Occurrences

Bhallaṭaśataka

Bhallaṭaśataka
BhallŚ, 1, 18.1 atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 22.2 pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate //
BhallŚ, 1, 31.1 grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
BhallŚ, 1, 55.2 utthāpito 'sy analasārathinā yadarthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat //
BhallŚ, 1, 62.1 varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ /
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /