Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 3, 1.1 athaitasyai śākhāyai parṇāni pracchidyāgreṇa gārhapatyaṃ nivapati //
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
BaudhŚS, 1, 3, 31.1 etasmin kāle darbhaiḥ prātardohāya vatsān apākaroti tūṣṇīm //
BaudhŚS, 1, 4, 2.1 naktaṃ paristīrṇā evaite 'gnayo bhavanti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 5, 15.0 etām eva pratipadaṃ kṛtvā //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 23.0 etasmin kāle prātardohaṃ dhenūr dohayaty udagagreṇa pavitreṇa //
BaudhŚS, 1, 8, 1.0 athaitāni kapālāni prakṣālitāni jaghanena gārhapatyam upasādayati //
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 11, 30.0 āharanty etāḥ prokṣaṇīr abhipūrya //
BaudhŚS, 1, 11, 34.0 upasādayanty etad idhmābarhir dakṣiṇam idhmam uttaraṃ barhiḥ //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 25.0 atraitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti svāheti //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 6.0 āharanty etad barhir antareṇa praṇītāścāhavanīyaṃ ca //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 14, 16.0 athaināni samparigṛhyāntarvedy āsādayati bhūr bhuvaḥ suvar ity etābhir vyāhṛtībhiḥ //
BaudhŚS, 1, 15, 6.0 atha yatra hotur abhijānāti ājuhotā duvasyata iti tad etena vedena trir āhavanīyam upavājayati //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 17, 22.0 atraitan mekṣaṇam āhavanīye 'nupraharati //
BaudhŚS, 1, 17, 26.0 atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate //
BaudhŚS, 1, 18, 24.0 udvāsayanty etaddhavirucchiṣṭam //
BaudhŚS, 1, 19, 2.0 prasūto 'traitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti //
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 6, 31.1 athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati /
BaudhŚS, 4, 1, 19.0 eṣa brāhmaṇavatām avamaḥ //
BaudhŚS, 4, 1, 25.0 athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati //
BaudhŚS, 4, 2, 8.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 2, 39.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātābhyādadhātīdhmaṃ praṇayanīyam //
BaudhŚS, 4, 2, 48.0 dhārayanty etam agnim //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BaudhŚS, 4, 4, 12.0 yūpa eṣa prakṣālitaḥ prapannaḥ sampannacaṣālaḥ prāg avaṭād upaśete //
BaudhŚS, 4, 4, 20.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 5, 7.0 athaite ājyasthālyāṃ samanakti ghṛtenākte vṛṣaṇaṃ dadhāthām iti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 41.0 pāśāt paśuṃ pramucyamānam anumantrayate aditiḥ pāśaṃ pramumoktv etam iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 63.0 athaitasyaiva barhiṣo 'ṇimat sacate //
BaudhŚS, 4, 8, 2.0 nirvapaty eṣa āgnīdhra aindrāgnam ekādaśakapālam //
BaudhŚS, 4, 8, 23.0 athaiṣa āgnīdhraḥ plakṣaśākhāyām iḍasūnam upagūhati //
BaudhŚS, 4, 8, 26.0 śamitaiṣa uttarato hṛdayaśūlaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 8, 35.0 etenaiva yūr āharanti //
BaudhŚS, 4, 8, 36.0 etenaiveḍasūnam //
BaudhŚS, 4, 9, 23.0 pratiprasthātaiṣa uttarato vasāhomaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 4, 10, 3.0 āharanty etāñchāmitrād aupayajān aṅgārān //
BaudhŚS, 4, 10, 8.0 evam evopayaṣṭopayajati gudasya pracchedaṃ samudraṃ gaccha svāhety etair ekādaśabhiḥ //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 4, 10, 28.0 etat samādāyāhaihi yajamāneti //
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
BaudhŚS, 8, 21, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātā prāyaṇīyasya niṣkāsa udayanīyam abhinirvapati //
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 8, 21, 3.0 athaitāṃ carusthālīṃ sakṣāmakāṣām utkhidya nirṇijya tayodayanīyaṃ śrapayati //
BaudhŚS, 8, 21, 16.0 upastaraṇābhighāraṇābhyām evaitad dhruvājyaṃ vicchiṃṣanti //
BaudhŚS, 8, 21, 19.0 atraitat pūrṇapātram antarvedi ninayati //
BaudhŚS, 10, 23, 24.0 etat samādāyottare śroṇyante saṃsādayanti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 20.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 23.0 dundubhinaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 24.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 27.0 ādhāvenaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 28.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 33.0 ekaviṃśam etad ahar nyūṅkhyaṃ bhavati //
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 3, 37.0 araṇīhasta etad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 5.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 9.0 adbhir etad ahar avakāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 13.0 udgātāro haitābhir araṇyegeyānāṃ sāmnāṃ śucaṃ śamayanto manyante //
BaudhŚS, 16, 4, 15.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 19.0 adbhir evaitad ahar dūrvāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 5, 2.0 svayamṛtuyājam evaitad ahar bhavati //
BaudhŚS, 16, 5, 3.0 naitad ahar anyonyasyartuyājaṃ yajanti //
BaudhŚS, 16, 5, 6.0 sāṃvāśinam etad ahar bhavati //
BaudhŚS, 16, 6, 5.0 avivākyam etad ahar bhavati //
BaudhŚS, 16, 6, 6.0 naitad ahar anyonyasmā upahatāya vyāhuḥ //
BaudhŚS, 16, 6, 10.0 naitad ādriyeta //
BaudhŚS, 16, 6, 12.0 ananuṣṭubham etad ahar bhavati //
BaudhŚS, 16, 6, 15.0 amūr yā upa sūrye yābhir vā sūryaḥ saha tā no hinvantv adhvaram ity etayā sauryā gāyatryā vasatīvarīr gṛhṇīyāt //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 6, 23.0 saṃtiṣṭhata eṣa caturviṃśo 'gniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 7, 12.0 manasā hotre eṣottameti prāhuḥ //
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 8, 10.0 saṃtiṣṭhata eṣa tūṣṇīṃstomaḥ //
BaudhŚS, 16, 9, 3.0 etena ha vai sarpāḥ sasṛpuḥ //
BaudhŚS, 16, 9, 7.0 eṣa vāva svargyaḥ panthā yad vaṣaṭkārapatha iti //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 11, 6.0 tasmād aindrāgnāḥ paśavaḥ syur ity etad ekam //
BaudhŚS, 16, 11, 9.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 12.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 3.0 ṣaṭtriṃśatam ete paśavaḥ ṣaṭtriṃśatam etāny ahāni //
BaudhŚS, 16, 12, 3.0 ṣaṭtriṃśatam ete paśavaḥ ṣaṭtriṃśatam etāny ahāni //
BaudhŚS, 16, 12, 4.0 evam asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 7.0 etāni ha vai saṃvatsarasya varṣiṣṭhāny ahāni //
BaudhŚS, 16, 12, 8.0 etāny anu saṃvatsara āpyate //
BaudhŚS, 16, 13, 2.0 taddha smaitat pūrve saṃvatsaraṃ samavasāyāsate 'nyonyasyānūktaṃ ca mānuṣaṃ ca vijijñāsamānāḥ //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 16, 14, 14.0 athaitaṃ ṣaṣṭhaṃ māsaṃ sambhāryaṃ saṃbharanti //
BaudhŚS, 16, 14, 21.0 athaitaṃ vaiṣuvate 'hany ekaviṃśam agniṣṭomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 14, 29.0 trayastriṃśaprabhṛtyāgrayaṇāgram etad ahar bhavati //
BaudhŚS, 16, 15, 7.0 athaitaṃ ṣaṣṭhaṃ māsaṃ sambhāryaṃ saṃbharanti //
BaudhŚS, 16, 15, 13.0 tad etan māsipṛṣṭhaṃ gavāmayanam //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 13.0 sārasvatavaiṣṇavau grahau gṛhṇīyād iti naitad ādriyeta //
BaudhŚS, 16, 17, 3.0 yatra kva caivainau gṛhṇīyād ity etad aparam //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 2.0 parimṛjya sādayaty eṣa te yoniḥ sūryāya tvā bhrājasvata iti //
BaudhŚS, 16, 18, 4.0 saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam //
BaudhŚS, 16, 18, 15.0 athaitaṃ mahāvratīye 'hni prājāpatyam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 18, 17.0 parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 19, 5.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 6.0 sarvaindrāgnā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 8.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 19, 11.0 teṣv etān nava brāhmaṇavataḥ paśūn ālabhante vaiṣṇavaṃ vāmanam ity etān //
BaudhŚS, 16, 19, 11.0 teṣv etān nava brāhmaṇavataḥ paśūn ālabhante vaiṣṇavaṃ vāmanam ity etān //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 20, 5.0 athaitaṃ mahāvratīye 'hni pañcaviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 20, 7.0 māhendraṃ grahaṃ gṛhītvāthaitān saṃbhārān āyātayati //
BaudhŚS, 16, 20, 10.0 atraitān dundubhīn anudiśam āsañjayati //
BaudhŚS, 16, 20, 11.0 tān āhananair anāghnanta ete hantāro 'nūpatiṣṭhante //
BaudhŚS, 16, 20, 12.0 athaite rathāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 21, 10.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ paryupaviśanti //
BaudhŚS, 16, 22, 3.0 athaiṣa tisṛdhanvī rājaputraś carmāvabhinatti //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 24, 23.0 athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati //
BaudhŚS, 16, 25, 4.0 unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 25, 9.0 vehad eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamā nīyate //
BaudhŚS, 16, 25, 15.0 vāmana eteṣāṃ trayāṇāṃ catvāriṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 24.0 tena haitena rauhiṇeyaḥ krothuniḥ kaulāśvo yāska ṛtumukheṣu vihṛteneje //
BaudhŚS, 16, 27, 31.0 tam etaṃ gargatrirātra ity ācakṣate //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 5.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 7.0 etān kāmān avarurutsamānaś catūrātrāya dīkṣate //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 11.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 23.0 prāṇāc caivaitad annādyāc ca parigṛhya yajamānaḥ prajāyate //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 26.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 30, 4.0 athaitāṃ savaneṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam iti //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 33, 42.0 saptaitāni madhyamāni sāṃvatsarikāṇy ahāni bhavanti //
BaudhŚS, 16, 36, 39.0 etasyaiva sato 'bhito navarātraṃ pṛṣṭhyau ṣaḍahāv upohati //
BaudhŚS, 18, 1, 5.0 eṣa ha vai parisrajī yaḥ khalatiḥ parikeśyaḥ //
BaudhŚS, 18, 1, 6.0 atha haiṣa mirmiro yaḥ śuklo viklidhas tilakavān piṅgākṣaḥ //
BaudhŚS, 18, 1, 7.0 atha haiṣa triśukro yas trivedaḥ //
BaudhŚS, 18, 2, 5.0 sa vā eṣa naimārjano yajñaḥ //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 7.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai //
BaudhŚS, 18, 2, 16.0 caturviṃśa eṣa bhavati //
BaudhŚS, 18, 2, 22.0 catuṣṭoma eṣa bhavati //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 3, 11.0 sa eṣa sthapatisavaḥ saptadaśo 'gniṣṭomaḥ //
BaudhŚS, 18, 3, 12.0 eṣa eva sthapatisavaḥ //
BaudhŚS, 18, 3, 13.0 eṣa vaiśyasavaḥ //
BaudhŚS, 18, 3, 14.0 eṣa māsasavaḥ //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 4, 10.0 sa eṣa sūtasavaḥ saptadaśo 'gniṣṭomaḥ //
BaudhŚS, 18, 4, 11.0 eṣa eva sūtasavaḥ //
BaudhŚS, 18, 4, 12.0 eṣa grāmaṇīsavaḥ //
BaudhŚS, 18, 4, 13.0 eṣa ṛtusavaḥ //
BaudhŚS, 18, 5, 8.0 athaitāṃ saumīṃ sūtavaśām ālabhate //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
BaudhŚS, 18, 7, 9.0 sa eṣa gosavaḥ ṣaṭtriṃśaḥ sarva ukthya ubhayasāmāyutadakṣiṇaḥ //
BaudhŚS, 18, 8, 2.0 etenopakᄆptena rohiṇīm āyatīm uparamati //
BaudhŚS, 18, 8, 7.0 athaitam odanaṃ śrapayitvābhighāryodañcam udvāsayati //
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
BaudhŚS, 18, 8, 13.0 athaitaṃ pravartam agreṇāhavanīyaṃ paryāhṛtya dakṣiṇato nidadhāti //
BaudhŚS, 18, 9, 1.1 athaitat sauvarṇaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 7.1 tasmā etac caiva pātraṃ dadāti śatamānaṃ ca hiraṇyam //
BaudhŚS, 18, 9, 8.1 athaitad rājataṃ pātraṃ yācati //
BaudhŚS, 18, 9, 14.1 tasmā etac caiva pātraṃ dadāti tisṛdhanvaṃ ca //
BaudhŚS, 18, 9, 15.1 athaitat kāṃsyaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 21.1 tasmā etac caiva pātraṃ dadāty aṣṭrāṃ ca //
BaudhŚS, 18, 9, 22.1 athaitan mṛnmayaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 28.1 tasmā etac caiva pātraṃ dadāti māṣaiś ca pūrṇaṃ kamaṇḍalum //
BaudhŚS, 18, 9, 29.1 athaitam odanam abhyutsṛpya prāśnāti //
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 5.0 athaitad rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 10, 11.0 uttarata etad dhūpāyitaṃ śataṃ tiṣṭhati rathaś ca //
BaudhŚS, 18, 10, 15.0 athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vā vaiśyasya vā puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 11, 18.0 etad evāhar dīkṣate //
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 11, 28.0 sa eṣa pañcaśāradīyo rājño vā brāhmaṇasya vā //
BaudhŚS, 18, 11, 29.0 yaḥ kāmayeta bahor bhūyān syām iti sa etena yajñakratunā yajeta //
BaudhŚS, 18, 12, 18.0 sa eṣa trivṛd agniṣṭut pavitram //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //
BaudhŚS, 18, 12, 23.0 eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate //
BaudhŚS, 18, 12, 25.0 eṣa ha vā udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti //
BaudhŚS, 18, 12, 27.0 eṣa ha vai padbhyāṃ pāpaṃ karoti //
BaudhŚS, 18, 13, 3.0 tena haitenartuparṇo bhāṅgāśvina īje śaphālānāṃ rājā //
BaudhŚS, 18, 13, 9.0 sā haitad eva rāṣṭram abhyāruroha //
BaudhŚS, 18, 13, 18.0 priyaṃ tavaitad iti //
BaudhŚS, 18, 13, 23.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣācchāntyai //
BaudhŚS, 18, 14, 18.0 sa eṣa pañcadaśa indrastud indriyakāmasya //
BaudhŚS, 18, 14, 19.0 yo vā jyeṣṭhabandhur apabhūtaḥ syāt sa etena yajñakratunā yajeta //
BaudhŚS, 18, 15, 10.0 tam etam aṣṭāpṛṣṭha iti chandogā ācakṣate //
BaudhŚS, 18, 15, 13.0 somo vā etad atiricyamāna iyāya //
BaudhŚS, 18, 15, 16.0 tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
BaudhŚS, 18, 16, 3.0 etenopakᄆptena citrām āyatīm uparamati //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //