na tad vyatihared rājñāṃ balir eṣa prakalpitaḥ //
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 5, 14.2 pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā //
NāSmṛ, 2, 5, 23.1 śubhakarmakarās tv ete catvāraḥ samudāhṛtāḥ /
NāSmṛ, 2, 6, 19.1 etena sarvapālānāṃ vivādaḥ samudāhṛtaḥ /
NāSmṛ, 2, 8, 5.2 sthāyinām eṣa niyamo diglābho digvicāriṇām //
NāSmṛ, 2, 8, 10.1 dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ /
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
NāSmṛ, 2, 11, 12.1 etenaiva gṛhodyānanipānāyatanādiṣu /
NāSmṛ, 2, 12, 1.2 strīpuṃsayoganāmaitad vivādapadam ucyate //
NāSmṛ, 2, 12, 10.2 pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ //
NāSmṛ, 2, 12, 18.2 labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ //
NāSmṛ, 2, 12, 27.2 mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām //
NāSmṛ, 2, 12, 28.2 sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt //
NāSmṛ, 2, 12, 37.2 kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare //
NāSmṛ, 2, 12, 53.1 punarbhuvāṃ eṣa vidhiḥ svairiṇīnāṃ ca kīrtitaḥ /
NāSmṛ, 2, 12, 101.1 apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām /
NāSmṛ, 2, 12, 101.2 jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ //
NāSmṛ, 2, 12, 102.1 prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ /
NāSmṛ, 2, 12, 112.2 ānulomyena varṇānāṃ putrā hy ete prakīrtitāḥ //
NāSmṛ, 2, 12, 113.2 prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ //
NāSmṛ, 2, 13, 6.2 trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ //
NāSmṛ, 2, 13, 7.2 tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā //
NāSmṛ, 2, 13, 20.2 aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ //
NāSmṛ, 2, 13, 21.2 bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ //
NāSmṛ, 2, 13, 40.1 yeṣām etāḥ kriyā loke pravartante svarikthinām /
NāSmṛ, 2, 13, 44.2 svayaṃ copagataḥ putrā dvādaśaita udāhṛtāḥ //
NāSmṛ, 2, 13, 46.1 kramāddhy ete prapadyeran mṛte pitari taddhanam /
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 14, 4.2 etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 14, 8.1 aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ /
NāSmṛ, 2, 15/16, 7.1 vidhiḥ pañcavidhas tūkta etayor ubhayor api /
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
NāSmṛ, 2, 15/16, 15.1 malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam /
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 18, 17.2 eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt //
NāSmṛ, 2, 18, 20.1 rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk /
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 18, 40.2 naitayor antaraṃ kiṃcit prajādharmābhirakṣaṇāt //
NāSmṛ, 2, 18, 44.2 tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ //
NāSmṛ, 2, 18, 52.1 etāni satataṃ paśyen namasyed arcayec ca tān /
NāSmṛ, 2, 19, 8.2 cārair vineyāny etāni cauragrahaṇatatparaiḥ //
NāSmṛ, 2, 19, 21.2 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
NāSmṛ, 2, 19, 45.2 sārānubandhāv ālokya daṇḍān etān prakalpayet //
NāSmṛ, 2, 20, 4.1 ete hi śapathāḥ proktāḥ sukarāḥ svalpasaṃśaye /
NāSmṛ, 2, 20, 6.2 uktāny etāni divyāni dūṣitānāṃ viśodhane //
NāSmṛ, 2, 20, 21.2 punas taṃ hārayel lohaṃ sthitir eṣā purātanī /
NāSmṛ, 2, 20, 28.3 sahasā prāpnuyāt sarvāṃs tasmād etān na majjayet //
NāSmṛ, 2, 20, 32.2 tulayitvā viṣaṃ pūrvaṃ deyam etaddhimāgame //