Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 23.2 tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe //
UḍḍT, 1, 29.2 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā /
UḍḍT, 1, 34.3 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā //
UḍḍT, 1, 46.2 eṣa dhūpaḥ pradātavyaḥ śatrugotrasya madhyataḥ //
UḍḍT, 1, 52.1 eteṣāṃ duṣṭayogānāṃ śatrave tad udāhṛtam /
UḍḍT, 1, 54.1 mantram etat prayoktavyaṃ siddhaye siddhikāmyayā /
UḍḍT, 1, 56.1 etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 1, 59.1 etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
UḍḍT, 1, 64.1 etāni samabhāgāni puṣyārke ca samāharet /
UḍḍT, 2, 9.2 etatsarvasamāyukto lūtākaraṇam uttamam //
UḍḍT, 2, 11.1 etad rūpaṃ bhavet tasya lūtāvikṛtalakṣaṇam /
UḍḍT, 2, 33.1 etad unmattakaraṃ cūrṇaṃ bhakṣaṇāt tatkaraṃ vrajet /
UḍḍT, 2, 41.1 etasya śamanaṃ kuryād yathā rudreṇa bhāṣitam /
UḍḍT, 2, 43.2 etena dattamātreṇa naraḥ sampadyate sukham //
UḍḍT, 2, 62.1 eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati /
UḍḍT, 4, 2.6 etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /
UḍḍT, 5, 3.3 etāni samabhāgāni sthāpayet tāmrabhājane //
UḍḍT, 6, 1.5 eṣa yogo mayā prokto devānām api durlabhaḥ /
UḍḍT, 6, 4.8 aāiīuūṛṝᄆᄇ etāni pṛthvītattvākṣarāṇi /
UḍḍT, 6, 4.9 eaioauaṃaḥ etāni jalatattvākṣarāṇi /
UḍḍT, 6, 4.10 kakhagaghaṅacachajajhaña etāni tejastattvākṣarāṇi /
UḍḍT, 6, 4.11 ṭaṭhaḍaḍhaṇatathadadhanapaphababhama etāni vāyutattvākṣarāṇi /
UḍḍT, 6, 4.13 etāni vardhitavākyenādhikākṣarāṇi bhavanti /
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.10 etac cūrṇaṃ surebhyo 'pi durlabham /
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 4.3 etān piṣṭvā svavīryeṇa yaḥ kuryāt tilakaṃ pumān //
UḍḍT, 9, 6.2 strīyoniśoṇite caitad ekīkṛtya lalāṭake //
UḍḍT, 9, 8.2 etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ //
UḍḍT, 9, 33.4 atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam /
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
UḍḍT, 12, 15.2 etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ //