Occurrences

Kaṭhopaniṣad

Kaṭhopaniṣad
KaṭhUp, 1, 7.2 tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam //
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 1, 18.1 triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam /
KaṭhUp, 1, 19.1 eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa /
KaṭhUp, 1, 19.2 etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva //
KaṭhUp, 1, 20.2 etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ //
KaṭhUp, 1, 20.2 etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ //
KaṭhUp, 1, 21.1 devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 24.1 etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca /
KaṭhUp, 1, 26.1 śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
KaṭhUp, 2, 3.2 naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ //
KaṭhUp, 2, 4.1 dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā /
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
KaṭhUp, 2, 13.1 etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
KaṭhUp, 2, 13.1 etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
KaṭhUp, 2, 16.1 om ity etat //
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 17.2 etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat //
KaṭhUp, 2, 18.1 etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
KaṭhUp, 2, 18.1 etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
KaṭhUp, 4, 3.2 etenaiva vijānāti kim atra pariśiṣyate /
KaṭhUp, 4, 3.3 etad vai tat //
KaṭhUp, 4, 5.3 etad vai tat //
KaṭhUp, 4, 6.3 etad vai tat //
KaṭhUp, 4, 7.3 etad vai tat //
KaṭhUp, 4, 8.3 etad vai tat //
KaṭhUp, 4, 9.3 etad vai tat //
KaṭhUp, 4, 12.3 etad vai tat //
KaṭhUp, 4, 13.3 etad vai tat //
KaṭhUp, 5, 1.3 etad vai tat //
KaṭhUp, 5, 4.3 etad vai tat //
KaṭhUp, 5, 5.2 itareṇa tu jīvanti yasminn etāv upāśritau //
KaṭhUp, 5, 8.1 ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ /
KaṭhUp, 5, 8.4 etad vai tat //
KaṭhUp, 5, 14.1 tad etad iti manyante 'nirdeśyaṃ paramaṃ sukham /
KaṭhUp, 6, 1.1 ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ /
KaṭhUp, 6, 1.4 etad vai tat //
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 9.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 18.1 mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam /