Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 29.0 ity etat sārvayajñikam //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 12.0 udak saṃsarpann āhaiṣa vām ākāśa iti //
ŚāṅkhŚS, 1, 8, 10.0 agnīṣomā savedasā yuvam etāni ity agnīṣomīyasya //
ŚāṅkhŚS, 1, 12, 12.0 eṣa dakṣiṇākālaḥ sarvāsām iṣṭīnām //
ŚāṅkhŚS, 1, 12, 14.1 eṣā te 'gne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhŚS, 1, 15, 17.1 etenāgne brahmaṇāyāḍ yajñam jātavedā antaraḥ pūrvo 'smin niṣadya /
ŚāṅkhŚS, 1, 17, 13.0 yatraiteṣām lakṣaṇānām kiṃcit syāt //
ŚāṅkhŚS, 2, 9, 15.0 etad ekahome karma //
ŚāṅkhŚS, 2, 12, 7.0 tat savitur vareṇyam kadā cana starīr asi pari te dūlabha iti trir etām //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //
ŚāṅkhŚS, 4, 5, 13.0 etenaiva dharmeṇānāhitāgneḥ piṇḍapitṛyajñaḥ kriyeta //
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 15, 4.1 asāvetatta ity ekam udakāñjaliṃ pradāya /
ŚāṅkhŚS, 4, 16, 3.1 antareṇāgniṃ caitāṃś cābhyaktam aśmānaṃ nidhāya /
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //
ŚāṅkhŚS, 5, 9, 6.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ //
ŚāṅkhŚS, 5, 18, 11.0 yuvam etānīti yājyā //
ŚāṅkhŚS, 6, 1, 11.0 eṣa saṃkhyānyāyaḥ //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 9, 1, 11.0 antareṇāgnimārutam anuyājāṃś caiteṣāṃ sthānam //
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 6, 6.0 etair vai prajāpatir ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātmann adhata //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 15, 11, 1.3 sā etaṃ yajñakratum apaśyad vācaḥ stomam /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.3 sa etaṃ yajñakratum apaśyad rājasūyam /
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 5.1 eṣa eva pavitraḥ /
ŚāṅkhŚS, 15, 12, 5.2 etena ha pūtaḥ savam aśnute //
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur vā //
ŚāṅkhŚS, 15, 16, 6.0 vi vā etasmai brāhmaṇāyocchati yo vedam anubrūte //
ŚāṅkhŚS, 15, 16, 8.0 athaitena kṣatrasya dhṛtinā yajate //
ŚāṅkhŚS, 15, 16, 17.0 na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 15, 17, 9.2 ābhūtir eṣābhūtir bījam etan nidhīyate //
ŚāṅkhŚS, 15, 17, 9.2 ābhūtir eṣābhūtir bījam etan nidhīyate //
ŚāṅkhŚS, 15, 17, 10.1 devāś caitāmṛṣayaś ca tejaḥ samabharan mahat /
ŚāṅkhŚS, 15, 17, 10.2 devā manuṣyān abruvann eṣā vo jananī punaḥ //
ŚāṅkhŚS, 15, 17, 11.1 eṣa panthā vitato devayāno yenākramante putriṇo ye viśokāḥ /
ŚāṅkhŚS, 16, 1, 1.3 sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 3, 10.1 ekaviṃśo vā eṣa ya eṣa tapati /
ŚāṅkhŚS, 16, 3, 10.1 ekaviṃśo vā eṣa ya eṣa tapati /
ŚāṅkhŚS, 16, 3, 11.0 etasmād aśvo nistaṣṭaḥ //
ŚāṅkhŚS, 16, 3, 12.1 tad etad ṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 16.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 3, 26.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 30.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //
ŚāṅkhŚS, 16, 6, 4.2 etat tvātra pratimanvāno 'smi na māyayā bhavasy uttaro mat //
ŚāṅkhŚS, 16, 8, 27.0 etena hendrotaḥ śaunako janamejayaṃ pārikṣitaṃ yājayāṃcakāra //
ŚāṅkhŚS, 16, 8, 28.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 2.1 ete eva pūrve ahanī /
ŚāṅkhŚS, 16, 9, 6.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 9.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 12.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 15.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 12, 15.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 14, 8.1 etad vai puruṣavidhaṃ sāma yad rājanam /
ŚāṅkhŚS, 16, 14, 14.1 etad vai puruṣavidhaṃ sāma yan mahādivākīrtyam /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 20, 12.0 mukhyo vā eṣa yajñakratur yad agniṣṭomaḥ //
ŚāṅkhŚS, 16, 21, 16.0 eteṣām eva lokānām āptyai //
ŚāṅkhŚS, 16, 22, 1.0 eṣo nvai sahasrastotriyo yena prajāpatir ayajata //
ŚāṅkhŚS, 16, 22, 2.0 etam eva gargatrirātra ity ācakṣate //
ŚāṅkhŚS, 16, 22, 9.0 eṣa u parākaḥ //
ŚāṅkhŚS, 16, 22, 10.0 etenāsmāllokāt prajigāṃsan yajeta //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 7.0 eṣo nvai jamadagneś catūrātraḥ //
ŚāṅkhŚS, 16, 26, 6.0 eṣo nvai saptarṣīṇāṃ saptarātraḥ //
ŚāṅkhŚS, 16, 26, 7.0 etam eva janakasaptarātra ity ācakṣate //
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //
ŚāṅkhŚS, 16, 29, 6.0 etena ha jalo jātūkarṇya iṣṭvā trayāṇāṃ nigusthānāṃ purodhāṃ prāpa kāśyavaidehayoḥ kausalyasya ca //
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //
ŚāṅkhŚS, 16, 29, 10.0 sa eṣa purodhākāmasya yajñaḥ //
ŚāṅkhŚS, 16, 30, 9.0 ta ete purastād agniṣṭomā upariṣṭād atirātrā uttarottariṇa ekottarā ahīnāḥ //