Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
ĀpDhS, 1, 4, 4.0 sa eṣa brahmacāriṇo yajño nityapratataḥ //
ĀpDhS, 1, 4, 7.0 etenānye niyamā vyākhyātāḥ //
ĀpDhS, 1, 5, 2.0 tadatikrame vidyākarma niḥsravati brahma sahāpatyād etasmāt //
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
ĀpDhS, 1, 7, 31.0 samāvṛttasyāpy etad eva sāmayācārikam eteṣu //
ĀpDhS, 1, 7, 31.0 samāvṛttasyāpy etad eva sāmayācārikam eteṣu //
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 10, 18.0 adhīyāneṣu vā yatrānyo vyaveyād etam eva śabdam utsṛjyādhīyīta //
ĀpDhS, 1, 11, 29.0 ekena dvābhyāṃ vaiteṣām ākālam //
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 13, 6.0 oṃkāraḥ svargadvāraṃ tasmād brahmādhyeṣyamāṇa etadādi pratipadyeta //
ĀpDhS, 1, 13, 8.0 yajñeṣu caitadādayaḥ prasavāḥ //
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
ĀpDhS, 1, 18, 2.0 etāny api nānantevāsyāhṛtānīti hārītaḥ //
ĀpDhS, 1, 20, 14.0 avihitaś caiteṣāṃ mitho vinimayaḥ //
ĀpDhS, 1, 21, 18.0 etāny api patanīyānīty eke //
ĀpDhS, 1, 22, 5.2 vidhūya kavir etad anutiṣṭhed guhāśayam //
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
ĀpDhS, 1, 24, 5.0 strīṣu caiteṣām evam //
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ vā karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 1, 25, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣair apa pāpaṃ nundate //
ĀpDhS, 1, 27, 8.0 etam evābhyaset saṃvatsaraṃ sa kṛcchrasaṃvatsaraḥ //
ĀpDhS, 1, 28, 14.0 etad evānyeṣām api patanīyānām //
ĀpDhS, 1, 28, 16.0 mithyaitad iti hārītaḥ //
ĀpDhS, 1, 28, 18.1 etenaiva vidhinottamād ucchvāsāc caret /
ĀpDhS, 1, 29, 1.3 etenaiva vidhinottamād ucchvāsāc caret /
ĀpDhS, 1, 29, 11.1 tad etena veditavyam /
ĀpDhS, 1, 29, 12.0 mithyaitad iti hārītaḥ //
ĀpDhS, 1, 31, 20.1 saha hy etāṃ rātriṃ sūryācandramasau vasataḥ //
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm //
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
ĀpDhS, 2, 2, 5.0 etena doṣaphalaparivṛddhir uktā //
ĀpDhS, 2, 2, 7.0 etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām //
ĀpDhS, 2, 4, 9.0 ya etān avyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiś ca //
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 7, 1.0 sa eṣa prājāpatyaḥ kuṭumbino yajño nityapratataḥ //
ĀpDhS, 2, 10, 6.0 etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni //
ĀpDhS, 2, 11, 14.0 ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam //
ĀpDhS, 2, 13, 6.6 apramattā rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
ĀpDhS, 2, 13, 6.7 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
ĀpDhS, 2, 15, 1.0 etena deśakuladharmā vyākhyātāḥ //
ĀpDhS, 2, 15, 10.0 itareṣu caitad evaika upadiśanti //
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
ĀpDhS, 2, 16, 28.0 etena grāmyāraṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ vyākhyātam //
ĀpDhS, 2, 17, 6.0 etenāntevāsino vyākhyātāḥ //
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 18, 3.2 smṛtim icchan yaśo medhāṃ svargaṃ puṣṭiṃ dvādaśaitāni varjayet //
ĀpDhS, 2, 18, 4.1 adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etad vrataṃ caret /
ĀpDhS, 2, 18, 4.2 etad aṣṭācatvāriṃśatsaṃmitam ity ācakṣate //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 21, 17.0 etena paraṃ vyākhyātam //
ĀpDhS, 2, 23, 9.0 tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
ĀpDhS, 2, 24, 11.0 tad etena veditavyam //
ĀpDhS, 2, 26, 3.0 etenānye śūrā vyākhyātāḥ prayojane yudhyamānās tanutyajaḥ //
ĀpDhS, 2, 27, 17.0 cakṣunirodhas tv eteṣu brāhmaṇasya //