Occurrences

Muṇḍakopaniṣad

Muṇḍakopaniṣad
MuṇḍU, 1, 1, 9.2 tasmād etad brahma nāma rūpam annaṃ ca jāyate //
MuṇḍU, 1, 2, 1.1 tad etat satyam /
MuṇḍU, 1, 2, 1.3 tāny ācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke //
MuṇḍU, 1, 2, 5.1 eteṣu yaś carate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan /
MuṇḍU, 1, 2, 5.2 taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patir eko 'dhivāsaḥ //
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
MuṇḍU, 1, 2, 7.1 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktam avaraṃ yeṣu karma /
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
MuṇḍU, 2, 1, 1.1 tad etat satyam /
MuṇḍU, 2, 1, 3.1 etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
MuṇḍU, 2, 2, 2.2 tad etad akṣaraṃ brahma sa prāṇas tad u vāṅmanaḥ /
MuṇḍU, 2, 2, 2.3 tad etat satyaṃ tad amṛtaṃ tadveddhavyaṃ somya viddhi //
MuṇḍU, 2, 2, 5.2 tam evaikaṃ jānatha ātmānam anyā vāco vimuñcathāmṛtasyaiṣa setuḥ //
MuṇḍU, 2, 2, 6.1 arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudhā jāyamānaḥ /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 7.2 divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ /
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
MuṇḍU, 3, 1, 5.1 satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam /
MuṇḍU, 3, 1, 9.1 eṣo 'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa /
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
MuṇḍU, 3, 2, 1.1 sa vedaitat paramaṃ brahmadhāma yatra viśvaṃ nihitaṃ bhāti śubhram /
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
MuṇḍU, 3, 2, 4.2 etairupāyairyatate yastu vidvāṃs tasyaiṣa ātmā viśate brahma dhāma //
MuṇḍU, 3, 2, 4.2 etairupāyairyatate yastu vidvāṃs tasyaiṣa ātmā viśate brahma dhāma //
MuṇḍU, 3, 2, 10.1 tad etad ṛcābhyuktam /
MuṇḍU, 3, 2, 10.3 teṣām evaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam //
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //