Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 1, 46.1 rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa /
ŚTr, 1, 48.2 yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa //
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 1, 71.2 anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām //
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
ŚTr, 2, 4.2 kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ //
ŚTr, 2, 8.1 etāś caladvalayasaṃhatimekhalotthajhaṅkāranūpuraparājitarājahaṃsyaḥ /
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
ŚTr, 2, 23.2 vakṣasi priyatamā madālasā svarga eṣa pariśiṣṭa āgamaḥ //
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
ŚTr, 2, 45.1 nāmṛtaṃ na viṣaṃ kiṃcid etāṃ muktvā nitambinīm /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 2, 72.1 tāvad eva kṛtinām api sphuratyeṣa nirmalavivekadīpakaḥ /
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
ŚTr, 2, 86.2 apy ete navapāṭalāparimalaprāgbhārapāṭaccarā vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ //
ŚTr, 2, 90.2 śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ //
ŚTr, 2, 95.2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ //
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
ŚTr, 3, 19.2 vijānanto 'py ete vayam iha viyajjālajaṭilān na muñcāmaḥ kānāmahaha gahano mohamahimā //
ŚTr, 3, 50.2 idānīm ete smaḥ pratidivasam āsannapatanā gatās tulyāvasthāṃ sikatilanadītīratarubhiḥ //
ŚTr, 3, 59.1 vipulahṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā /
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
ŚTr, 3, 86.1 yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaikavrataphalam /
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //