Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 12.1 etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 2, 32.8 etad vaḥ pitaro vāsa ādhatta //
VSM, 3, 57.1 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
VSM, 3, 57.2 eṣa te rudra bhāga ākhus te paśuḥ //
VSM, 3, 61.1 etat te rudrāvasaṃ tena paro mūjavato 'tīhi /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 27.4 ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhan //
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 16.2 vyaskabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ svāhā //
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan /
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 6, 2.1 agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati /
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 7, 8.4 eṣa te yoniḥ /
VSM, 7, 10.3 eṣa te yonir ṛtāyubhyāṃ tvā //
VSM, 7, 11.4 eṣa te yonir mādhvībhyāṃ tvā //
VSM, 7, 12.4 eṣa te yonir vīratāṃ pāhi /
VSM, 7, 17.3 eṣa te yoniḥ prajāḥ pāhi /
VSM, 7, 21.2 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 22.3 eṣa te yonir ukthebhyas tvā /
VSM, 7, 25.2 eṣa te yonir vaiśvānarāya tvā /
VSM, 7, 31.4 eṣa te yonir indrāgnibhyāṃ tvā //
VSM, 7, 32.4 eṣa te yonir agnīndrābhyāṃ tvā //
VSM, 7, 33.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 34.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 35.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 36.4 eṣa te yonir indrāya tvā marutvate /
VSM, 7, 37.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 38.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 39.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 40.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva mā tvā dabhan //
VSM, 8, 5.1 vivasvann ādityaiṣa te somapīthas tasmin matsva /
VSM, 8, 8.3 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 8, 22.2 eṣa te yajño yajñapate sahasūktavākaḥ sarvavīras taj juṣasva svāhā //
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 8, 26.2 deva somaiṣa te lokas tasmiñ chaṃ ca vakṣva pari ca vakṣva //
VSM, 8, 33.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 34.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 35.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 38.4 eṣa te yonir agnaye tvā varcase /
VSM, 8, 39.4 eṣa te yonir indrāya tvaujase /
VSM, 8, 40.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 41.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 43.2 etā te aghnye nāmāni devebhyo mā sukṛtaṃ brūtāt //
VSM, 8, 44.4 eṣa te yonir indrāya tvā vimṛdhe //
VSM, 8, 45.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 46.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 61.2 teṣāṃ chinnaṃ sam v etad dadhāmi svāhā gharmo apyetu devān //
VSM, 9, 2.3 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.6 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.9 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 3.4 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 4.4 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 14.1 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apikakṣa āsani /
VSM, 9, 35.1 eṣa te nirṛte bhāgas taṃ juṣasva svāhā /
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 7.1 sadhamādo dyumninīr āpa etā anādhṛṣṭā apasyo vasānāḥ /
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
VSM, 10, 28.1 abhibhūr asy etās te pañca diśaḥ kalpantām /
VSM, 11, 47.3 oṣadhayaḥ pratimodadhvam agnim etaṃ śivam āyantam abhy atra yuṣmāḥ /
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi //
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi //
VSM, 12, 35.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā loke /
VSM, 12, 63.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /