Occurrences

Śyainikaśāstra

Śyainikaśāstra
Śyainikaśāstra, 2, 15.1 etat kumāreṇāpyuktaṃ purāgastyāya pṛcchate /
Śyainikaśāstra, 2, 31.1 ta ete saptadaśa ca mṛgayāṣṭādaśī tathā /
Śyainikaśāstra, 3, 1.2 ekāpi cāṣṭadhā saiṣā bahudhātra nirūpyate //
Śyainikaśāstra, 3, 16.1 śyenapātāṣṭamī caitāḥ krameṇa parikīrtitāḥ /
Śyainikaśāstra, 3, 35.3 tenaiṣāpi trivargasya sādhanāya praśasyate //
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śyainikaśāstra, 3, 75.2 hiṃsanti na tu caiteṣāṃ artho'nyatrānubadhyate //
Śyainikaśāstra, 3, 78.2 tenāṣṭamī mṛgavyaiṣā śyenapātā nirūpitā //
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Śyainikaśāstra, 4, 22.1 eṣo 'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ /
Śyainikaśāstra, 4, 25.2 sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā //
Śyainikaśāstra, 4, 26.2 sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ //
Śyainikaśāstra, 4, 28.2 praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā //
Śyainikaśāstra, 4, 50.1 puṃvyaktayo'pi caiteṣāṃ lakṣaṇairupalakṣitāḥ /
Śyainikaśāstra, 4, 53.2 etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate //
Śyainikaśāstra, 5, 10.2 mātraiṣā hi mṛgavyāyāṃ niyuktānāṃ prakīrtitā //
Śyainikaśāstra, 5, 37.2 nairghṛṇyādvegamācchādikaraṇānnaiṣa śasyate //
Śyainikaśāstra, 7, 14.2 etasya patrī na tathā virodhamupapadyate //
Śyainikaśāstra, 7, 24.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /