Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 13, 1.2 etaṃ vāṃ dyāvāpṛthivī pari dadāmi sa mā tṛṣat sa mā kṣudhat //
AVP, 1, 13, 3.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVP, 1, 13, 4.1 tasya pātāraṃ sacatāṃ purīṣam ūrjā svadhā sacatām etam eṣā /
AVP, 1, 13, 4.1 tasya pātāraṃ sacatāṃ purīṣam ūrjā svadhā sacatām etam eṣā /
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 1, 14, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ ta enaṃ svasti jarase nayātha //
AVP, 1, 29, 1.2 etam apsarasāṃ vrātaṃ brahmaṇāchā vadāmasi //
AVP, 1, 30, 5.2 tan naḥ sarvaṃ sam ṛdhyatām athaitasya haviṣo vīhi svāhā //
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 38, 3.2 etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ //
AVP, 1, 62, 1.2 grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam //
AVP, 1, 62, 1.2 grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam //
AVP, 1, 70, 3.1 trite devā amṛjataina etat trita enan manuṣyeṣv amṛṣṭa /
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 85, 3.2 ete marudyutaṃ tvā brahmaṇā punar ā bharan //
AVP, 1, 88, 1.2 yad enaś cakṛvān baddha eṣa tato viśvakarman pra mumugdhy enam //
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
AVP, 1, 107, 3.1 ātmā devānāṃ bhuvanasya gopā yathāvaśaṃ carati deva eṣaḥ /
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 4, 11, 7.2 etat satyasya śraddhayarṣayaḥ sapta juhvati //
AVP, 5, 2, 1.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāsyoḥ //
AVP, 5, 2, 5.2 eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu //
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 11, 3.1 yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase /
AVP, 5, 13, 4.2 aṃśuṃ somasyaitaṃ manye vaiśvadevam idaṃ haviḥ //
AVP, 5, 15, 1.1 pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat /
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 16, 4.1 yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām /
AVP, 5, 16, 6.1 pibata ghṛtaṃ yatidhā va etad guhā hitaṃ nihitaṃ mānaveṣu /
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
AVP, 10, 3, 3.1 etaṃ khadiram ā harātho tejanam ā hara /
AVP, 10, 3, 3.2 utaitaṃ parṇam ā harā harānaḍuho balam //
AVP, 10, 12, 12.1 etaṃ dviṣantam avadhiṣam andhena tamasāvṛtam /
AVP, 10, 12, 12.2 etaṃ mṛtyo 'bhi padyasva mā te moci mahodara //
AVP, 12, 9, 2.2 saptarṣayo ni dadhur vācam etāṃ sarasvatīṃ ṛḍayā kalpayantaḥ //
AVP, 12, 9, 4.1 svādvīṃ na etāṃ savitā kṛṇotu svādvīṃ na etāṃ janitā paśūnām /
AVP, 12, 9, 4.1 svādvīṃ na etāṃ savitā kṛṇotu svādvīṃ na etāṃ janitā paśūnām /
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 18, 1.1 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro adhirāja eṣaḥ /