Occurrences

Aitareyopaniṣad

Aitareyopaniṣad
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
AU, 1, 3, 10.3 saiṣo 'nnasya graho yad vāyuḥ /
AU, 1, 3, 10.4 annāyur vā eṣa yad vāyuḥ //
AU, 1, 3, 12.1 sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata /
AU, 1, 3, 12.1 sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata /
AU, 1, 3, 12.2 saiṣā vidṛtir nāma dvāḥ /
AU, 1, 3, 12.3 tad etan nāndanam /
AU, 1, 3, 13.2 sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 //
AU, 2, 1, 1.1 puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ /
AU, 2, 1, 1.2 tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti /
AU, 2, 2, 1.3 sāsyaitam ātmānam atra gataṃ bhāvayati //
AU, 2, 5, 1.4 garbha evaitacchayāno vāmadeva evam uvāca //
AU, 3, 2, 1.1 yad etaddhṛdayaṃ manaś caitat /
AU, 3, 2, 1.1 yad etaddhṛdayaṃ manaś caitat /
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
AU, 3, 3, 1.1 eṣa brahmā /
AU, 3, 3, 1.2 eṣa indraḥ /
AU, 3, 3, 1.3 eṣa prajāpatiḥ /
AU, 3, 3, 1.4 ete sarve devāḥ /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //