Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 30.1 sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
RRĀ, R.kh., 2, 15.1 athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /
RRĀ, R.kh., 2, 20.1 ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /
RRĀ, R.kh., 2, 20.2 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 3, 27.1 piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /
RRĀ, R.kh., 3, 40.2 bījānyahaskarasyāpi sarvatraite niyāmakāḥ //
RRĀ, R.kh., 3, 41.1 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /
RRĀ, R.kh., 3, 41.2 māraṇe mūrcchane bandhe rasasyaitāni yojayet //
RRĀ, R.kh., 4, 49.1 ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /
RRĀ, R.kh., 5, 3.0 ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //
RRĀ, R.kh., 5, 13.1 ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /
RRĀ, R.kh., 5, 18.2 puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 5, 34.2 etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //
RRĀ, R.kh., 6, 30.2 vyāghrīkandapunarnavayā dinam etair vimardayet //
RRĀ, R.kh., 7, 17.1 dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
RRĀ, R.kh., 7, 27.3 etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //
RRĀ, R.kh., 8, 2.2 ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //
RRĀ, R.kh., 8, 4.1 svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /
RRĀ, R.kh., 8, 79.1 yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
RRĀ, R.kh., 9, 4.2 sarvarogaharam etat sarvakuṣṭhaharaṃ param //
RRĀ, R.kh., 9, 42.2 sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
RRĀ, R.kh., 10, 41.2 etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena //
RRĀ, R.kh., 10, 44.2 kṛṣṇā śūdrasya dṛśyeta eteṣāṃ ca bhiṣagvaraiḥ //
RRĀ, R.kh., 10, 70.2 sālasārādirapyeṣa gaṇaḥ śleṣmagadāpahaḥ //
RRĀ, Ras.kh., 1, 7.1 saindhavaṃ devadāruś ca mustā caitat samaṃ samam /
RRĀ, Ras.kh., 1, 22.2 apathyaśīlinām etat kathitaṃ rasasevinām //
RRĀ, Ras.kh., 2, 29.2 etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet //
RRĀ, Ras.kh., 2, 111.1 etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 2, 129.1 etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam /
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 52.2 etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 62.2 etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam //
RRĀ, Ras.kh., 3, 72.1 mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
RRĀ, Ras.kh., 3, 84.1 snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
RRĀ, Ras.kh., 3, 103.1 ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī /
RRĀ, Ras.kh., 3, 116.2 etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam //
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, Ras.kh., 3, 140.1 etaddeyaṃ guhyasūte mūṣāyāmadharottaram /
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 174.2 etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham //
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 5, 12.2 kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet //
RRĀ, Ras.kh., 5, 62.1 śiro rātrau divā snānaṃ yuktireṣā praśasyate /
RRĀ, Ras.kh., 6, 38.2 samāv etau punarmardyau ghṛtairyāmacatuṣṭayam //
RRĀ, Ras.kh., 6, 55.1 etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 70.2 etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam //
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 7, 7.2 tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam //
RRĀ, V.kh., 1, 4.2 etāni rasanāmāni tathānyāni śive yathā //
RRĀ, V.kh., 1, 36.2 yai namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā //
RRĀ, V.kh., 1, 56.2 bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //
RRĀ, V.kh., 1, 58.1 pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
RRĀ, V.kh., 1, 59.1 hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
RRĀ, V.kh., 1, 61.1 sarvametamaghoreṇa pūjayed aṅkuśānvitam /
RRĀ, V.kh., 1, 64.2 etāni dvārabāhye tu mūlamantreṇa pūjayet //
RRĀ, V.kh., 1, 69.2 ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //
RRĀ, V.kh., 2, 9.1 cūlikānavasāraḥ syād etallavaṇapañcakam /
RRĀ, V.kh., 2, 34.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 3, 20.1 śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /
RRĀ, V.kh., 3, 21.2 sarvakāryakarā eṣā vajramūṣā mahābalā //
RRĀ, V.kh., 3, 28.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /
RRĀ, V.kh., 3, 78.1 etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 3, 92.1 etaiḥ samastairvyastairvā dolāyantre dinatrayam /
RRĀ, V.kh., 3, 95.1 etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /
RRĀ, V.kh., 3, 99.1 etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
RRĀ, V.kh., 4, 68.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 4, 81.2 etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //
RRĀ, V.kh., 4, 110.1 yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /
RRĀ, V.kh., 4, 119.2 etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 136.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 146.2 etāni samabhāgāni dvibhāgo rasako bhavet //
RRĀ, V.kh., 5, 13.1 etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 32.1 sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /
RRĀ, V.kh., 5, 46.1 viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
RRĀ, V.kh., 5, 51.1 etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
RRĀ, V.kh., 6, 22.2 sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet //
RRĀ, V.kh., 6, 86.1 etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /
RRĀ, V.kh., 7, 16.3 eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //
RRĀ, V.kh., 7, 26.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
RRĀ, V.kh., 7, 42.1 eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
RRĀ, V.kh., 7, 54.2 sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //
RRĀ, V.kh., 7, 61.2 etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 7, 73.1 māṣamātraṃ kṣipedetattaptakhalve vimardayet /
RRĀ, V.kh., 7, 75.1 tridinaṃ mātuluṅgāmlair etatkalkena lepayet /
RRĀ, V.kh., 7, 82.1 amlavetasametaistu tadrasaṃ mardayeddinam /
RRĀ, V.kh., 8, 40.1 ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /
RRĀ, V.kh., 8, 79.2 etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //
RRĀ, V.kh., 9, 29.2 vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 55.2 sarvametattaptakhalve haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 61.1 pakvabījasya patrāṇi tulyānyetena lepayet /
RRĀ, V.kh., 9, 122.1 etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 127.1 etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /
RRĀ, V.kh., 10, 11.1 etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 10, 39.2 eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //
RRĀ, V.kh., 10, 41.1 etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /
RRĀ, V.kh., 10, 65.1 etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /
RRĀ, V.kh., 10, 65.2 etairvimarditaṃ sūtaṃ grasate sarvalohakam //
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
RRĀ, V.kh., 10, 73.1 etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /
RRĀ, V.kh., 10, 75.2 eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //
RRĀ, V.kh., 11, 9.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //
RRĀ, V.kh., 12, 46.2 sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //
RRĀ, V.kh., 12, 48.1 sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /
RRĀ, V.kh., 12, 52.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
RRĀ, V.kh., 12, 55.0 etāḥ samastā vyastā vā coktasthāne niyojayet //
RRĀ, V.kh., 13, 9.1 etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /
RRĀ, V.kh., 13, 59.2 yāmametena kalkena lepyā vārtākamūṣikā //
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 13, 68.2 etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //
RRĀ, V.kh., 14, 35.2 pūrvavaccārayedetadvāsanāmukhite rase //
RRĀ, V.kh., 14, 64.2 etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /
RRĀ, V.kh., 14, 91.1 etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /
RRĀ, V.kh., 14, 101.2 etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam //
RRĀ, V.kh., 15, 4.3 etad bījaṃ dravatyeva rasagarbhe tu mardanāt //
RRĀ, V.kh., 15, 7.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
RRĀ, V.kh., 15, 10.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
RRĀ, V.kh., 15, 11.2 mardayeccaṇakāmlaiśca sarvametaddināvadhi //
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 67.2 etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //
RRĀ, V.kh., 16, 3.2 eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //
RRĀ, V.kh., 16, 12.0 etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //
RRĀ, V.kh., 16, 47.2 etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase //
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 16, 60.1 samukhe rasarājendre cāryametacca jārayet /
RRĀ, V.kh., 16, 93.2 divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //
RRĀ, V.kh., 17, 4.1 kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /
RRĀ, V.kh., 17, 5.1 vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /
RRĀ, V.kh., 17, 10.2 etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /
RRĀ, V.kh., 17, 22.2 sthālyāṃ vā pācayedetān bhavanti navanītavat //
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 17, 65.2 etairevauṣadhair lohajātaṃ dravati vāpanāt //
RRĀ, V.kh., 18, 3.1 eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /
RRĀ, V.kh., 19, 5.2 etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //
RRĀ, V.kh., 19, 9.2 kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //
RRĀ, V.kh., 19, 78.3 amlavetasamityetajjāyate śobhanaṃ param //
RRĀ, V.kh., 19, 79.2 bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //
RRĀ, V.kh., 19, 121.1 candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /
RRĀ, V.kh., 20, 40.0 covābaddho bhavatyeṣa khoṭo vai sarvakāryakṛt //
RRĀ, V.kh., 20, 79.2 etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //