Occurrences

Taittirīyopaniṣad

Taittirīyopaniṣad
TU, 1, 3, 4.8 ya evametā mahāsaṃhitā vyākhyātā veda /
TU, 1, 5, 1.1 bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ /
TU, 1, 5, 1.2 tāsām u ha smaitāṃ caturthīm /
TU, 1, 5, 3.8 tā vā etāścatasraścaturdhā /
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 1.2 antareṇa tāluke ya eṣa stana ivāvalambate sendrayoniḥ /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 1, 7, 1.4 etadadhividhāya ṛṣiravocat /
TU, 1, 8, 1.3 omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti /
TU, 1, 11, 4.4 eṣa ādeśaḥ /
TU, 1, 11, 4.5 eṣa upadeśaḥ /
TU, 1, 11, 4.6 eṣā vedopaniṣat /
TU, 1, 11, 4.7 etadanuśāsanam /
TU, 1, 11, 4.9 evam u caitadupāsyam //
TU, 2, 1, 2.2 tadeṣābhyuktā /
TU, 2, 1, 3.1 tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ /
TU, 2, 1, 3.9 sa vā eṣa puruṣo 'nnarasamayaḥ /
TU, 2, 1, 3.15 tadapyeṣa śloko bhavati //
TU, 2, 2, 1.15 tasmādvā etasmādannarasamayāt /
TU, 2, 2, 1.17 tenaiṣa pūrṇaḥ /
TU, 2, 2, 1.18 sa vā eṣa puruṣavidha eva /
TU, 2, 2, 1.25 tadapyeṣa śloko bhavati //
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 3, 1.6 tasmādvā etasmāt prāṇamayāt anyo 'ntara ātmā manomayaḥ /
TU, 2, 3, 1.7 tenaiṣa pūrṇaḥ /
TU, 2, 3, 1.8 sa vā eṣa puruṣavidha eva /
TU, 2, 3, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.4 tasmādvā etasmānmanomayād anyo 'ntara ātmā vijñānamayaḥ /
TU, 2, 4, 1.5 tenaiṣa pūrṇaḥ /
TU, 2, 4, 1.6 sa vā eṣa puruṣavidha eva /
TU, 2, 4, 1.13 tadapyeṣa śloko bhavati //
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.6 tasmādvā etasmādvijñānamayāt anyo 'ntara ātmānandamayaḥ /
TU, 2, 5, 1.7 tenaiṣa pūrṇaḥ /
TU, 2, 5, 1.8 sa vā eṣa puruṣavidha eva /
TU, 2, 5, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.16 tadapyeṣa śloko bhavati //
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 2, 7, 1.6 eṣa hyevānandayāti /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 7, 1.10 tadapyeṣa śloko bhavati //
TU, 2, 8, 1.3 saiṣānandasya mīmāṃsā bhavati /
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 2, 8, 5.3 etaṃ prāṇamayam ātmānam upasaṃkrāmati /
TU, 2, 8, 5.4 etaṃ manomayam ātmānamupasaṃkrāmati /
TU, 2, 8, 5.5 etaṃ vijñānamayam ātmānamupasaṃkrāmati /
TU, 2, 8, 5.6 etamānandamayam ātmānamupasaṃkrāmati /
TU, 2, 8, 5.7 tadapyeṣa śloko bhavati //
TU, 2, 9, 1.3 etaṃ ha vāva na tapati /
TU, 2, 9, 1.6 sa ya evaṃ vidvānete ātmānaṃ spṛṇute /
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
TU, 3, 1, 2.3 tasmā etatprovāca /
TU, 3, 6, 1.5 saiṣā bhārgavī vāruṇī vidyā /
TU, 3, 7, 1.7 tad etad annam anne pratiṣṭhitam /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 10, 1.5 etadvai mukhato 'nnaṃ rāddham /
TU, 3, 10, 1.7 etadvai madhyato 'nnaṃ rāddham /
TU, 3, 10, 1.9 etadvai antato 'nnaṃ rāddham /
TU, 3, 10, 5.2 etam annamayam ātmānamupasaṃkramya /
TU, 3, 10, 5.3 etaṃ prāṇamayam ātmānamupasaṃkramya /
TU, 3, 10, 5.4 etaṃ manomayam ātmānamupasaṃkramya /
TU, 3, 10, 5.5 etaṃ vijñānamayam ātmānamupasaṃkramya /
TU, 3, 10, 5.6 etam ānandamayam ātmānamupasaṃkramya /
TU, 3, 10, 5.8 etat sāma gāyannāste /