Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 20.2 vahnīndramitrakopetā ete karmāpanodakāḥ //
SātT, 1, 31.1 sarvāṇy etāni saṃgṛhya puruṣasyecchayā yā /
SātT, 1, 32.2 daśottarādhikair etaiḥ saptabhir bahir āvṛtam //
SātT, 1, 42.2 ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ //
SātT, 1, 49.1 ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ /
SātT, 2, 73.2 ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ /
SātT, 3, 2.2 katham aṃśakalābhāga etad varṇaya no vibho //
SātT, 3, 8.1 eteṣām api bhāgānām alpālpadarśanād asau /
SātT, 3, 14.2 kāmasyāvasitā hy ete aṣṭaiśvaryāḥ prakīrtitāḥ //
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 3, 34.1 eṣā mayā te kathitā sampūrṇāṃśakalābhidā /
SātT, 3, 37.2 kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak //
SātT, 3, 51.1 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /
SātT, 4, 6.2 babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi //
SātT, 4, 29.2 etaiḥ svasādhanair nityaṃ bhagavatpādasevanam //
SātT, 4, 31.2 etadbhaktiparo vipra cāturvargyaṃ na manyate //
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, 4, 39.1 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane /
SātT, 4, 41.2 pṛthag eṣa mayākhyāto bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 4, 63.1 etaccharaṇasampanno bhaktimān puruṣottame /
SātT, 4, 73.2 hariprītiparā ete bhaktā lokapraṇāmakāḥ //
SātT, 4, 74.1 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam /
SātT, 4, 88.1 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak /
SātT, 5, 53.1 śraddhayā satataṃ yukta etad eva mahāphalam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.1 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed vā śrāvayej japet //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.1 etena tava viprarṣe sarvaṃ sampadyate sakṛt /
SātT, 7, 16.3 etad varṇaya lokasya hitāya jñānakāraṇam //
SātT, 7, 21.1 eṣa nāma paraś cāśu jāyate dvijasattama /
SātT, 7, 28.3 viṣṇor nāmnā daśa tathā etad varṇaya no prabho //
SātT, 7, 38.1 ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu /
SātT, 7, 40.2 ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ //
SātT, 7, 51.1 ete 'parādhā bhaktānāṃ śṛṇv eṣāṃ pratikriyā /
SātT, 7, 54.2 akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ //
SātT, 7, 55.2 jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ //
SātT, 8, 1.2 atha te sampravakṣyāmi rahasyaṃ hy etad uttamam /
SātT, 8, 3.2 tannāmni svagurau caiva brūyād etat samāhitaḥ //
SātT, 8, 6.1 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā /
SātT, 8, 26.1 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate /
SātT, 9, 50.2 ity etat kathitaṃ vipra tantraṃ sātvatam uttamam //