Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 70.1 yady ete hy upakalperan devatākrośabhājanāḥ /
HBhVil, 1, 72.3 kapilaś cākṣapādaś ca ṣaḍ ete hetuvādinaḥ //
HBhVil, 1, 73.1 etanmatānusāreṇa vartante ye narādhamāḥ /
HBhVil, 1, 141.1 eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
HBhVil, 1, 141.1 eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
HBhVil, 1, 141.2 sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.9 tad etad ṛcābhyuktam /
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 162.4 etad eva ca naiṣkarmyam /
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 1, 190.3 naitena sadṛśaḥ kaścid jagaty asmin carācare //
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 1, 219.3 etair doṣair yuto nāyaṃ yatas tribhunottamaḥ //
HBhVil, 1, 227.2 etadvijñānamātreṇa labhen muktiṃ caturvidhām //
HBhVil, 1, 228.1 etadanyeṣu mantreṣu doṣāḥ santi pare ca ye /
HBhVil, 1, 229.4 tarpaṇaṃ dīpanaṃ guptir daśaitā mantrasaṃskriyāḥ //
HBhVil, 1, 231.1 etaj jīvanam ity āhur mantratantraviśāradāḥ /
HBhVil, 1, 236.1 tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam /
HBhVil, 1, 238.2 sāmānyoddeśamātreṇa tathāpy etad udīritam //
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 2, 126.1 etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ /
HBhVil, 2, 129.2 ete tvām abhiṣiñcantu dharmakāmārthasiddhaye //
HBhVil, 2, 181.2 catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ //
HBhVil, 2, 238.1 eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi /
HBhVil, 2, 240.1 saṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate /
HBhVil, 3, 22.2 stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet //
HBhVil, 3, 32.1 tad etal likhitaṃ kutra kutracid vyavahārataḥ /
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
HBhVil, 3, 39.3 abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret //
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //
HBhVil, 3, 151.1 strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam /
HBhVil, 3, 172.2 parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane //
HBhVil, 3, 178.1 kramād dviguṇam etat tu brahmacaryādiṣu triṣu /
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
HBhVil, 3, 295.3 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 3, 320.1 athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet /
HBhVil, 3, 337.2 teṣām āpyāyanāyaitad dīyate salilaṃ mayā //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 3, 357.2 hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ //
HBhVil, 4, 62.1 etasya parivartena prabhave'nyat samarpayet /
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
HBhVil, 4, 230.2 gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ //
HBhVil, 4, 346.3 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ //
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
HBhVil, 5, 156.2 hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt //
HBhVil, 5, 231.3 mudraiṣā gālinī proktā śaṅkhasyopari cālitā //
HBhVil, 5, 264.1 adharottarabhāvena kṛtam etat tu yatra vai /
HBhVil, 5, 276.1 eteṣāṃ tu striyau kārye padmavīṇādhare śubhe //
HBhVil, 5, 289.1 etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt //
HBhVil, 5, 290.2 etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā /
HBhVil, 5, 360.1 etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ /
HBhVil, 5, 426.3 kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām //
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /