Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 1, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 1, 12.3 eṣa ānanda pūrṇo brāhmaṇamahāśālaḥ /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 2, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 3, 16.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 3, 16.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 3.6 yannvaham etāni svasyāḥ patnyā āyaḥ /
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 4, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 4, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 6, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 7, 15.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 7, 15.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 8, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 9, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 10, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 13, 6.5 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 14, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 4.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 15, 3.5 eṣa śabdo rājagṛhe samantato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti /
AvŚat, 15, 4.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 15, 4.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 16, 1.6 eṣa śabdaḥ śrutiparaṃparayā bhikṣubhiḥ śrutaḥ /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 2.8 bhagavān āha alaṃ kauśika kṛtam etad yāvad eva cittam abhiprasannam /
AvŚat, 16, 2.12 bhagavān āha alaṃ kauśika kṛtam etad yāvaccittam abhiprasannam /
AvŚat, 16, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 16, 5.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
AvŚat, 17, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 17, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 14.2 bhagavān āha tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 17, 14.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 18, 3.5 vada anuprayaccha me etaṃ puruṣam pravrājayāmīti /
AvŚat, 18, 3.7 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca anujānīhi bhagavān etaṃ puruṣaṃ pravrājayatīti /
AvŚat, 18, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 18, 4.3 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 19, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 19, 5.3 mayaitāni karmāṇi kṛtānyupacitāni /
AvŚat, 20, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 20, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
AvŚat, 20, 11.1 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 20, 11.2 mayaitāni karmāṇi kṛtāny upacitāni /
AvŚat, 21, 2.5 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca /
AvŚat, 21, 2.16 rājñā uktaḥ parīkṣyatām etat padmam iti /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
AvŚat, 22, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 22, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 23, 11.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 23, 11.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /